समाचारं

म्यान्मारदेशे गृहयुद्धं प्रसरति, राखीन् राज्यं संकटग्रस्तं, बहूनां शस्त्राणि जप्तानि, मिन् आङ्ग् ह्लाङ्ग् पराजितः च

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मित्राणि, किं भवन्तः अद्यापि स्मर्यन्ते यत् म्यांमारस्य नेता, राष्ट्रियरक्षासेनायाः मुख्यसेनापतिः च जनरल् मिन् आङ्ग् ह्लाङ्गः, यः गतवर्षे "उत्तर-म्यानमार-देशे गृहयुद्धस्य" उष्ण-अन्वेषणे आसीत्? अद्यैव सेनायाः स्थापनायाः ७९ वर्षाणि पूर्णानि इति आयोजयितुं म्यांमार-राष्ट्रीयरक्षाबलेन राजधानी नायपिताव्-नगरे विशालसैन्यपरेडः आयोजितः जनरल् मिन् आङ्ग् ह्लाङ्गः सी-नायकः आसीत्, यत् द्रष्टुं योग्यम् आसीत् परन्तु इदानीं म्यान्मारदेशे गृहयुद्धं प्रचलति इति कारणेन मिन् आङ्ग् ह्लाङ्ग् इत्यस्य कष्टं भवति। मीडिया-समाचारस्य अनुसारं म्यान्मार-देशे सम्प्रति सर्वत्र युद्धानि सन्ति विशेषतः काचिन् राज्यस्य, राखीन् राज्यस्य, करेन् राज्यस्य च प्रमुखत्रयेषु युद्धक्षेत्रेषु म्यांमार-सर्वकारस्य सैनिकाः निरन्तरं पश्चात्तापं कुर्वन्ति, नगराणि च निरन्तरं भूमिं नष्टं कुर्वन्ति, मिन आङ्ग् ह्लाङ्गः सर्वत्र खतरा वर्तते इति अनुभवति।

गतवर्षस्य "उत्तर-म्यानमार-देशे गृहयुद्धस्य" सदृशं म्यान्मार-देशे पुनः गृहयुद्धं संक्षिप्तकालं यावत् शान्ततायाः अनन्तरं प्रवृत्तम् । विशेषतः कचिनराज्ये, राखीनराज्ये, करेन्राज्ये च स्थानीयसशस्त्रसेनानां कृते, ये तुल्यकालिकरूपेण सशक्ताः सन्ति, कोकाङ्गमित्रसेनाः "इलेक्ट्रॉनिकधोखाधड़ीविरोधीयुद्धे" विजयं प्राप्य पर्याप्तं लाभं प्राप्नुवन्ति इति दृष्ट्वा, ते स्वाभाविकतया अपि न भवितुं इच्छन्ति आलम। पूर्वयुद्धेषु म्यान्मार-सर्वकारः महतीं धनं उपभोजयति स्म, देशस्य स्थितिं नियन्त्रयितुं न शक्नोति स्म । पाश्चात्यमाध्यमानां समाचारानुसारं गतवर्षस्य अक्टोबर्-मासपर्यन्तं म्यान्मार-देशस्य मिन् आङ्ग् ह्लाङ्ग्-महोदयस्य नियन्त्रणे केवलं प्रायः ४०% भागः एव अवशिष्टः आसीत् ।

"उत्तर-म्यांमार-देशे गृहयुद्धे" म्यांमार-सर्वकारस्य सेनायाः प्रदर्शनं दुर्बलम् आसीत् । अरकानसेनायाः नेतृत्वे नागरिकसशस्त्रसेनाः सुचारुतया प्रगतिम् अकरोत्, क्रमशः अनेकानि नगराणि, तत्सम्बद्धानि सैन्यकेन्द्राणि च गृहीतवन्तः म्यान्मार-सर्वकारस्य सैन्यस्य केचन शीर्षसेनापतयः अपि पलायिताः सन्ति ।