समाचारं

वेमो स्वयमेव चालयन्ति टैक्सीः रात्रौ पार्किङ्गस्थानेषु हॉर्नं वादयन्ति, निवासिनः बाध्यन्ते, रात्रौ सैन्फ्रांसिस्कोनिवासिनः जागृताः भवन्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १२ दिनाङ्के ज्ञापितं यत् अधुना एव सैन्फ्रांसिस्कोनगरस्य एकस्मिन् पार्किङ्गस्थाने रात्रौ कोलाहलसमस्यायाः कारणेन निवासिनः असन्तुष्टिः उत्पन्ना अस्ति। रात्रौ निष्क्रियतां गच्छन्तीनां वाहनानां पार्किङ्गार्थं वेमो इति स्वयमेव चालयति इति टैक्सीकम्पनी इत्यनेन एतत् पार्किङ्गस्थानं भाडेन दत्तम् अस्ति ।



सॉफ्टवेयर अभियंता सोफिया तुङ्ग इत्यस्याः मते वेमो क्रमेण २८ जुलै दिनाङ्के पार्किङ्गस्थानस्य कब्जां कर्तुं आरब्धवान्, निकटभविष्यत्काले पूर्णं नियन्त्रणं च करिष्यति । यथा यथा कम्पनीयाः चालकरहितः टैक्सीसेवा सर्वेषां सैन्फ्रांसिस्कोनिवासिनां कृते उपलब्धा अभवत् तथा तथा रात्रौ प्रत्यागच्छन्तीनां वाहनानां संख्यायां महती वृद्धिः अभवत् । आईटी हाउस् इत्यनेन अवलोकितं यत् लाइव् प्रसारणेन ज्ञातं यत् रविवासरात् गुरुवासरपर्यन्तं सायं ७ वादनतः रात्रौ ९ वादनपर्यन्तं, शुक्रवासरे शनिवासरे च रात्रौ ११ वादनतः अर्धरात्रे यावत् चालकरहिताः टैक्सीः "बहुसंख्येन स्वनीडं प्रति आगमिष्यन्ति" इति

परन्तु समीपस्थनिवासिनां किं कष्टं भवति यत् यदा पार्किङ्गस्थानं पूरयितुं आरभते (प्रायः प्रातः ४ वादनस्य समीपे), तदा पार्किङ्गस्थाने प्रविश्य वेमो स्वयमेव चालयति टैक्सी घण्टायाः "हॉन्किंग कार्निवल" प्रेरयिष्यति


वेमो प्रतिवदति स्म यत् सः समस्यायाः विषये अवगतः अस्ति, सक्रियरूपेण समाधानं च अन्विष्यति इति । कम्पनी उक्तवती यत्,पार्किङ्गस्थाने गच्छन्ते सति यानानि यदा कदा हॉर्नं कुर्वन्ति, तस्य कारणं च ज्ञातम् अस्ति ।

परन्तु निरन्तरकोलाहलेन परितः निवासिनः जीवने बाधा उत्पन्ना अस्ति । यद्यपि तुङ्गः स्वयमेव चालकरहितप्रौद्योगिक्यां रुचिं प्रकटयति तथापि शृङ्गसमस्यायाः यथाशीघ्रं समाधानं करणीयम् इति अपि सा मन्यते ।