समाचारं

पेरिस् ओलम्पिकस्य सर्वाणि आयोजनानि समाप्ताः! चीनदेशः अमेरिकादेशश्च ४० स्वर्णपदकानि प्राप्तवन्तौ

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फ्रान्स्देशे स्थानीयसमये अगस्तमासस्य ११ दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः अन्तिमप्रतियोगितादिने प्रवेशः अभवत् । सद्यः एव समाप्तस्य महिलाबास्केटबॉल-अन्तिम-क्रीडायां अमेरिकी-महिला-बास्केटबॉल-दलेन आतिथ्य-फ्रांस्-देशं ६७-६६ इति स्कोरेन संकीर्णतया पराजय्य, क्रमशः ६१तमं ओलम्पिक-विजयं, क्रमशः अष्ट-चैम्पियनशिप-विजयं च सम्पन्नम्, अस्य ओलम्पिक-क्रीडायाः अन्तिमं स्वर्णपदकं च प्राप्तम्
एतस्मिन् समये पेरिस् ओलम्पिकक्रीडायां सर्वाणि स्पर्धाः समाप्ताः सन्ति । चीनदेशस्य क्रीडाप्रतिनिधिमण्डलं पदकसूचौ ४० स्वर्णपदकैः, २७ रजतपदकैः, २४ कांस्यपदकैः च द्वितीयस्थानं प्राप्तवान् । ४० स्वर्णपदकानां परिणामः २०१२ तमे वर्षे लण्डन्-ओलम्पिक-क्रीडायां ३९ स्वर्णपदकानां अभिलेखं अतिक्रान्तवान्, ओलम्पिकक्रीडायां विदेशेषु भागग्रहणाय नूतनं सर्वोत्तमं परिणामं च निर्मितवान् ओलम्पिकक्रीडायाः इतिहासे चीनीयक्रीडाप्रतिनिधिमण्डलस्य सर्वोत्तमप्रदर्शनं २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां ४८ स्वर्णपदकानि प्राप्तानि ।
महिलानां बास्केटबॉलस्वर्णपदकं पुटस्य अन्तः कृत्वा अमेरिकीक्रीडाप्रतिनिधिमण्डलेन अन्ततः ४० स्वर्णं, ४४ रजतपदकं, ४२ कांस्यपदकं च प्राप्तम्, किञ्चित् लाभेन पदकसूचौ प्रथमस्थानं प्राप्तम्
फ्रान्सदेशस्य पेरिस्तः रेड स्टार न्यूजस्य संवाददाता पेई हान्
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया