2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[महत्त्वपूर्णवार्तानां सूची] ।
1. चीनस्य साम्यवादीदलस्य राज्यपरिषदः च केन्द्रीयसमित्या जारीकृताः "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" 11 अगस्तदिनाङ्के प्रकाशिताः।केन्द्रीयस्तरस्य प्रथमः व्यवस्थितः परिनियोजनः अस्ति यः त्वरितवान् आर्थिकसामाजिकविकासस्य व्यापकं हरितरूपान्तरणं। मतैः लक्ष्याणां श्रृङ्खला स्थापिता: २०३० तमे वर्षे ऊर्जा-बचने पर्यावरणसंरक्षणस्य च उद्योगस्य परिमाणं प्रायः १५ खरब युआन् यावत् भविष्यति; परिचालनवाहनानां परिवर्तित-इकाई-कारोबारः २०२० तमस्य वर्षस्य तुलने प्रायः ९.५% न्यूनः भविष्यति ।
2. चीनस्य जनबैङ्कस्य आधिकारिकलेखे उक्तं यत् अग्रिमे चरणे चीनस्य जनबैङ्कः मौद्रिकनीतेः स्थिरतां सर्वदा निर्वाहयिष्यति, व्याजदरगलियारस्य विस्तारस्य समुचितसंकुचनस्य अध्ययनं करिष्यति, तदर्थं च स्पष्टतरं लक्ष्यसंकेतं प्रेषयिष्यति विपण्यं प्रति व्याजदरविनियमनम्। केन्द्रीयबैङ्केन अपि उक्तं यत् निक्षेपस्य ऋणस्य च व्याजदराणां निर्माणतन्त्रं मौद्रिकनीतेः संचरणस्य महत्त्वपूर्णः भागः अस्ति । वर्तमान समये निक्षेप-ऋणव्याजदरेण मूलतः विपण्य-आधारितमूल्यनिर्धारणं प्राप्तम् अस्ति । तस्मिन् एव दिने केन्द्रीयबैङ्केन एकं दस्तावेजमपि जारीकृतम् यत् अग्रिमे चरणे आवासभाडा-उद्योगस्य प्रवर्धनार्थं समर्थननीतीनां भूमिकां पूर्णतया दास्यति तथा च आवास-भाडा-वित्तीय-समर्थन-व्यवस्थायां सुधारः भविष्यति | समयः, इदं विपण्य-उन्मुख-संस्थानां उत्साहं पूर्णतया संयोजयिष्यति तथा च अधिकसामाजिकनिधिनिवेशस्य माध्यमेन नूतनं आवासभाडा-उद्योगं स्थापयिष्यति स्थायिविकासव्यापारप्रतिरूपं विद्यमानव्यापारिक-आवासस्य डिस्टॉकिंग्-समर्थनं करोति तथा च वास्तविकस्य परिवर्तनं विकासं च प्रवर्धयितुं साहाय्यं करोति सम्पत्ति उद्योग।
3. चीनस्य जनबैङ्केन 2024 तमस्य वर्षस्य द्वितीयत्रिमासे चीनस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदनं प्रकाशितम्। प्रतिवेदने उक्तं यत् अग्रिमः सोपानः वित्तपोषणस्य, मौद्रिकसमुच्चयस्य च उचितवृद्धिः भवति । वयं मौद्रिकनीतिसाधनपेटीं समृद्धं करिष्यामः, आधारधनप्रवेशस्य पद्धतीनां समृद्धिं सुधारयिष्यामः, केन्द्रीयबैङ्कस्य मुक्तविपण्यसञ्चालने क्रमेण सर्वकारीयबन्धकानां क्रयविक्रयं च वर्धयिष्यामः मुक्तबाजारसञ्चालनं लचीलतया प्रभावीरूपेण च कुर्वन्तु, आवश्यकतायां अस्थायी नियमितं नियमितं च परिचालनं कुर्वन्तु।विपर्यय रेपोपरिचालनेषु बैंकव्यवस्थायां यथोचितरूपेण पर्याप्ततरलतां निर्वाहयितुम् विविधमुद्रानीतिसाधनानाम् उपयोगः, मुद्राबाजारव्याजदराणां सुचारुसञ्चालनं च अन्तर्भवति
4. "चीन-कम्युनिस्ट-पक्षस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण सुधारं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" चीन-प्रतिभूति-नियामक-आयोगस्य बाजार-विभागस्य निदेशकः झाङ्ग-वाङ्गजुन्-इत्यनेन उक्तं यत् भविष्यस्य राजधानी विपण्यसुधारार्थं निवेशस्य वित्तपोषणस्य च सन्तुलनं प्रति अधिकं ध्यानं दातव्यम्।
【उद्योगस्य उष्णस्थानानि】
1. चयनदत्तांशैः ज्ञायते यत् कालस्य सायं 3 वादनपर्यन्तं कुलम् 262 शङ्घाई-शेन्झेन्-इत्येतयोः सूचीकृताः कम्पनयः स्वस्य 2024 तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः। एतेषां सूचीकृतकम्पनीनां प्रकटितानां शीर्षदशसञ्चारितभागधारकाणां सूचीभ्यः न्याय्यं चेत् सामाजिकसुरक्षानिधिः ३७ कम्पनीषु दृश्यते । नवीनतमस्थानप्रवृत्तिभ्यः न्याय्यं कृत्वा विन्ड्-दत्तांशैः ज्ञायते यत् सामाजिकसुरक्षानिधिः ११ स्टॉकानां शीर्षदशसञ्चारितशेयरधारकेषु नवीनतया प्रविष्टाः सन्ति। तेषु झिन्जी ऊर्जायाः नूतनसामाजिकसुरक्षाकोषस्य भागधारकाणां संख्या सर्वाधिकं वर्तते, ये त्रयः यावत् सन्ति । तदतिरिक्तं सैटेलाइट केमिकल, कैन टेक्नोलॉजी, गन्युआन् फूड्, चाइना मोबाईल्, यांजिन् शॉप्, हाइटेरा, टीसीएल स्मार्ट होम, चांगबैशान, बेस्ट तथा बैया इत्यादीनां १० सूचीकृतकम्पनीनां नूतनाः सामाजिकसुरक्षाकोषस्य भागधारकाः योजिताः औसतसंख्या १ यावत् भवति।
2. ग्वाङ्गडोङ्ग-प्रान्तीय-आवास-नगरीय-ग्रामीण-विकास-विभागस्य वेबसाइट्-अनुसारं 10 अगस्त-दिनाङ्के प्रातः 8 अगस्त-दिनाङ्के ग्वाङ्गडोङ्ग-प्रान्तस्य चतुर्णां विभागानां संयुक्तरूपेण प्रान्तस्य गारण्टीकृत-आवास-नगरीय-अचल-सम्पत्त्याः विषये कार्य-निर्धारण-समागमः अभवत् वित्तपोषण समन्वय तन्त्र। सभायां विभिन्नस्वामित्वस्य अचलसम्पत् उद्यमानाम् उचितवित्तपोषणस्य आवश्यकतां भेदभावं विना पूर्तयितुं महत्त्वपूर्णपरिपाटनेषु बलं दत्तम्। सभायां अनुरोधः कृतः यत् अचलसम्पत्कम्पनीभ्यः आग्रहः करणीयः यत् ते सम्पत्तिनिस्तारणम्, परिसमापनम् इत्यादिभिः विविधैः पद्धतिभिः आत्म-उद्धारार्थं धनसङ्ग्रहं कुर्वन्तु, तथा च अचलसम्पत्-कम्पनीनां "निष्क्रियतां" न कुर्वन्तु इति दृढतया निवारयन्तु इति।
3. शङ्घाई लिंगङ्ग वीचैट सार्वजनिक खातेः अनुसारं 10 अगस्त दिनाङ्के "शंघाई आरआईएससी-वी डिजिटल इन्फ्रास्ट्रक्चर पारिस्थितिक नवीनता केन्द्रस्य" अनावरणं तथा च "RISC-V वाहन-सडक-मेघसहकार्य 1.0 सत्यापनप्रदर्शनप्रणाली" इत्यस्य विमोचनकार्यक्रमः " धारिताः आसन् । सत्रे RISC-V वाहन-मार्ग-मेघसहकार्यं 1.0 सत्यापनप्रदर्शनप्रणाली विमोचितवती। स्मार्टपरिवहनपरिदृश्यानुप्रयोगानाम् कृते विश्वस्य प्रथमा RISC-V वाहन-मार्ग-मेघसहकार्यं १.० प्रणाली अस्ति ।
4. बीकन प्रोफेशनल् एडिशनस्य आँकडानुसारं 2024 तमे वर्षे चीनीयवैलेन्टाइन-दिवसस्य कुल-बक्स्-ऑफिस-रूप्यकाणि 345 मिलियन-रूप्यकाणि सन्ति, यत् गतवर्षस्य अपेक्षया किञ्चित् न्यूनम् अस्ति तथा च गतवर्षस्य अपेक्षया कुल-प्रदर्शनानां संख्या 456,000 अस्ति, येन चीनीय-वैलेन्टाइन-दिवसः भङ्गः अभवत् चलच्चित्र-इतिहासस्य अभिलेखः । "श्वेतस्नेक्: द फ्लोटिंग् लाइफ्" इति चलच्चित्रम् अस्मिन् वर्षे चीनीयवैलेण्टाइन-दिवसस्य बक्स्-ऑफिस-विजेता अभवत्, यदा तु "कैच् ए बेबी", "रेट्रोग्रेड् लाइफ्" च बक्स् आफिस-मध्ये द्वितीयं तृतीयं च स्थानं प्राप्तवन्तौ
