समाचारं

पाकिस्तानस्य आयुधकारखानम् : पाकिस्तानस्य शक्तिः स्रोतः एकः कारखानः देशस्य समर्थनं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु यथा यथा चीन-पाकिस्तान-आदान-प्रदानं समीपं गच्छति तथा तथा चीन-पाकिस्तानयोः मैत्री एकं कूटनीतिकं उदाहरणं जातम् यत् विश्वस्य सर्वैः ईर्ष्या भवति |. परन्तु चीन इत्यादिभिः शान्तिपूर्णैः देशैः सह सुसम्बन्धः अस्ति चेदपि पाकिस्तानस्य बाह्यवातावरणं शान्तिपूर्णं नास्ति ।

चिरकालात् काश्मीर-प्रकरणात् भारत-पाकिस्तानयोः मध्ये द्वन्द्वाः निरन्तरं भवन्ति, अन्ये लघु-सङ्घर्षाः अपि न वक्तव्याः, त्रयः बृहत्-प्रमाणेन युद्धानि अभवन् ।

पाकिस्तानस्य विश्वासः कः ?

पूर्वे भारतस्य उत्पीडनस्य निवारणस्य आवश्यकता वर्तते, पश्चिमे च अमेरिकादेशस्य आतङ्कवादविरोधी नीतेः प्रतिक्रियां दातव्या, सक्रियरूपेण च सहकार्यं कर्तव्यम् अतः अनेके जनाः न अवगच्छन्ति यत् पाकिस्तानः एतादृशं दबावं कथं सहितुं शक्नोति। किन्तु पाकिस्तानस्य बाह्य-आर्थिकदबावः वर्धमानः अस्ति, देशः कठिन-आव्हानानां सम्मुखीभवति यदि तस्य पर्याप्तः विश्वासः नास्ति तर्हि अद्यपर्यन्तं सः कथं जीवितुं शक्नोति |

एतस्याः समस्यायाः विषये बहवः जनाः मन्यन्ते यत् पाकिस्तानस्य परमाणुशस्त्रैः साहाय्यं कृतम् तथापि यदि वयं पाकिस्तानस्य सैन्यविकासस्य इतिहासं पश्यामः तर्हि तस्य अधिकांशशक्तिः अस्मात् "कारखानात्" आगच्छति इति ज्ञास्यामः ।