2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विश्वे स्थानीयसङ्घर्षाः घर्षणाः च कदापि न स्थगिताः अधुना ते केवलं कस्मिंश्चित् प्रदेशे एव सन्ति यदि एकस्मिन् दिने एकस्य पक्षस्य मध्ये विग्रहः पूर्णतया नियन्त्रणात् बहिः गत्वा शनैः शनैः पूर्णरूपेण युद्धरूपेण विकसितः भवति । तदा अन्यस्य विश्वयुद्धस्य सम्भावना अस्ति। विश्वयुद्धस्य विनाशकारी भविष्यति इति कोऽपि पूर्वानुमानं कर्तुं न शक्नोति । अतः यदि भविष्ये तृतीयं युद्धं भविष्यति तर्हि मुख्यं युद्धक्षेत्रं कुत्र भविष्यति ? विशेषज्ञाः उत्तरं वदन्ति।
युद्धत्रयस्य प्रारम्भः तावत् सरलं नास्ति विश्वस्य वर्तमानसङ्घर्षक्षेत्राणां विषये भारत-पाकिस्तानसीमायां, मध्यपूर्वे, यूरोपे, आफ्रिकादेशे, पूर्वे एशियायां च द्वन्द्वाः सन्ति मध्यपूर्वं "चूर्णपिण्डा" इति वक्तुं शक्यते , केचन देशाः च शपथिताः शत्रवः सन्ति अहं मम प्रतिद्वन्द्विनं पृथिव्याः मुखात् मार्जयितुं शक्नोमि। अत्र संसाधनाः, धर्माः, प्रादेशिकविवादाः, अतिवादीनां संस्थानां च सर्वे "टिक-टिक्-समय-बम्बाः" सन्ति विश्वयुद्धानि।