5. राज्यवित्तीयनिरीक्षणप्रशासनब्यूरो इत्यनेन अन्तर्जालसम्पत्तिबीमाव्यापारस्य पर्यवेक्षणं सुदृढीकरणं सुधारणं च सम्बद्धेषु विषयेषु सूचना जारीकृता। योग्याः सम्पत्तिबीमाकम्पनयः सिद्धान्ततः स्वस्य अन्तर्जालसम्पत्त्यबीमाव्यापारस्य व्यापारक्षेत्राणि तेषु प्रान्तेषु (स्वायत्तक्षेत्रेषु, प्रत्यक्षतया केन्द्रसर्वकारस्य अन्तर्गतनगरपालिकाः, पृथक् राज्यनियोजनाधीननगराणि च) विस्तारयितुं शक्नुवन्ति, येषु शाखाः नास्ति, तेषां शीघ्रमेव प्रतिवेदनं दातव्यम् विस्तारस्य स्थाने प्रेषितकार्यालयं प्रति तेषां अन्तर्जालसम्पत्तिबीमाव्यापारस्य विस्तारः। सम्पत्तिबीमाकम्पनयः स्थानीयपरिवेक्षणं परिहर्तुं अन्तर्जालमाध्यमेन स्वस्य अफलाइनव्यापारक्षेत्राणां विस्तारं कर्तुं सख्यं निषिद्धाः सन्ति।
6. हार्वेस्ट् फण्ड् इत्यनेन गतशुक्रवासरे घोषितं यत् कम्पनी 2024 तमस्य वर्षस्य अगस्तमासस्य 9 दिनाङ्के सम्बन्धितपक्षेभ्यः ज्ञातवती यत् कम्पनीयाः पूर्वाध्यक्षः अस्तिझाओ ज़ुएजुन्व्यक्तिगतविषयाणां कारणात् अहं प्रासंगिकविभागानाम् अन्वेषणेन सहकार्यं करोमि अन्वेषणेन सह सहकार्यस्य विषयस्य कम्पनीयाः कोषव्यापारेण सह किमपि सम्बन्धः नास्ति। वर्तमान समये झाओ ज़ुएजुन् इत्यनेन कम्पनीयाः अध्यक्षत्वेन इस्तीफा दत्ता अस्ति सर्वे सामान्याः।
【विषय कम्पनी】
१. फाइनेंशियल एसोसिएटेड् प्रेस इत्यस्य अपूर्णाङ्कानां अनुसारं वर्षस्य उत्तरार्धे अधुना यावत् उपर्युक्तचतुर्णां कम्पनीनां अतिरिक्तं एसटी डोङ्गशी, हुइयु फार्मास्युटिकल्, फुडान फुहुआ, सनसी इंटेलिजेण्ट्, योङ्गजिन् कम्पनी लिमिटेड्, इत्यादीनि अपि सन्ति । Jinfu Technology, ST Gaohong, Puli औषधनिर्माणे कुलम् १२ सूचीकृतकम्पनयः घोषितवन्तः यत् चीनप्रतिभूतिनियामकआयोगेन कम्पनीनां वा सम्बन्धितपक्षस्य अन्वेषणं कृतम्।
2. बीजिंग-अभियोजकालयेन झोङ्गझी उद्यमसमूहस्य निदेशकमण्डलस्य पूर्वाध्यक्षः गाओ मौमोउ सहितं 49 जनानां विरुद्धं कानूनानुसारं अभियोगः कृतः।
3. बोहुई शेयर्स् इत्यनेन घोषितं यत् निकटभविष्यत्काले यथाशीघ्रं 480 मिलियन युआन् करं दातुं व्यवस्थां करिष्यति।
4. दाझोङ्ग परिवहनेन घोषितं यत् सः स्वस्य मिन्शेङ्ग सिक्योरिटीजस्य भागं गुओलियन सिक्योरिटीज इत्यस्मै 576 मिलियन युआन् मूल्येन विक्रेतुं योजनां करोति।
5. जुचेन् कम्पनी लिमिटेड् इत्यनेन घोषितं यत् वर्षस्य प्रथमार्धे तस्याः शुद्धलाभः वर्षे वर्षे 124.93% वर्धितः।
6. *एसटी यक्सिंग इत्यनेन घोषितं यत् सः शङ्घाई-स्टॉक-एक्सचेंज-मध्ये व्यापारात् कम्पनीयाः भागं निष्कासयितुं योजनां करोति, तथा च नकदविकल्पस्य व्यायाममूल्यं 6.42 युआन्/शेयरम् अस्ति।
7. लोन्सिन् जनरल् इत्यनेन घोषितं यत् Zongshen New Intelligent Manufacturing इति कम्पनीयाः 4.94% भागं अधिग्रहणं करिष्यति।
8. ओरिएंटल फॉर्च्यून इत्यनेन घोषितं यत् 2024 तमस्य वर्षस्य प्रथमार्धे शुद्धलाभः वर्षे वर्षे 4% न्यूनः भविष्यति।
9. निंगक्सिया बिल्डिंग मटेरियल्स इत्यनेन प्रमुखसम्पत्त्याः पुनर्गठनविषयाणां समाप्तेः घोषणा कृता।
10. साइरसः घोषितवान् यत् सः साइरस ऑटोमोबाइलस्य अल्पसंख्यकभागधारकान् 1.329 अरब युआन् मूल्येन प्राप्तुं योजनां करोति।समता。
【स्टॉक मार्केट समाचार】
1. गतशुक्रवासरे त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन्, सप्ताहस्य कृते नास्डैकस्य 0.51% वृद्धिः, 0.18% च न्यूनता च अभवत्; सप्ताहस्य कृते। अधिकांशः लोकप्रियः चीनीयः अवधारणा स्टॉकः पतितः,नास्डैकचीनदेशस्य गोल्डन् ड्रैगन सूचकाङ्कः ०.९६% न्यूनः अभवत्, यत्र साप्ताहिकं ३.६१% लाभः अभवत् ।
2. अमेरिकीमाध्यमानां समाचारानुसारं 9 अगस्तदिनाङ्के स्थानीयसमये अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः एकस्मिन् सभायां भागं ग्रहीतुं विमानेन मोण्टानादेशस्य बोजमैन्-नगरं गतः। विमानस्य समये यांत्रिकसमस्यायाः कारणात् विमानं मार्गान्तरितम् अभवत्, अन्ततः बोज्मैन्-नगरस्य समीपे बिलिङ्ग्स्-नगरे सुरक्षिततया अवतरत् ।
3. नास्डैक स्टॉक एक्सचेंजेन गतगुरुवासरे स्वस्य आधिकारिकजालस्थले प्रकाशितेन दस्तावेजेन ज्ञातं यत् एक्सचेंजः प्रतिशेयरं $1 इत्यस्मात् न्यूनं स्टॉकमूल्यानि युक्तानि संदिग्धकम्पनयः दूरीकर्तुं उपायान् कुर्वन् अस्ति तस्मात् पूर्वं केचन जनाः एक्सचेंजस्य शतशः Home to high- इति आलोचनां कृतवन्तः। जोखिम पेनी स्टॉक्स। गुरुवासरे नास्डैकद्वारा घोषितौ प्रस्तावितौ नियमपरिवर्तनौ $१ तः न्यूनानां स्टॉक्स् विषये केचन नियमाः कठिनाः भविष्यन्ति तथा च अनुपालनहीनानां कम्पनीनां कृते सूचीविच्छेदनप्रक्रियायाः त्वरिततां जनयिष्यति।
【घोषणा】
यिशेङ्ग् शेयर्स् : जुलैमासे श्वेतपक्षिणां ब्रायलरपिक्शानां विक्रयराजस्वं १८८ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १४.७७% न्यूनता अभवत् ।
यिशेङ्ग शेयर्स् (002458) इत्यनेन अगस्तमासस्य 11 दिनाङ्के सायंकाले घोषितं यत् जुलैमासे श्वेतपक्षिणां ब्रायलरपिण्डानां विक्रयमात्रा 52.9819 मिलियनं भवति, यत्र विक्रयराजस्वं 188 मिलियन युआन् इति वर्षे वर्षे परिवर्तनं -11.14% तथा -14.77 अभवत् % क्रमशः, मासे मासे परिवर्तनं च क्रमशः २.६९%, २५.२३% च आसीत् । जुलैमासे विक्रीतस्य प्रजननशूकरस्य संख्या ५५१ आसीत्, विक्रयराजस्वं च १.०९४२ मिलियन युआन् आसीत्, यत्र वर्षे वर्षे क्रमशः ५३३.३३% तथा १४३.९४% परिवर्तनं जातम्, मासमासे परिवर्तनं च -६७.८७% तथा -७५.४३% आसीत् । क्रमशः ।
वाङ्गडा सॉफ्टवेयर: वर्षस्य प्रथमार्धे ६.००६ मिलियन युआन् शुद्धलाभं प्राप्तवान्, वर्षे वर्षे हानिम् अकुर्वत्
वाङ्गडा सॉफ्टवेयर (६०३१८९) इत्यनेन अगस्तमासस्य ११ दिनाङ्के सायं कालस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् ।वर्षस्य प्रथमार्धे १७८ मिलियन युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे २२.१३% वृद्धिः अभवत् सूचीबद्धकम्पन्योः भागधारकाणां कृते ६.००६ मिलियन युआन् आसीत्, वर्षे वर्षे हानिः, तथा च गतवर्षस्य समानकालस्य ३५.५७१६ मिलियन युआन् हानिः अभवत् रिपोर्टिंग् अवधिमध्ये कम्पनीयाः कार्मिकव्ययः गतवर्षस्य समानकालस्य तुलने न्यूनीकृतः, तस्याः व्ययनियन्त्रणक्षमता च अधिकं वर्धिता, कम्पनी सक्रियरूपेण परियोजनास्वीकारं प्रवर्धयति स्म, तथा च कम्पनीयाः नगदं प्राप्यलेखानां च प्रबन्धनं सुदृढं जातम्; संग्रहणस्य स्थितिः उत्तमः आसीत्।
क्षियाङ्गफेन्घुआ : वर्षस्य प्रथमार्धे शुद्धलाभः वर्षे वर्षे ४४.९२% न्यूनः अभवत्
Xiangfenghua (300890) इत्यनेन अगस्तमासस्य 11 दिनाङ्के सायं अर्द्धवार्षिकप्रतिवेदनं प्रकाशितम् ।वर्षस्य प्रथमार्धे 707 मिलियन युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् शेयरधारकाणां कृते वर्षे वर्षे 28.75% न्यूनता अभवत् सूचीकृतस्य कम्पनीयाः ३८.२४०८ मिलियन युआन् आसीत्, यत् प्रतिशेयरस्य मूलभूतं आयं ०.३४९७ युआन् इति वर्षे वर्षे न्यूनम् अभवत्; राजस्वस्य न्यूनता मुख्यतया कम्पनीयाः अधःप्रवाह-उद्योगानाम् वृद्धि-दरस्य मन्दतायाः, एनोड-सामग्री-उत्पादनक्षमतायाः निरन्तर-वृद्धेः, आपूर्ति-माङ्ग-वातावरणस्य आवधिक-असन्तुलनस्य, उद्योग-कम्पनीनां मध्ये तीव्र-प्रतिस्पर्धायाः, तथा च प्रतिवेदनकालस्य कालखण्डे उत्पादस्य एककमूल्यानि।
क्षियान्ले स्वास्थ्यम् : वर्षस्य प्रथमार्धे शुद्धलाभे वर्षे वर्षे ५२.६६% वृद्धिः अभवत्
Xianle Health (300791) इत्यनेन अगस्तमासस्य 11 दिनाङ्के सायं अर्द्धवार्षिकप्रतिवेदनं प्रकाशितम् ।वर्षस्य प्रथमार्धे 1.99 अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे 28.85% शुद्धलाभस्य वृद्धिः अभवत् सूचीकृतस्य कम्पनीयाः भागधारकाः १५४ मिलियन युआन् आसीत्, यत् प्रतिशेयरं मूलभूतं अर्जनं ०.८६ युआन् आसीत् ।
सीटीआई परीक्षणम् : वर्षस्य प्रथमार्धे शुद्धलाभे १.९७% वृद्धिः अभवत्
CTI Testing (300012) इत्यनेन अगस्तमासस्य 11 दिनाङ्के सायं अर्द्धवार्षिकप्रतिवेदनं प्रकाशितम् ।वर्षस्य प्रथमार्धे 2.791 अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् वर्षे वर्षे 9.2% शुद्धलाभस्य वृद्धिः अभवत् सूचीकृतकम्पनीनां भागधारकाः ४३७ मिलियन युआन् आसीत्, यत् प्रतिशेयरं मूलभूतं अर्जनं ०.२६०६ युआन् आसीत् ।
जिताई शेयर्स् : वास्तविकः नियन्त्रकः अन्ये च कम्पनीयां स्वस्य भागिदारी एककोटियुआन् यावत् वर्धयित्वा १५ मिलियन युआन् यावत् योजनां कुर्वन्ति
जिताई शेयर्स् (002909) इत्यनेन 11 अगस्तस्य सायं कालस्य घोषणा कृता यत् कम्पनीयाः वास्तविकनियंत्रकः अध्यक्षः च ज़ौ झेन्फू, निदेशकः महाप्रबन्धकः च ज़ौ झेन्फन्, उपमहाप्रबन्धकः बोर्डसचिवः च वु जियायी, उपमहाप्रबन्धकः हू याफेई, उपमहाप्रबन्धकः च यांग किमिंग् च planned to focus on बोलीव्यवहारद्वारा कम्पनीयाः भागं वर्धयितुं उपर्युक्तपञ्चभिः धारकसंस्थाभिः वर्धयितुं योजनाकृतानां भागानां कुलराशिः 10 मिलियन युआन (समावेशी) तः न्यूना न भविष्यति तथा च 15 मिलियन युआन (तत्र समावेशितम्) तः अधिका न भविष्यति अस्मिन् भागधारकवृद्धिमूल्यपरिधिषु भागधारणे वृद्धिः नास्ति।
जनानां आजीविका स्वास्थ्यं च : प्रोबायोटिक्स् क्षेत्रे सामरिकसहकार्यस्य अभिप्रायसम्झौते हस्ताक्षरं कृतवान्
