समाचारं

झेङ्ग किन्वेन् गतवर्षे एव फोर्ब्स् आयसूचौ आसीत् केचन मीडियाः अवदन् यत् पेरिस् चॅम्पियनशिपं जित्वा तस्याः "धनं आकर्षयितुं" क्षमता गु ऐलिंग् इत्यस्मै अतिक्रमितुं शक्नोति।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीयटेनिस्-क्रीडायाः इतिहासस्य निर्माणं कृतवान् झेङ्ग् किन्वेन् पुनः स्वस्य वाणिज्यिकमूल्यं सिद्धवान् । पेरिस-ओलम्पिक-क्रीडायाः पूर्वं झेङ्ग-किन्वेन्-इत्यनेन प्रायः १० महत्त्वपूर्ण-ब्राण्ड्-सहकार्यं कृतम् आसीत् ।

झेङ्ग किन्वेन् चॅम्पियनशिपं प्राप्तवान् (स्रोतः सिन्हुआ न्यूज एजेन्सी)

वस्तुतः २०२३ तमे वर्षे झेङ्ग् किन्वेन् फोर्ब्स्-संस्थायाः आयसूचौ पूर्वमेव दृश्यते ।

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २१ दिनाङ्के "फोर्ब्स्"-पत्रिकायाः ​​२०२३ तमे वर्षे क्रीडायां सर्वाधिकं वेतनं प्राप्यमाणानां महिलाक्रीडकानां सूची घोषिता । झेङ्ग किन्वेन् १५ तमे स्थाने अस्ति यस्य कुलआयः ७.२ मिलियन अमेरिकीडॉलर् अस्ति । एतत् द्वितीयवारं अपि अस्ति यत् चीनदेशस्य महिला टेनिसक्रीडकः टेनिस-ग्राण्ड्-स्लैम्-विजेता स्वपुत्री ली ना इत्यस्याः अनन्तरं फोर्ब्स्-इत्यस्य आयसूचौ दृश्यते

२०१३ तमे वर्षे स्वस्य शिखरकाले ली ना फोर्ब्स्-संस्थायाः सर्वाधिकवेतनप्राप्तानाम् महिलाक्रीडकानां सूचीयां शीर्षत्रयेषु प्रविष्टा, यदा सा १८.२ मिलियन अमेरिकीडॉलर्-आयस्य तृतीयस्थानं प्राप्तवती २०२३ तमे वर्षे झेङ्ग किन्वेन् इत्यस्य ७.२ मिलियन अमेरिकीडॉलर् इत्यस्य आयस्य मध्ये टूर्नामेण्ट्-आयस्य १७ लक्षं अमेरिकी-डॉलर्, क्षेत्रात् बहिः समर्थनस्य ५.५ मिलियन अमेरिकी-डॉलर् च अन्तर्भवति । सूचीयां स्कीयरः गु ऐलिंग् द्वितीयस्थाने अस्ति ।

झेङ्ग किन्वेन् इत्यस्य व्यावसायिकं मूल्यं व्यक्तिगत उपलब्धिभ्यः प्रयत्नेभ्यः च अविभाज्यम् अस्ति ।

झेङ्ग किन्वेन् इत्यस्य व्यावसायिकमार्गः २०१३ तमे वर्षे आरब्धः यदा सा केवलं ११ वर्षीयः आसीत् तदा सा IMG Academy द्वारा आयोजिते विश्वस्य युवानां टेनिसक्रीडकानां कृते मुक्तस्पर्धायां भागं ग्रहीतुं पञ्जीकरणं कृतवती IMG Academy एकः प्रसिद्धः प्रशिक्षणमूलः अस्ति यया अनेके प्रसिद्धाः टेनिसक्रीडकाः प्रशिक्षिताः सन्ति अस्य समर्थनं IMG इत्यनेन कृतम् अस्ति, यत् विश्वस्य बृहत्तमेषु क्रीडामनोरञ्जनविपणनप्रबन्धनकम्पनीषु अन्यतमम् अस्ति यस्य व्यावसायिकव्याप्तिः अस्ति

अस्मिन् ओपन-क्रीडायां झेङ्ग् किन्वेन् सनसनीभूतः अभवत्, IMG-सङ्गठनेन सह सफलतया अनुबन्धं कृतवान्, अतः व्यावसायिक-टेनिस्-क्रीडायां स्वस्य करियरस्य आरम्भः अभवत् ।

