2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदि अद्यापि संशयः अस्ति यत् प्लेस्टेशनं प्रति अधिकानि Xbox-क्रीडाः आगमिष्यन्ति तर्हि Microsoft इत्यस्य नवीनतमेन वित्तवर्षस्य 2024 चतुर्थत्रिमासिकस्य अर्जनस्य प्रतिवेदनेन तदनन्तरं अर्जनस्य आह्वानेन च निःसंदेहं एषः संशयः समाप्तः। यथा अस्मिन् त्रैमासिके Xbox हार्डवेयरविक्रयः अन्यः ४२% न्यूनः अभवत्, तथैव कम्पनी स्पष्टं कृतवती यत् सा सामग्रीं सेवां च विकसितुं स्वस्य प्रयत्नाः दुगुणं करिष्यति इति।
Microsoft इत्यस्य प्लेस्टेशन इत्यादिषु मञ्चेषु Xbox क्रीडाः किमर्थं आनेतुं आवश्यकम्?
माइक्रोसॉफ्ट-संस्थायाः एक्टिविजन-ब्लिजार्ड्-इत्यस्य अधिग्रहणस्य कारणेन चतुर्थे त्रैमासिके गेमिङ्ग्-आयः वर्धितः । माइक्रोसॉफ्ट-नगरस्य मुख्यवित्तीयपदाधिकारी एमी हुड् इत्यनेन उक्तं यत् कम्पनी स्वस्य सामग्रीसेवानां राजस्वं वर्धयिष्यति इति अपेक्षां करोति, परन्तु एक्सबॉक्स-हार्डवेयर-विक्रयः अधिकं न्यूनः भविष्यति इति अपेक्षा अस्ति
माइक्रोसॉफ्ट-सङ्घस्य मुख्याधिकारी नाडेल्ला अवदत् यत् - "क्रीडासु अस्माकं निवेशः मौलिकरूपेण अस्माकं प्रियाः क्रीडाः, अस्माभिः सर्वदा प्रियाः क्रीडाः च भवितुं, यत् Xbox-console-सामग्रीणां सम्यक् मिश्रणं भवति, तस्य निर्माणं च भवति । यत्र यत्र जनाः सन्ति तत्र अस्माकं सामग्रीं उपलब्धं कर्तुं विस्तारं कुर्वन्तु क्रीडां क्रीडन्तु” इति ।
हुड् इत्यनेन अपि उक्तं यत्, “अस्माकं वास्तविकं लक्ष्यं अधिकस्थानेषु अधिकाधिकप्रयोक्तृभ्यः सामग्रीनां विस्तृतपरिधिं वितरितुं तथा च वास्तवतः एकं मञ्चं निर्मातुं यत् अस्माकं कृते सॉफ्टवेयरवार्षिकी तथा सदस्यताव्यापारः इव अधिकं अनुभूयते, तथैव लेनदेनस्य बौद्धिकसम्पत्त्याः च स्वामित्वं सुदृढं कर्तुं च अस्ति।
Fallout इत्यस्य उदाहरणरूपेण उद्धृत्य Nadella इत्यनेन प्रकाशितं यत् Microsoft कथं स्वस्य IP इत्येतत् "नवदर्शकानां" कृते विविधरीत्या आनयति, यत्र टीवी-प्रदर्शनानि अपि सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति