2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी-पुरुष-बास्केटबॉल-दलः अपेक्षानुसारं जीवितवान्, पेरिस्-ओलम्पिक-क्रीडायां पुरुष-बास्केटबॉल-क्रीडायाः स्वर्णपदकं च प्राप्तवान् । अन्ततः न्याय्यं चेत् अमेरिकी-पुरुष-बास्केटबॉल-दलः सर्वेषु वर्चस्वं धारयति इव आसीत्, ते अभ्यास-क्रीडायाः आरम्भादेव अपराजिताः एव आसन्, पङ्क्तिबद्धरूपेण च स्वर्णपदकं प्राप्तवन्तः तथापि यदि भवान् केवलं अन्तिमपक्षं पश्यति चेदपि अमेरिकीपुरुषबास्केटबॉलदलः पूर्णतया प्रबलराज्ये विजयं न प्राप्तवान् यदि स्टीफन् करी इत्यस्य अन्तिमनिमेषे विस्फोटः तस्य देवसदृशं प्रदर्शनं च न स्यात् तर्हि वास्तवतः कोऽपि विजयी न स्यात् चॅम्पियनशिपं जित्वा । केवलं रजतपदकं प्राप्तवान् फ्रान्सदेशः अपि मान्यतां अर्हति । ९.६ मिलियनं, क्लिपर्स्-क्लबं प्रति प्रत्यागतवान्, प्रबन्धनेन च स्वस्य नेतारं प्राप्तम् दुर्भाग्येन दलस्य समग्रप्रतिस्पर्धायां महती न्यूनता अभवत् ।
अमेरिकीपुरुषबास्केटबॉलदलं विहाय, सत्यं वक्तुं शक्यते यत् अन्येषु राष्ट्रियबास्केटबॉलदलेषु स्वदेशेषु प्रशंसकान् विहाय बहवः जनाः तान् प्रति ध्यानं न ददति, परन्तु एतेन केषाञ्चन क्रीडकानां उत्कृष्टं प्रदर्शनं आच्छादयितुं न शक्यते तेषु फ्रान्सदेशस्य कोर-अग्रेसरः निकोलस् बटम् ३६ वर्षीयः दिग्गजः इति नाम्ना तस्य प्रदर्शनं भयङ्करं भवति तस्य चकाचौंधं जनयति फ्रांसदेशस्य पुरुषबास्केटबॉल-दलस्य अन्तिमपर्यन्तं गन्तुं कुञ्जी अपि अस्ति एतत् अन्तिमपक्षं उदाहरणार्थं गृह्यताम् अन्तिमे क्षणे करी इत्यनेन क्रमशः चत्वारि त्रि-पॉइण्टर्-दलानि कृतानि, परन्तु अमेरिकी-पुरुष-बास्केटबॉल-दलेन अद्यापि अन्तिम-एक-द्वयोः दौर-पर्यन्तं विजयस्य मुद्रणं न कृतम् अस्मिन् काले बाटम-दलः अस्मिन् काले फ्रांस-पुरुष-बास्केटबॉल-दले अपराध-रक्षा-उभययोः उपरि सर्वाधिकं दायित्वं धारयन् खिलाडी अस्ति ।