2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दीर्घकालं यावत् विश्वस्य मौद्रिकव्यवस्थायां अमेरिकी-डॉलरस्य आधिपत्यं वर्तते यद्यपि द्वितीयविश्वयुद्धानन्तरं जापानदेशेन आर्थिकपुनर्निर्माणे महतीः उपलब्धयः प्राप्ताः तथापि विभिन्नदेशानां विदेशीयविनिमयसञ्चयेषु तस्य स्थितिः क्रमेण वर्धिता अस्ति ।
परन्तु तदनन्तरं जापानस्य आर्थिकबुद्बुदस्य विस्फोटेन अन्ततः अमेरिकी-डॉलरस्य स्थाने येन-रूप्यकाणां स्थापनं न अभवत् ।
एकविंशतिशतकस्य आरम्भात् चीनदेशस्य अर्थव्यवस्थायाः द्रुतगतिना उदयेन अस्माकं देशः विश्वस्य द्वितीयः बृहत्तमः अर्थव्यवस्थाः अभवत्, आरएमबी-सङ्घस्य अन्तर्राष्ट्रीयपदवी च दिने दिने वर्धमाना अस्ति
अद्यतनकाले अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन अमेरिकीडॉलरस्य वर्चस्वव्यवस्थायां प्रभावी प्रभावः अभवत् यतः अमेरिकीडॉलरस्य, यूरोस्य, रूबलस्य च मध्ये भयंकरं युद्धं प्रचलति चेत्, किं आरएमबी अराजकतायाः मध्ये प्रबलः भविष्यति?
1. डॉलरस्य वर्चस्वम्
विश्वयुद्धद्वयेन यूरोपे बहवः पुरातनपूँजीवादीदेशाः आहताः, परन्तु भौगोलिकस्थानं श्रेष्ठं कृत्वा अमेरिकादेशः युद्धस्य मध्ये द्रुतगत्या उत्थितः । १९१९ तमे वर्षे अमेरिकादेशस्य कुलविदेशव्यापारस्य कुलविश्वव्यापारस्य ४०% भागः आसीत्!
प्रबलं राष्ट्रिय-आर्थिक-बलं विश्वस्य मुद्रा-प्रभुत्वेन ब्रिटिश-पाउण्ड्-रूप्यकाणां स्थाने अमेरिकी-डॉलरस्य सशक्ततमं समर्थनं ददाति ।