समाचारं

डिजिटल इन्टेलिजेन्स अर्ली रिव्यू|इण्टेल् इत्यस्य १९८२ तमे वर्षे सर्वाधिकं क्षयः अभवत्;

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

丨सोमवार, अगस्त ५, २०२४丨

NO.1 १९८२ तमे वर्षात् परं इन्टेल्-संस्थायाः सर्वाधिकं न्यूनता अभवत्

अगस्तमासस्य २ दिनाङ्के सायंकाले बीजिंगसमये दिग्गजचिप्विशालकायस्य इन्टेल् इत्यस्य शेयरमूल्ये २६% न्यूनता अभवत्, तस्य विपण्यमूल्यं च प्रायः ३२ अरब अमेरिकीडॉलर्-रूप्यकाणां वाष्पीकरणं जातम्, यत् न्यूनातिन्यूनं १९८२ तमे वर्षात् एकदिवसीयस्य बृहत्तमं क्षयः अभवत् मार्केट् उद्घाटनात् पूर्वं इन्टेल् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य परिणामस्य घोषणा कृता: १२.८ बिलियन डॉलरस्य राजस्वं, वर्षे वर्षे १.६ बिलियन डॉलरस्य शुद्धहानिः, तृतीयत्रिमासिकस्य राजस्वं अपेक्षितापेक्षया न्यूनं भविष्यति इति पूर्वानुमानं कृतम् वर्तमानसंकटस्य प्रतिक्रियारूपेण इन्टेल्-कम्पनी चतुर्थवित्तीयत्रिमासिकात् आरभ्य स्वस्य १५% परिच्छेदस्य घोषणां कृत्वा, भागधारकेभ्यः लाभांशं स्थगयित्वा व्यय-कटन-प्रयत्नाः वर्धयितुं योजनां करोति

टिप्पणियाँ : १.सम्प्रति इन्टेल् इत्यस्य मुख्यक्षेत्रद्वयं वर्तते प्रथमं यत् सः वर्षत्रयपूर्वं कर्तुं प्रयतते स्म । फाउण्ड्री-व्यापारस्य महती हानिः अभवत् तया बहु चर्चा अभवत् । परन्तु यदा OEMs "धनं दहन्ति" तदा अपि पर्याप्तः प्रतिस्पर्धायाः दबावः अस्ति, तेषां कृते TSMC, Samsung इत्यादीनां कम्पनीनां "चुनौत्यं" कर्तव्यम् अस्ति । द्वितीयं, इन्टेल् अद्यापि सक्रियरूपेण कृत्रिमबुद्धिः परिनियोजयति, परन्तु एआइ-व्ययः अत्यधिकः, लाभः च अत्यल्पः इति कारणतः अद्यापि तस्य पूर्णतया लाभः न प्राप्तः

NO.2 Nvidia B200 प्रेषणं विलम्बयति

अमेरिकीप्रौद्योगिकीजालस्थलस्य The Information इत्यस्य प्रतिवेदनानुसारं डिजाइनदोषाणां कारणात् NVIDIA इत्यस्य अग्रिमपीढीयाः Blackwell architecture series AI flagship chip GB200 इत्यस्य प्रेषणसमये न्यूनातिन्यूनं त्रयः मासाः विलम्बः भविष्यति एषः विलम्बः निःसंदेहं एनविडियाग्राहकानाम् योजनां बाधते, विशेषतः माइक्रोसॉफ्ट, गूगल, मेटा इत्यादीनां दिग्गजानां कृते। गूगलेन ४,००,००० GB200 चिप्स् अधिकानि आदेशितानि सन्ति, सर्वर हार्डवेयर इत्यनेन सह, आदेशस्य मूल्यं १० अरब अमेरिकी डॉलरात् दूरं अधिकं भवितुम् अर्हति । मेटा अपि न्यूनातिन्यूनं १० अरब डॉलरमूल्यं आदेशं दत्तवान् ।

टिप्पणियाँ : १.मालवाहनस्य एषः विलम्बः प्रभावानां श्रृङ्खलां प्रेरयितुं शक्नोति यत् एनवीडिया इत्यस्य त्रैमासिकं अर्जनं प्रभावितं करिष्यति। तदतिरिक्तं, केचन एआइ-कम्पनयः मूलतः २०२५ तमस्य वर्षस्य प्रथमत्रिमासे स्वस्य डाटा-केन्द्रेषु ब्लैकवेल्-श्रृङ्खला-चिप्स-सञ्चालित-बृहत्-समूहान् चालयितुं योजनां कृतवन्तः ।किन्तु यथा यथा एनवीडिया-इत्यस्य शिपमेण्ट्-योजनाः समायोजिताः भवन्ति तथा तथा कम्प्यूटिंग्-शक्तेः कूर्दनं तदनुसारं समायोजयितुं अपि आवश्यकं भविष्यति

NO.3 गूगलः Character.AI इत्यस्य अधिग्रहणं कृत्वा team इत्यस्य एकीकरणं करोति

अगस्तमासस्य ३ दिनाङ्के प्रातःकाले, बीजिंगसमये, Character.AI इत्यनेन घोषितं यत् Google इत्यनेन AI इत्यस्य डिजिटल-मानव-एकशृङ्ग-कम्पनीं Character.AI इत्यस्मै मॉडल-लाइसेंस-शुल्कं दातुं सहमतिः कृता, तथा च Character.AI इत्यस्य सहसंस्थापकं मुख्यकार्यकारी च Noam Shazer इत्येतम् अदास्यति ( Noam Shazeer) तथा अध्यक्षः Daniel De Freitas, तथा च Model training and speech AI इत्यत्र कार्यं कुर्वन्तः Character कर्मचारिणः (प्रायः १३० कर्मचारिणां मध्ये ३०) Gemini AI परियोजनायां कार्यं कर्तुं गूगलेन सह सम्मिलिताः

टिप्पणियाँ : १.पूर्वं Character.AI वित्तपोषणकठिनतानां सामनां कृतवान् आसीत् तथा च मेटा इत्यादिभिः प्रमुखनिर्मातृभिः सह विलयनं अधिग्रहणं च इच्छति स्म मस्कस्य xAI महत्त्वपूर्णेषु अधिग्रहणकर्तृषु अन्यतमः इति प्रकाशितम्, यत् पश्चात् मस्केन अङ्गीकृतम् चरित्र.ए.आइ प्रायः ५०% ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया