2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशस्य पुरुषबास्केटबॉलदलेन अगस्तमासस्य ११ दिनाङ्के फ्रान्सदेशं पराजितं कृत्वा ओलम्पिकपुरुषबास्केटबॉलक्रीडायाः स्वर्णपदकं प्राप्तम् । जेम्स् अमेरिकीपुरुषबास्केटबॉलदले स्वस्य उत्कृष्टं प्रदर्शनं निरन्तरं कृतवान्, सः प्रकटितमात्रेण दलस्य संरचनां परिवर्तयति स्म । यद्यपि करी सेमीफाइनल्-अन्तिम-क्रीडासु च प्रकाशितः तथापि जेम्स्-महोदयस्य एम.वी.पी.
क्रीडायाः अनन्तरं जेम्स् न केवलं एम.वी.पी. फीबा इत्यनेन आधिकारिकतया घोषितं यत् ओलम्पिकपुरुषबास्केटबॉल-अन्तिम-क्रीडायाः अनन्तरं जेम्स्-महोदयः अस्य ओलम्पिक-पुरुष-बास्केटबॉल-दलस्य एम.वी.पी. एतेन परिणामेन करी इत्यस्य मृतकठिनप्रशंसकाः अपि प्रतिरोधं कर्तुं असमर्थाः अभवन् । यथा FIBA इत्यनेन पूर्वं उक्तं यत् क्रीडां पश्यन् जेम्स् इत्यस्य MVP इति नामाङ्कनं स्पष्टं भवति: पक्षपातं विना क्रीडां द्रष्टुं।
अस्मिन् ओलम्पिकक्रीडायां जेम्स् प्रतिक्रीडायां १४.२ अंकाः, ६.८ रिबाउण्ड्, ८.५ असिस्ट् च प्राप्तवान् । यद्यपि अन्तिमपक्षे जेम्स् इत्यस्य स्कोरिंग् करी इत्यस्य अपेक्षया किञ्चित् न्यूनम् आसीत् तथापि सः रिबाउण्ड्स्, असिस्ट्स् च दलस्य शीर्षस्थाने आसीत् ।
एषः जेम्स् इत्यस्य करियरस्य १३तमः एम.वी.पी., एम.वी.पी. एतेषु ४ एफएमवीपी ४ एमवीपी च सन्ति, यत् एकं कुञ्जी अस्ति यत् जेम्स् इतिहासे प्रथमः पुरुषः इति मुख्यसम्मानार्थं जॉर्डन् इत्यनेन सह भङ्गं कृत्वा स्पर्धां कर्तुं समर्थः अभवत् तदतिरिक्तं ३ आल्-स्टार-एमवीपी, १ मिड्-सीजन-चैम्पियनशिप-एमवीपी, १ ओलम्पिक-एमवीपी च सन्ति ।
आधिकारिक एमवीपी-पुरस्कारस्य अतिरिक्तं जेम्स् अवश्यमेव सर्व-एनबीए-दले अपि चयनितः आसीत् । ओलम्पिकपुरुषबास्केटबॉलदलस्य आधिकारिकसर्वश्रेष्ठपङ्क्तिः अस्ति : श्रोडरः, करी, जेम्स्, जोकिच्, बुन्यामा च । प्रायः ४० वर्षीयः अपि जेम्स् अद्यापि अमेरिकीपुरुषबास्केटबॉलदलस्य मूलक्रीडकः अस्ति, सः आधिकारिकः एम.वी.पी. तस्य प्रदर्शनं इतिहासे सर्वोत्तमः भवितुम् अर्हति ।