१३ वर्षे नाइकः झेङ्ग् किन्वेन् इत्यस्य प्रायोजकः भवितुम् आरब्धवान् ।

२०२० तमस्य वर्षस्य अगस्तमासे झेङ्ग् किन्वेन् आधिकारिकतया व्यावसायिकक्रीडकत्वस्य यात्रां प्रारब्धवान्, तस्य विश्वस्थानं प्रारम्भे ६३० तमे स्थाने आसीत् । ततः परं झेङ्ग किन्वेन् प्रायः ३० स्पर्धासु भागं गृहीतवान् ।

२०२१ तमे वर्षे सा जर्मनीदेशस्य W25 हैम्बर्ग्-स्थानकं, W60 चेक्-स्थानकं, पुर्तगालदेशस्य W25 Funchal-स्थानकं च क्रमशः जित्वा ।

२०२२ तमे वर्षे झेङ्ग् किन्वेन् प्रथमे फ्रेंच ओपन-क्रीडायां शीर्ष-१६ मध्ये गतः, २०२२ तमस्य वर्षस्य सत्रस्य कृते डब्ल्यूटीए-वर्षस्य रूकी इति निर्वाचितः च । फलतः झेङ्ग किन्वेन् इत्यस्य व्यावसायिकमूल्यं आकाशगतिम् अभवत् ।

तस्मिन् एव वर्षे अगस्तमासे झेङ्ग किन्वेन् एण्ट् ग्रुप् इत्यस्य "लाइट् चेजर एम्बेस्डर" अभवत् तदनन्तरं क्रीडासु अलिपे तथा नाइक इत्यस्य लोगो झेङ्ग किन्वेन् इत्यस्य जर्सी इत्यत्र दृश्यते स्म । यिली इत्यादिभिः ब्राण्ड्-संस्थाभिः झेङ्ग-किन्वेन्-इत्यस्मै जैतुन-शाखायाः विस्तारः अपि कृतः, तथा च सा प्रथम-स्तरीय-क्रीडक-स्तरीय-प्रायोजकानाम् अपि अधिग्रहणं कृतवती यथा व्यावसायिक-क्रीडा-पूरक-ब्राण्ड्-गटोरेड्, व्यावसायिक-टेनिस्-ब्राण्ड्-विल्सन् च अस्मिन् वर्षे फेब्रुवरीमासे झेङ्ग् किन्वेन् आस्ट्रेलिया-ओपन-क्रीडायां उपविजेता अभवत् । एप्रिलमासे बावाङ्ग चा जी आधिकारिकतया घोषितवान् यत् झेङ्ग किन्वेन् ब्राण्ड् इत्यस्य प्रथमः “स्वास्थ्यराजदूतः” अभवत् । सम्प्रति झेङ्ग किन्वेन् इत्यस्य न्यूनातिन्यूनं १० ब्राण्ड् प्रायोजकत्वं वर्तते : नाइक, अलिपे, रोलेक्स, विल्सन, स्विश, मैकडोनाल्ड्स्, यिली, गैटोरेड्, बावाङ्ग चाजी, लैन्कोम् इत्यादयः ।

केचन मीडियाविश्लेषकाः अवदन् यत् पेरिस-ओलम्पिक-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन स्वर्णपदकं प्राप्तस्य अनन्तरं तस्याः आयः गु ऐलिंग्-इत्येतत् अतिक्रमितुं शक्नोति ।

ज्ञातव्यं यत् फोर्ब्स्-संस्थायाः २०२३ तमे वर्षे महिलाक्रीडक-आयसूचौ शीर्ष-१० मध्ये ९ जनाः टेनिस्-क्रीडकाः सन्ति, येन टेनिस-क्रीडायाः व्यावसायिक-मान्यता दृश्यते

केचन अन्तःस्थजनाः मन्यन्ते यत् ब्राण्ड् प्रायोजकत्वं क्रीडकैः दर्शितस्य जीवनशक्तिः तथा च क्रीडाकार्यक्रमेषु प्रदर्शितानां "युद्धं, प्रगतिः, कदापि पराजयं न स्वीकुर्वन्" इत्यादीनां सुन्दरगुणानां विषये केन्द्रीक्रियते झेङ्ग किन्वेन् इत्यस्य आत्मविश्वासः, सीधापनं, क्रीडायाः अन्तः बहिश्च पूर्णा अन्तर्राष्ट्रीयशैली च तस्य व्यावसायिकमूल्यात् अपि अधिका अस्ति ।

जिमु न्यूज इत्यनेन द पेपर न्यूज, डेली इकोनॉमिक न्यूज, चाइना बिजनेस न्यूज् च एकीकृतम् अस्ति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया