2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ११ दिनाङ्के बीजिंग-समये सायं टोक्यो-ओलम्पिक-क्रीडायाः महिलानां वॉलीबॉल-स्वर्णपदक-क्रीडायाः समाप्तिः अभवत् । इटालियन-महिला-वॉलीबॉल-दलेन अमेरिका-देशं ३-० इति स्कोरेन पराजय्य प्रथमवारं ओलम्पिक-विजेतृत्वं प्राप्तम्, इतिहासे नूतनं अध्यायं लिखितम् तस्मिन् एव काले चीनदेशस्य महिलानां वॉलीबॉलदलस्य पञ्चमस्थानं, जापानीयानां महिलानां वॉलीबॉलदलस्य दुर्भाग्येन नवमस्थानं प्राप्तम् ।
अन्तिमपक्षस्य पूर्वं अमेरिकनदलः अतीव उत्तमं प्रदर्शनं कृतवान्, ४ विजयाः १ हानिः च इति अभिलेखं कृत्वा अग्रे गतः, यदा तु इटालियनदलः पञ्चक्रीडाविजयस्य क्रमं निर्वाहितवान् इति विशेषतया उल्लेखनीयं यत् अमेरिकनदलस्य एकमात्रं हानिः चीनी महिला वॉलीबॉल दल . विश्वस्य प्रथमक्रमाङ्कस्य दलत्वेन इटालियनमहिलानां वॉलीबॉलदलं सर्वदा एव चॅम्पियनशिपं प्राप्तुं प्रियं भवति । प्रथमेषु पञ्चसु क्रीडासु इटलीदेशः न केवलं सर्वान् जित्वा एकं क्रीडां हारितवान्, अप्रतिमस्थितिं दर्शयन् प्रतिद्वन्द्वीनां दमनं च निरन्तरं कुर्वन्
अस्मिन् क्रीडने यद्यपि इटालियन-महिला-वॉलीबॉल-दलस्य आरम्भे अंकाः नष्टाः अभवन् तथापि ते शीघ्रमेव समायोजनं कृत्वा क्रमशः स्कोरं कृत्वा अन्तरं विस्तारितवन्तः, अन्ते च प्रथमक्रीडायां २५-१८ इति स्कोरेन विजयं प्राप्तवन्तः तदनन्तरं द्वयोः क्रीडायोः ते सुचारुतया स्थिरतया च क्रीडितवन्तः, २५-२०, २५-१७ च विजयं प्राप्य अमेरिकादेशं ३-० इति स्कोरेन पराजितवन्तः । इटलीदेशस्य महिलानां वॉलीबॉलदलस्य इतिहासे न केवलं प्रथमवारं ओलम्पिकपदकं प्राप्तम्, अपितु तेषां प्राप्तं स्वर्णपदकं अपि अस्ति! अमेरिकनदलः स्वस्य उपाधिं सफलतया रक्षितुं असफलः अभवत् ।