मिनशेङ्ग हेल्थ (301507) इत्यनेन 11 अगस्तस्य सायं कालस्य घोषणा कृता यत् कम्पनी (पार्टी ए) इत्यनेन पान युलिन् (पार्टी बी 1) तथा झोङ्गके जियायी (शाडोंग) इन्वेस्टमेण्ट् होल्डिङ्ग् कम्पनी लिमिटेड (पार्टी) इत्यनेन सह "रणनीतिकसहकार्यस्य अभिप्रायसमझौते" हस्ताक्षरितम् ख २). पक्ष क तथा पक्ष ख सर्वसम्मत्या सहमतौ यत् पक्षः ख २, नियन्त्रकभागधारकत्वेन, पक्ष खस्य मुख्यनिकायरूपेण अनुसन्धानस्य, विकासस्य, प्रोबायोटिककच्चामालस्य तथा तत्सम्बद्धानां समाप्तपदार्थानाम् उत्पादनं विक्रयणं च। अस्मिन् सम्झौते निर्दिष्टानां पूर्वापेक्षाणां पूर्तेः अनन्तरं पार्टी ए स्वस्य पूर्णस्वामित्वयुक्तस्य सहायककम्पन्योः स्वास्थ्यप्रौद्योगिक्याः कुलम् ४५% इक्विटीं आदानप्रदानं कृत्वा लक्ष्यकम्पनीयाः इक्विटीयाः १००% भागं लक्ष्यकम्पनीयाः भागधारकेभ्यः प्राप्तुं योजनां करोति पार्टी ए शेयर आदानप्रदानात् पूर्वं सहमतः भवति लेनदेनस्य समाप्तेः अनन्तरं लक्ष्यकम्पनी स्वास्थ्यप्रौद्योगिक्याः पूर्णस्वामित्वयुक्ता सहायककम्पनी भवति।
Huifeng Co., Ltd.: सहायककम्पनी हरितखानहाइड्रोजन ऊर्जा खननक्षेत्रप्रदर्शनपरियोजनायां सहकार्यसम्झौते हस्ताक्षरं कृतवती
Huifeng Co., Ltd. (002496) इत्यनेन 11 अगस्तस्य सायंकाले घोषितं यत् कम्पनीयाः पूर्णस्वामित्वयुक्ता सहायककम्पनी Huifeng Petrochemical (अतः "पार्टी बी" इति उच्यते) तथा च Maanshan Iron and Steel Mining (अतः "पार्टी ए" इति उच्यते। ) इत्यनेन हालमेव "ग्रीन माइन हाइड्रोजन ऊर्जा खननक्षेत्रस्य" निर्माणे सहकार्यं कर्तुं "ग्रीन माइन हाइड्रोजन ऊर्जा खननक्षेत्रम्" प्रदर्शनपरियोजना सहकारसमझौते" हस्ताक्षरं कृतम् परियोजनायाः प्रथमचरणस्य अनुमोदनं सर्वकारेण प्राप्तस्य अनन्तरं पार्टी बी 1000kg/d अमोनिया हाइड्रोजनस्य उत्पादनस्य 2 सेट् निर्मातुं पूर्वं 40 मिलियनतः 50 मिलियनं युआन् यावत् निवेशं करिष्यति तथा च निर्माणस्य समाप्तेः अनन्तरं परीक्षणसञ्चालनस्य च अनन्तरं अवधिः समाप्तः भवति चेत्, परियोजनां स्थानीयसर्वकारस्य कार्यात्मकविभागैः अनुमोदितं भविष्यति, पक्षः खः क्रमेण हाइड्रोजन ऊर्जा खननट्रकपरिवहनवाहनानां संख्यां वर्धयितुं संयुक्तपरीक्षणधावनं च कर्तुं शक्नोति।
दाशी इंटेलिजेन्स् : गुआङ्गना बिल्डिंग परियोजनायाः अनुबन्धे हस्ताक्षरं कुर्वन्
दाशी इंटेलिजेण्ट् (002421) इत्यनेन 11 अगस्तस्य सायंकाले घोषितं यत् कम्पनी तथा आन्तरिकमङ्गोलिया गुआना कोयला उद्योग (समूह) कम्पनी लिमिटेड् इत्यनेन ग्वाङ्गना बिल्डिंग इंटेलिजेण्ट् परियोजनायाः सम्बद्धेषु विषयेषु सहमतिः कृता तथा च औपचारिकरूपेण अनुबन्धेन सह परियोजना अनुबन्धे हस्ताक्षरं कृतम् 10.5 मिलियन युआनस्य राशिः 2023 तमे वर्षे कम्पनीयाः लेखापरीक्षितस्य परिचालन-आयस्य 0.27% भागः । कम्पनी वर्षेषु स्मार्टभवनक्षेत्रे सञ्चितस्य समृद्धस्य अनुभवस्य उपरि अवलम्ब्य उपयोक्तृभ्यः समग्रं स्मार्ट-अन्तरिक्ष-समाधानं प्रदास्यति |.
डाकियन पारिस्थितिकी : कम्पनीनियन्त्रणस्य परिवर्तनस्य समाप्तिः
Daqian Ecology (603955) इत्यनेन 11 अगस्तदिनाङ्के सायं घोषितं यत् तया पूर्वं घोषितं यत् तस्य नियन्त्रकभागधारकः Daqian Investment इत्यनेन कम्पनीयाः 17.09% भागं Tiansheng Yihe इत्यस्मै स्थानान्तरयितुं योजना कृता अस्ति अस्मिन् लेनदेने कम्पनीयाः नियन्त्रणे परिवर्तनं भविष्यति। कम्पनीं डाकियन इन्वेस्टमेण्ट् इत्यस्मात् सूचनां प्राप्तवती यत् लेनदेनस्य सर्वे पक्षाः अगस्तमासस्य ११ दिनाङ्के "शेयरहस्तांतरणसमझौतेः समाप्तिसमझौते" हस्ताक्षरं कृतवन्तः। अस्य सम्झौतेः स्थानान्तरणस्य समाप्तेः अनन्तरं कम्पनीयाः नियन्त्रणभागधारकः अद्यापि डाकियन इन्वेस्टमेण्ट् भविष्यति, तथा च वास्तविकनियन्त्रकाः अद्यापि लुआन् जियानहोङ्ग्, फैन् हेडी च भविष्यन्ति
यूनाइटेड् ऑप्टोइलेक्ट्रॉनिक्स : इक्विटी प्रोत्साहनं कार्यान्वितुं स्वस्य सहायकसंस्थायाः इक्विटीयाः भागं स्थानान्तरयितुं योजना अस्ति
यूनाइटेड् ऑप्टोइलेक्ट्रॉनिक्स (300691) इत्यनेन अगस्तमासस्य 11 दिनाङ्के सायं घोषितं यत् तस्य सहायककम्पनी यूनाइटेड् ऑटोमोबाइल इत्यनेन इक्विटी प्रोत्साहनं कार्यान्वितुं योजना अस्ति, एतत् इक्विटी प्रोत्साहनं इक्विटी स्थानान्तरणद्वारा भागं प्राप्स्यति, प्रोत्साहनस्य उद्देश्यं च सीमितसाझेदारी (कर्मचारिणां स्टॉकस्वामित्वं) माध्यमेन यूनाइटेड् ऑटोमोबाइलं परोक्षरूपेण धारयिष्यति platform) इक्विटीद्वारा अस्मिन् इक्विटी प्रोत्साहने भागं गृह्णन्तु। कम्पनीयाः माध्यमिकपूर्णस्वामित्वयुक्ता सहायककम्पनी चेङ्गडु लिआन्जियाङ्ग इत्यस्याः योजना अस्ति यत् रुइजिन् प्रौद्योगिक्यां स्वस्य ६६.६६% प्रत्यक्षतया धारितं इक्विटीं द्वयोः कर्मचारीसमूहस्वामित्वमञ्चयोः कुलमूल्येन २२.८५७१ मिलियन युआन् इत्येव भवति यतो हि रुइजिन् टेक्नोलॉजी केवलं शेयरधारकमञ्चः अस्ति तथा च अन्यव्यापारसञ्चालनानि न करोति, अतः अन्ततः अस्य लेनदेनस्य परिणामः अभवत् यत् रुइजिन् प्रौद्योगिक्यां स्वस्य भागधारणद्वारा यूनाइटेड् ऑटोमोटिव् इत्यस्य इक्विटीयाः २०% भागं परोक्षरूपेण धारितवन्तौ
Huaren Pharmaceutical: तस्य पूर्णस्वामित्वयुक्तस्य सहायकसंस्थायाः Pentoxifylline API इत्यस्य विपणन-अनुप्रयोगस्य अनुमोदनं कृतम्
Huaren Pharmaceutical (300110) इत्यनेन 11 अगस्तदिनाङ्के सायं घोषितं यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी Anhui Hengxing Pharmaceutical इत्यनेन राज्यस्य खाद्य-औषध-प्रशासनेन अनुमोदितं जारीकृतं च "Pentoxifylline API" "Kemical API Marketing Approval Notice" प्राप्तम् परिधीयधमनीरोगः (व्यत्ययेन क्लाडिकेशनं वा विश्रामवेदना) तथा आन्तरिककर्णसञ्चारविकाराः ।
जिउडियन फार्मास्यूटिकल : जिओ किशे जेल पैच के लिए औषध पंजीकरण आवेदन की वापसी
जिउडियान फार्मास्युटिकल् (300705) इत्यनेन 11 अगस्तस्य सायं कालस्य घोषणा कृता यत् प्रासंगिकपरीक्षणदत्तांशस्य अधिकसुधारस्य आवश्यकतायाः कारणात् कम्पनी अद्यैव जिओ किशे जेलपैचस्य औषधपञ्जीकरणार्थं निवृत्तिआवेदनप्रतिवेदनं राज्यस्य खाद्यऔषधप्रशासनं प्रति प्रस्तुतवती।
एसटी ऐकाङ्गः - कम्पनीयाः भागाः अगस्तमासस्य १२ दिनाङ्के विसूचिताः भविष्यन्ति
एसटी ऐकाङ्ग (002610) इत्यनेन अगस्तमासस्य ११ दिनाङ्के सायंकाले घोषितं यत् कम्पनीयाः भागाः शेन्झेन्-स्टॉक-एक्सचेंजेन सूचीकरणं समाप्तुं निर्णयः कृतः अस्ति, ततः २०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्के सूचीतः विमोचनं भविष्यति कम्पनीयाः स्टॉक्स् व्यापारार्थं डिलिस्टिंग् समेकनकालस्य मध्ये न प्रविशति।
Zhongyin Cashmere Industry : कम्पनीयाः भागाः अगस्तमासस्य १२ दिनाङ्के विसूचिताः भविष्यन्ति
Zhongyin Cashmere Industry (000982) इत्यनेन 11 अगस्तस्य सायंकाले घोषितं यत् Shenzhen Stock Exchange इत्यनेन कम्पनीयाः शेयर्स् इत्यस्य सूचीकरणं समाप्तुं निर्णयः कृतः अस्ति तथा च 12 August 2024 दिनाङ्के विसूचीकरणं भविष्यति, तथा च विसूचीकरणकालस्य प्रवेशः न भविष्यति।
एसटी फुटोङ्गः - कम्पनीयाः भागाः अगस्तमासस्य १२ दिनाङ्के विसूचिताः भविष्यन्ति
एसटी फुटोङ्ग (000836) इत्यनेन अगस्तमासस्य ११ दिनाङ्के सायंकाले घोषितं यत् शेन्झेन्-स्टॉक-एक्सचेंजेन कम्पनीयाः भागानां सूचीकरणं समाप्तुं निर्णयः कृतः, तथा च कम्पनीयाः भागाः २०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्के सूचीकृताः भविष्यन्ति कम्पनीयाः स्टॉक्स् व्यापारार्थं डिलिस्टिंग् समेकनकालस्य मध्ये न प्रविशति।
सिनोफार्म मॉडर्न: सेफ्टिजोक्साइम् सोडियमः स्वस्य होल्डिंग् सहायकसंस्थायाः इन्जेक्शनार्थं जेनेरिक औषधानां स्थिरतामूल्यांकनं उत्तीर्णवान्
सिनोफार्म मॉडर्न (600420) इत्यनेन 11 अगस्तस्य सायं घोषणा कृता यत् तस्याः होल्डिंग् सहायककम्पनी सिनोफार्म झीजुन् इत्यनेन राज्यस्य खाद्य-औषध-प्रशासनेन अनुमोदितं जारीकृतं च "औषध-पूरक-अनुमोदन-अनुमोदन-सूचना" प्राप्ता, यत् इंजेक्शन-कृते सेफ्टिजोक्साइम् सोडियमस्य गुणवत्तां प्रभावशीलतां च अनुमोदयति मूल्याङ्कनम् (अतः परं स्थिरतामूल्यांकनम् इति उच्यते)। इन्जेक्शनार्थं सेफ्टिजोक्साइम सोडियमः संवेदनशीलजीवाणुजन्य नीचश्वसनमार्गसंक्रमणं, मूत्रमार्गसंक्रमणं, उदरसंक्रमणं, श्रोणिसंक्रमणं इत्यादिषु उपयुक्तं भवति
हेङ्गरुई चिकित्सा : इंजेक्शन (एल्बुमिन-बद्ध) कृते पैक्लिटैक्सेलस्य औषधपूरकस्य आवेदनस्य अनुमोदनसूचना प्राप्ता
हेङ्गरुई मेडिसिन् (६००२७६) इत्यनेन ११ अगस्तदिनाङ्के सायंकाले घोषितं यत् राज्यस्य खाद्य-औषध-प्रशासनात् इन्जेक्शन् (एल्बुमिन-बद्ध) कृते पैक्लिटैक्सेलस्य "औषध-पूरक-अनुप्रयोग-अनुमोदन-सूचना" इत्यस्य अनुमोदनं निर्गमनं च प्राप्तम् अस्ति अनुमोदितसङ्केतानां आधारेण औषधस्य "मेटास्टेटिक अग्नाशयकर्क्कटस्य प्रथमपङ्क्तिचिकित्सारूपेण जेम्सिटाबिनेन सह संयोजनाय उपयुक्तम्" इति नूतनः संकेतः अस्ति
Maiwei Bio: 9MW2821 मूत्रमार्गस्य कैंसरस्य संकेतानां कृते ब्रेकथ्रू थेरेपी वर्गे समाविष्टम् अस्ति
मैवेई बायोटेक् (६८८०६२) इत्यनेन ११ अगस्तस्य सायंकाले घोषितं यत् पूर्वप्लैटिनम-आधारित-रसायनचिकित्सायाः पीडी-(एल )1 अवरोधकाः।