2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
IT House इत्यनेन अगस्तमासस्य १२ दिनाङ्के ज्ञापितं यत् एप्पल् इत्यनेन २०२० तमे वर्षे macOS Big Sur इति प्रणालीं विमोचितस्य किञ्चित्कालानन्तरं बृहत्रूपेण सर्वरस्य विच्छेदः अभवत् । अस्य विच्छेदस्य प्रभावः macOS संस्थापनं, iMessage, Apple Pay, विशेषतः च एप् नोटरीकरणसेवा च अभवत् । अस्य अर्थः अस्ति यत् उपयोक्तारः एप्स् उद्घाटयितुं प्रमुखाः समस्याः अनुभवन्ति, एप्पल् इत्यस्य मैक् एप् सत्यापनस्य दोषान् उजागरयन्ति।
चित्र स्रोतः Pexels
IT House इत्यस्य अनुसारं प्रत्येकं भवन्तः एप्लिकेशनं आरभन्ते तदा भवतः Mac अनेकाः सत्यापनपरीक्षाः करिष्यति । तेषु एकं अनुप्रयोगं दुर्गन्धयुक्तं नास्ति इति सत्यापयितुं, अपरं च अनुप्रयोगेन सह सम्बद्धं विकासकप्रमाणपत्रम् अद्यापि वैधम् इति सुनिश्चितं कर्तुं एताः जाँचः उपयोक्तृसुरक्षायाः रक्षणार्थं निर्मिताः सन्ति, प्रायः "अनुप्रयोग-नॉटरीकरणम्" इति उच्यन्ते ।
सामान्यतया यदि उपयोक्तुः Mac अफलाइनः अस्ति तर्हि जाँचः विफलः भविष्यति परन्तु अनुप्रयोगः सामान्यतया प्रारम्भं करिष्यति । तथापि अस्मिन् सर्वर-विच्छेदे,macOS अद्यापि एकदम विफलतायाः स्थाने जाँचार्थं सर्वरेण सह सम्बद्धं कर्तुं प्रयतते, यस्य परिणामेण असामान्यतया मन्दः अनुप्रयोगप्रारम्भसमयः भवति ।
एतस्य घटनायाः अनन्तरं एप्पल्-कम्पनी परिवर्तनस्य श्रृङ्खलां घोषितवान् यत् तेषां समस्यानां निवारणं भवति,उपयोक्तृभ्यः ऑनलाइन नोटरीकरणपरीक्षाभ्यः पूर्णतया बहिः गन्तुं अनुमतिः अन्तर्भवति. एतेषां परिवर्तनानां प्रारम्भः मूलतः २०२१ तमे वर्षे आरब्धः आसीत् ।
प्रारम्भे एप्पल् इत्यनेन एतस्य सुधारस्य घोषणा कृता यत् कम्पनी उपयोक्तृणां एप्स्-उपयोगस्य आँकडानां संग्रहणार्थं नोटरीकरणप्रक्रियायाः उपयोगं करोति वा इति चिन्तायां। कम्पनी पुनः वदति यत् एतत् सत्यं नास्ति तथा च एकस्मिन् समर्थनदस्तावेजे आगामिनां केषाञ्चन परिवर्तनानां प्रकाशनं करोति:
गोपनीयतायाः अधिकं रक्षणार्थं वयं Developer ID प्रमाणपत्रपरीक्षाभिः सह सम्बद्धानां IP-सङ्केतानां लॉगिंग्-करणं त्यक्तवन्तः, तथा च सुनिश्चितं करिष्यामः यत् यत्किमपि संगृहीतं IP-सङ्केतं लॉग्-तः निष्कासितम् अस्ति तदतिरिक्तं, आगामिवर्षे वयं अस्माकं सुरक्षापरीक्षासु अनेकपरिवर्तनानि प्रवर्तयिष्यामः: Developer ID प्रमाणपत्रनिरस्तीकरणपरीक्षाणां कृते नूतनाः एन्क्रिप्शनप्रोटोकॉलाः सर्वरविफलतायाः विरुद्धं दृढसंरक्षणं उपयोक्तृभ्यः एतेभ्यः सुरक्षासंरक्षणेभ्यः बहिः गन्तुं नूतनानि प्राधान्यानि
तस्य श्रेयः एप्पल् इत्यनेन प्रतिज्ञाताः केचन परिवर्तनाः कार्यान्विताः एव, यथा IP-सङ्केतानां संग्रहणं स्थगयितुं, Developer ID प्रमाणपत्रपरीक्षाणां कृते नूतनं एन्क्रिप्शन-प्रोटोकॉलं निर्मातुं च
तथापि, अद्यापि ऑनलाइन नोटरीकरणपरीक्षाभ्यः पूर्णतया बहिः गन्तुं विकल्पस्य विषये कोऽपि शब्दः नास्ति। अपि,समर्थनदस्तावेजेषु अस्य विशेषतायाः सर्वे सन्दर्भाः गतवर्षे कदाचित् पूर्णतया निष्कासिताः आसन् ।
इदं दृश्यते यत् एप्पल् इत्यनेन उपयोक्तृभ्यः किमपि प्रकारस्य ऑनलाइन सुरक्षापरीक्षां विना एप्स् उद्घाटयितुं अनुमतिः दत्ता इति योजनां त्यक्तवती अस्ति एप्पल् इत्यनेन macOS इत्यत्र अन्ये अन्तर्निहिताः परिवर्तनाः कृताः येन सर्वरस्य विच्छेदः एप्स् सम्यक् प्रारम्भं न करोति इति सुनिश्चितं भवति, परन्तु एप्पल् इत्यस्य स्पष्टीकरणस्य आवश्यकता वर्तते तेषां योजनानां विषये।