समाचारं

शिक्षाविदः झेङ्ग वेइमिनः - आँकडानां चतुर्णां उपपट्टिकानां विषये कम्प्यूटिंगशक्तिः च विषये, किं झेजियांग-कम्पनयः सज्जाः सन्ति?

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता शेन् ऐकुन् तथा ज़्यूयान्

अगस्तमासस्य ११ दिनाङ्के हाङ्गझौ-नगरे १०० जनानां प्रथमा बीजिंग-झेजियाङ्ग-प्रतिभा-समागमः अभवत् ।

सम्मेलनस्य संयुक्तरूपेण प्रायोजकत्वं झेजियांग न्यू एरा बीजिंग-झेजियांग टैलेण्ट् सहयोगात्मकविकासकेन्द्रं, होङ्गकी प्रकाशनगृहं, झेजियांग बिग डाटा ट्रेडिंग् केन्द्रं च कृतम् झेजियांग नवयुगस्य बीजिंग-झेजियांगप्रतिभासहकारविकासकेन्द्रस्य प्रथमाध्यक्षत्वेन चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः झेङ्ग-वेइमिन् सभायां उपस्थितः भूत्वा भाषणं कृतवान्

शिक्षाविदः झेङ्ग वेइमिन् झेजियाङ्ग-नगरस्य निङ्गबो-नगरस्य अस्ति । सः अवदत् यत् - "बीजिंग-देशे शिक्षा, प्रौद्योगिक्याः, प्रतिभा इत्यादिषु स्पष्टाः संसाधन-लाभाः सन्ति। कथं वयं बीजिंग-नगरस्य संसाधनानाम् पूर्णतया उपयोगं कृत्वा बीजिंग-झेजियांग-योः मध्ये मिलित्वा अस्माकं गृहनगरे झेजियांग-नगरे उच्चगुणवत्ता-विकासस्य सहायतां कर्तुं शक्नुमः? एतत् एव वयं बीजिंगनगरस्य झेजियाङ्ग-जनाः सर्वदा एव चिन्तयन्ति स्म” इति ।

शिक्षाविदः झेङ्ग वेइमिनः भाषणं कृतवान्

"एतत् कृते वयं बीजिंग-झेजियांग-प्रतिभा-१०० इवेण्ट्-इत्येतत् आयोजयामः, यत् न केवलं बीजिंग-झेजियांग-प्रतिभानां कृते उच्चस्तरीयं, पार-क्षेत्रं, स्थायि-सञ्चार-सहकार्य-मञ्चं शैली-प्रदर्शन-मञ्चं च निर्माति, अपितु बीजिंग-झेजियांग-प्रतिभानां कृते अपि सहायतां करोति प्रतिभाविकासः, प्रौद्योगिकीनवाचारः, औद्योगिकविकासः च उन्नयनं सांस्कृतिकविरासतां च सामरिकसमन्वयं नवीनतमं शोधपरिणामान् प्रौद्योगिकीहस्तांतरणं च अनुप्रयोगपरिणामान् प्रदर्शयितुं च प्रोत्साहयति, तथा च वैज्ञानिकप्रौद्योगिकीसाधनानां त्वरितरूपान्तरणं च प्रवर्धयति तथा प्रतिभानां, संस्थानां, उद्यमानाम्, स्थानीयतानां च मध्ये प्रभावी आपूर्ति-माङ्ग-डॉकिंग्, तथा च व्यावहारिकं भवति आपूर्ति-माङ्ग-पक्षेभ्यः स्थानीयतया विकासे सम्मुखीभूतानां व्यावहारिकसमस्यानां समाधानं कर्तुं सहायतां करणम्” इति शिक्षाविदः झेङ्गः अवदत्।

सुपरकम्प्यूटिङ्ग्-क्षेत्रे प्रसिद्धः विशेषज्ञः इति नाम्ना तस्य भाषणं हास्यकरं आसीत्, तस्य विशेषतायां केन्द्रितं च आसीत् : डाटा, नेटवर्क्, कम्प्यूटिङ्ग्-शक्तिः च ।

सः अवदत् यत् - "अहं सङ्गणकेषु नियोजितः अस्मि, सैद्धान्तिकवस्तूनि च अतिगभीराः सन्ति। अहं केषाञ्चन प्रकरणानाम् उद्योगविकासनिर्देशानां च विषये वदिष्यामि यत् पश्यामि यत् झेजियाङ्ग-कम्पनयः तेभ्यः केचन व्यापार-अवकाशान् प्राप्नुवन्ति वा इति।

शिक्षाविदः झेङ्ग वेइमिनः भाषणं कृतवान्

प्रथमः प्रकरणः यस्य विषये सः कथितवान् सः निङ्गबो-नगरस्य एकस्याः अभिनव-कम्पन्योः उद्यमशीलतायाः कथा आसीत् । एषा कम्पनी सिन्चुआङ्ग-पट्टिकायां भग्नवती, परन्तु तस्याः प्रौद्योगिकी मध्यमा इति कारणतः प्रथमं अतीव क्लान्तं श्रमसाध्यं च आसीत् । पश्चात् कम्पनीयाः प्रभारी व्यक्तिः सिङ्घुआ विश्वविद्यालयस्य शिक्षाविदः झेङ्ग् इत्यस्य दलं प्राप्नोत् । "गहनविमर्शानन्तरं वयं अन्ततः त्रीणि यन्त्राणि निर्मितवन्तः, येन अस्याः कम्पनीयाः आँकडाविश्लेषणस्य, बृहत्माडलस्य स्वचालितस्वीकारस्य, प्रामाणिकतायाश्च समस्यानां समाधानं कृतम्। अधुना, एषा कम्पनी उद्योगे विश्वस्य उन्नतस्तरं प्राप्तवती अस्ति। "एतेन अपि ज्ञायते यत् नूतनानां उत्पादकशक्तीनां निर्माणस्य त्वरितीकरणप्रक्रियायां मानवसंसाधनं प्रथमा प्राथमिकता अस्ति।"

प्रकरणानाम् माध्यमेन शिक्षाविदः झेङ्गः आँकडा-कम्प्यूटिंग-शक्ति-सम्बद्धानि चत्वारि उप-पट्टिकाः अपि दत्तवान्, यथा: संजाल-संचरण-गतिः, आँकडा-संचरणस्य विलम्ब-समय-समस्याः, सॉफ्टवेयर-संगतता-अन्तर्सम्बद्धता-विषयाः, तथा च बृहत्-माडल-पारिस्थितिकी-विषयाः सः अवदत् यत् - "झेजियाङ्ग-कम्पनयः आगत्य सूचीं अनावरणं कर्तुं शक्नुवन्ति। एतेषु चतुर्षु उप-पट्टिकासु असीमित-क्षमता अस्ति। यावत् तेषु कस्यापि शीघ्रं, उत्तमं, सुरक्षितं च समाधानं कर्तुं शक्यते तावत् ते निश्चितरूपेण उद्योगस्य अग्रणीः भविष्यन्ति।

“अहं निश्छलतया आशासे यत् अस्य 'बीजिंग-झेजियांग-प्रतिभा-१००'-कार्यक्रमस्य माध्यमेन वयं संयुक्तरूपेण नूतनानां उत्पादकशक्तीनां विकासाय सशक्तीकरणाय डिजिटलप्रतिभानां कृते नूतनमार्गस्य अन्वेषणं कर्तुं शक्नुमः, तथा च झेजियांग-नगरे डिजिटल-अर्थव्यवस्थायाः विकासे अस्माकं बुद्धिः, सामर्थ्यं च योगदानं दातुं शक्नुमः | प्रान्ते देशः अपि। ." शिक्षाविदः झेङ्गः अवदत्।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया