2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिक्योरिटीज स्टार न्यूज इत्यस्य अनुसारं 6 अगस्तदिनाङ्के तियानचा एपीपी द्वारा प्रकाशितसूचनायाः अनुसारं कोर इन्टरनेट् टेक्नोलॉजी (किंग्डाओ) कम्पनी लिमिटेड् इत्यनेन 30 करोड़ युआन इत्यस्य वित्तपोषणराशिना सह सीरीज सी वित्तपोषणस्य घोषणा कृता उद्योग निवेश समूह, Zhongshan मशाल विकास क्षेत्र विज्ञान एवं प्रौद्योगिकी नवीनता उद्योग निधि कोष।
कोर इन्टरनेट् टेक्नोलॉजी (किङ्ग्डाओ) कम्पनी लिमिटेड् इत्यस्य ऐतिहासिकं वित्तपोषणं निम्नलिखितम् अस्ति ।
२०१८ तमे वर्षे स्थापितं कोर इन्टरकनेक्ट् इत्यस्य बीजिंग, किङ्ग्डाओ, शङ्घाई, शेन्झेन् इत्यत्र अनुसंधानविकासकेन्द्राणि सन्ति । दलेन अनुसंधानविकासस्य तथा सामूहिकनिर्माणस्य समृद्धानुभवयुक्ताः उद्योगस्य अभिजातवर्गाः एकत्रिताः सन्ति विगतकेषु वर्षेषु उच्च-सटीक-दत्तांश-परिवर्तकाः (AD/DA), वोल्टेज-सन्दर्भ-स्रोताः, घड़ी-जनरेटर्, घण्टा-बफराः, शतशः इत्यादीनां उत्पादानाम् आरम्भः कृतः अस्ति परिचालनप्रवर्धकाः सहितं चिप् उत्पादानाम् आदर्शाः। विद्युत्शक्ति, रेलपारगमन, बुद्धिमान् निर्माणम् इत्यादिषु क्षेत्रेषु शतशः कम्पनीभिः सम्बद्धानां उत्पादानाम् उपयोगः बैच-रूपेण कृतः अस्ति । कोर इन्टरकनेक्ट् ग्राहकानाम् उच्च-सटीकता, उच्च-एकीकरण, उच्च-स्थिरता च चिप-उत्पादं प्रदास्यति, एडीसी, डीएसी, घड़ी-चिप्स्, परिचालन-प्रवर्धकाः, उच्च-गति-सेर्डेस्, पृथक्करण-यन्त्राणि, डिजिटल् च सह एक-स्थान-समाधानं निर्मास्यति -एनालॉग संकर SoC कोर सिग्नल श्रृंखला समाधान, Inc.
दत्तांशस्रोतः तियानंचा ए.पी.पी
उपर्युक्ता सामग्री सार्वजनिकसूचनायाः आधारेण Securities Star द्वारा संकलितवती अस्ति तथा च एल्गोरिदम् (Network Information No. 310104345710301240019) द्वारा उत्पन्ना अस्ति यदि अस्य साइट् इत्यस्य स्थितिः सह किमपि सम्बन्धः नास्ति। अयं लेखः आँकडानां संकलनम् अस्ति तथा च भवतः कृते किमपि निवेशपरामर्शं न भवति निवेशाः जोखिमपूर्णाः सन्ति, अतः कृपया सावधानीपूर्वकं निर्णयं कुर्वन्तु।