2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मिस्रदेशे अस्माकं संवाददाता Huang Peizhao अस्माकं संवाददाता Zhao Juehui
इजरायल-रक्षासेनाभिः उत्तर-गाजा-पट्टिकायाः एकस्मिन् विद्यालये १० तमे स्थानीयसमये वायु-आक्रमणं कृतम्, यत्र १०० तः अधिकाः जनाः मृताः एषा घटना अन्तर्राष्ट्रीयसमुदायस्य व्यापकं ध्यानं आकर्षितवती अस्ति, कतार, मिस्र, इरान्, फ्रान्स इत्यादयः देशाः प्रबलं निन्दां प्रकटितवन्तः, अमेरिकादेशः अपि "अतीव चिन्तितः" इति अवदत्। एजेन्स फ्रान्स-प्रेस् इत्यस्य ११ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायल-रक्षासेनाः तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवन्तः यत् दक्षिणदिशि गाजा-पट्टिकायां स्थापितं तथाकथितं "मानवता-क्षेत्रं" पुनः समायोजयिष्यति इति गाजा-देशस्य खान-यूनिस्-नगरं "मानवता-क्षेत्रम्" इति न गण्यते । इजरायलसेना प्यालेस्टिनीजनानाम् कृते प्रारम्भिकचेतावनी जारीकृतवती यत् तेषां अस्थायीरूपेण अन्येषु "मानवताक्षेत्रेषु" स्थानान्तरणं करणीयम् इति।
सीएनएन-अनुसारं १० तमे स्थानीयसमये इजरायल्-देशेन ताबिन्-विद्यालये वायु-आक्रमणं कृतम् यत्र बहुसंख्याकाः प्यालेस्टिनी-जनाः एकत्रिताः आसन्, यत्र १०० तः अधिकाः जनाः मृताः उत्तरगाजादेशस्य एम्बुलेन्स-आपातकालविभागस्य प्रमुखस्य फारेस् अफाना-इत्यस्य उद्धृत्य सीएनएन-संस्थायाः कथनम् अस्ति यत् "ये सर्वे आक्रमणं कृतवन्तः ते बालकाः, वृद्धाः, महिलाः च सहितं निःशस्त्राः नागरिकाः आसन्" इति अमेरिकी-माध्यमेन उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्मिन् दौरस्य एषः घातक-आक्रमणेषु अन्यतमः अस्ति ।
इजरायल-रक्षा-बलेन १० दिनाङ्के मीडिया-सञ्चारमाध्यमेभ्यः प्रकाशितस्य वक्तव्यस्य अनुसारं इजरायल-सेना "हमास-(प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलन)"-कमाण्ड-पोस्ट्-द्वयं प्रहारं कर्तुं त्रीणि "सटीक-निर्देशित-बम्ब"-प्रयोगं कृत्वा १९ "हमास-जेजे-योद्धानां" समाप्तिम् अकरोत् ". अल-हद् (प्यालेस्टिनी इस्लामिक जिहाद) उग्रवादिनः।” इजरायल रक्षासेनायाः प्रवक्ता डैनियल हगारी इत्यनेन अपि दावितं यत् प्रासंगिकैः गाजा एजेन्सीभिः प्रकाशिताः हताहतानां आँकडा: इजरायलसेनायाः उपलब्धसूचनया सह असङ्गताः सन्ति। इजरायलस्य टाइम्स् इति पत्रिकायाः उद्धृत्य हगारी इत्यस्य कथनमस्ति यत् हमासः विद्यालयभवनस्य उपयोगं "सैन्यसुविधायाः, कमाण्ड्-केन्द्रस्य च" रूपेण शस्त्राणां संग्रहणार्थं, आक्रमणानां योजनां च करोति, अतः इजरायल-सेना ताबिन्-विद्यालये हमास-उग्रवादिनः उपरि आक्रमणं कृतवती, "Precision strike" इति अस्माकं बुद्ध्या तत्र स्त्रियः बालकाः च नासन् । वक्तव्ये उक्तं यत् "बहुगुप्तचर्या" ज्ञातं यत् जिहादसैन्यसेनापतिः अशरफजाडा विद्यालये भवितुं "अतिसंभावना" अस्ति।