समाचारं

सूचीकृतकम्पनीनां वित्तीयप्रबन्धने नवीनपरिवर्तनानि : प्रतिभूतिसंस्थानां आयप्रमाणपत्राणां आकर्षणं वर्धितम् अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सूचीकृतकम्पनीभिः निवेशस्य वित्तीयप्रबन्धनस्य च प्रवृत्तिः परिवर्तिता, संरचितनिक्षेपाणां परिमाणं न्यूनीकृतम्, प्रतिभूतिकम्पनीनां वित्तीयप्रबन्धनस्य उत्पादाः च दलालीव्यापारे अधिकं लोकप्रियाः अभवन्।

◎रिपोर्टर सन युए

"सूचीकृतकम्पनीभिः निवेशस्य वित्तीयप्रबन्धनस्य च प्रवृत्तिः परिवर्तिता, संरचितनिक्षेपाणां परिमाणं न्यूनीकृतम्, प्रतिभूतिकम्पनीनां वित्तीयप्रबन्धनस्य उत्पादाः च दलालीव्यापारे अधिकं लोकप्रियाः अभवन्।

आँकडा दर्शयति यत् सूचीबद्धकम्पनीभिः आयप्रमाणपत्रैः प्रतिनिधित्वं कृतानां दलालीवित्तीयउत्पादानाम् सदस्यतायाः संख्या अस्मिन् वर्षे जुलाईमासस्य अन्ते प्रतिभूतिकम्पनीनां आयप्रमाणपत्रोत्पादानाम् क्रयणं कुर्वतां सूचीकृतानां कुलराशिः १६.२ अरब युआन्, आसीत् वर्षे वर्षे प्रायः १३४.७८% वृद्धिः अभवत् । उद्योगस्य अन्तःस्थानां मतं यत् वर्तमाननिक्षेपव्याजदरेषु पुनः पुनः पतनेन संरचितनिक्षेपाणां आकर्षणं न्यूनीकृतम्, तथा च प्रतिभूतिकम्पनीनां धनप्रबन्धनपदार्थानाम् आयप्रतिस्पर्धा वर्धिता, तेषां व्ययप्रदर्शने च सुधारः अभवत्

वर्तमान न्यूनव्याजदरवातावरणे सूचीकृतकम्पनीनां वित्तीयप्रबन्धनव्यवहारे केचन नूतनाः परिवर्तनाः दर्शिताः सन्ति । समग्रपरिमाणदृष्ट्या सूचीकृतकम्पनीभिः क्रीतवित्तीयपदार्थानाम् परिमाणं निरन्तरं न्यूनं भवति । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे जुलाईमासस्य अन्ते ६२९ सूचीकृतकम्पनयः कुलम् ६,४०८ वित्तीयउत्पादाः क्रीतवन्तः, यत्र कुलसदस्यताराशिः ३७८.९७५ अरब युआन् अस्ति गतवर्षे।