2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पेरिस् ओलम्पिकक्रीडायां "वेषः, प्रदर्शनं च" इति कारणेन आस्ट्रेलियादेशस्य ब्रेक डान्सर्-जनाः नेटिजनैः उपहासिताः, आस्ट्रेलिया-देशस्य प्रधानमन्त्री च उक्तवान्
स्काई न्यूज्, आस्ट्रेलिया-प्रसारणनिगमस्य (ABC) अन्येषां च बहूनां माध्यमानां समाचारानुसारं आस्ट्रेलिया-देशस्य ब्रेकडान्सर् राचेल् गुन् ९ दिनाङ्के पेरिस्-ओलम्पिक-क्रीडायां महिलानां गोल-रोबिन्-ब्रेकडान्सिंग्-कार्यक्रमे भागं गृहीतवती, परन्तु सा ओलम्पिक-क्रीडायां पदार्पणं कृतवती सामाजिकमाध्यमेषु तया विवादः उत्पन्नः, माध्यमेषु अपि उपहासः अपि अभवत् । ११ दिनाङ्के आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीजः पत्रकारसम्मेलने गुन् इत्यस्य कृते उक्तवान् ।
स्काई न्यूज् इत्यस्य अनुसारं गुन् ३६ वर्षीयः महाविद्यालयस्य शिक्षकः अस्ति । पेरिस-ओलम्पिक-क्रीडायां महिलानां गोल-रोबिन्-ब्रेकडान्सिंग्-इवेण्ट्-दिने गन-इत्येतत् पीत-हरित-ट्रैकसूट्-वस्त्रेण स्पर्धां कुर्वती आसीत्, सा स्पर्धायाः समये "अपरम्परागतं" चालनं कृतवती अतः निर्णायकैः सा न स्वीकृता एकः बिन्दुः पश्चात् सा निरस्तः अभवत्।
अगस्तमासस्य ९ दिनाङ्के पेरिस्-ओलम्पिक-क्रीडायां ब्रेक-डान्सिङ्ग्-स्पर्धायां गुन् भागं गृहीतवान् । स्रोतः विदेशीयमाध्यमाः
बीबीसी इत्यनेन उक्तं यत् सामाजिकमाध्यमेषु उपयोक्तारः न केवलं तस्याः परिधानस्य आलोचनां कृतवन्तः अपितु मञ्चे कङ्गुरु इव उच्छ्वासयति, कदाचित् हस्तस्थापनं च करोति इति आस्ट्रेलियादेशस्य प्रतियोगिनः उपहासं अपि कृतवन्तः।
स्वस्य प्रदर्शनं व्याख्याय गुन् अवदत् यत्, "अहं तान् कदापि न ताडयिष्यामि यत् ते सर्वोत्तमरूपेण कुर्वन्ति, यत् गतिशीलं शक्तिशाली च चालनं भवति, अतः अहं भिन्नः भवितुम् इच्छामि स्म तथा च कलात्मकः सृजनशीलः च भवितुम् इच्छामि स्म
सामाजिकमाध्यमेषु विवादस्य प्रतिक्रियारूपेण गुन् अवदत् यत्, "विभिन्नः भवितुम्, स्वस्य अभिव्यक्तिं कर्तुं च मा भयम् अनुभवतु, भवन्तः कदापि न जानन्ति यत् भवन्तः कियत् दूरं गन्तुं शक्नुवन्ति" इति।
रायटर्-पत्रिकायाः अनुसारं अन्तर्जाल-माध्यमेन गन्-महोदयस्य आलोचनायाः प्रतिक्रियारूपेण आस्ट्रेलिया-देशस्य प्रतिनिधिमण्डलस्य प्रमुखा अन्ना मिल्स-इत्यनेन १० दिनाङ्के पत्रकारसम्मेलने उक्तं यत्, गन्-महोदयः आस्ट्रेलिया-देशस्य क्रीडा-प्रतिनिधिमण्डलस्य "सुप्रियः सदस्यः" अस्ति महता उत्साहेन प्रदर्शितम् आसीत् । "मम तस्याः साहसं बहु रोचते, तस्याः चरित्रं मम रोचते। अहं बहु निराशः अस्मि यत् सा एवं आक्रमणं कृतवती" इति मिल्स् अवदत्।
१० अगस्त दिनाङ्के मिल्सः पत्रकारसम्मेलने आसीत् । स्रोतः : ब्रिटिश "गार्डियन" विडियोस्य स्क्रीनशॉट्
एबीसी इत्यनेन उक्तं यत् आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानेस् इत्यनेन ११ दिनाङ्के पत्रकारसम्मेलने ओलम्पिकक्रीडायां गन् इत्यस्य प्रदर्शनस्य आलोचनायाः विषये पृष्टम्। अस्मिन् विषये .सः अवदत् यत् ओलम्पिकं क्रीडायां भागं ग्रहीतुं जनानां विषये भवति, गुन् च तस्य प्रयासं कृतवान् ।
अल्बानीज, सञ्चिकाचित्रम्, स्रोतः: एबीसी
"एतत् आस्ट्रेलियादेशस्य परम्परायाः विषये वदति यत् सा अस्माकं देशस्य पक्षतः विषयान् परीक्षते तत् च साधु वस्तु।"अल्बानीजः अवदत्, ."(क्रीडकाः) स्वर्णपदकं प्राप्नुवन्ति वा केवलं सर्वोत्तमं कुर्वन्ति वा, तदेव वयं अपेक्षयामः। यत् वस्तुतः महत्त्वपूर्णं तत् सहभागिता एव।"
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारम् अस्मिन् पेरिस् ओलम्पिके ब्रेक डान्सिंग् स्पर्धा पुरुषाणां महिलानां च इति व्यक्तिगतस्पर्धाद्वये विभक्तम् अस्ति । प्रत्येकस्मिन् व्यक्तिगतस्पर्धायां १६ खिलाडयः चतुर्षु समूहेषु विभक्ताः सन्ति, ते एकैकस्य प्रारूपेण स्पर्धां कुर्वन्ति । नकआउट-परिक्रमाः यावत् अन्तिमविजेता न चयनं न भवति तावत् एकैकस्य "नृत्य"-स्वरूपस्य उपयोगं निरन्तरं कुर्वन्ति । स्थले स्थिताः नव निर्णायकाः प्रतियोगिनां सङ्गीतक्षमता, अभिव्यञ्जना, मौलिकता, तकनीकः, समाप्तिः च आधारीकृत्य स्कोरं करिष्यन्ति। प्रत्येकस्मिन् क्रीडने क्रीडकानां सीमितसमये यथाशक्ति अभिव्यक्तिः आवश्यकी भवति ।
स्रोतः ग्लोबल नेटवर्क/झांग जियांगपिंग