समाचारं

जापानदेशस्य ओसाका-प्रान्ते केचन जलपिण्डाः गम्भीररूपेण प्रदूषिताः सन्ति, परीक्षणं कृतेषु प्रायः ३०% जनानां रक्तपरीक्षा असामान्यं भवति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं जापानस्य ओसाका-प्रान्तस्य सेत्त्सु-नगरे भूजलेन कार्बनिक-फ्लोरीन-यौगिकस्य स्तरः ज्ञातः यः कानूनी-सीमायाः ४०० गुणाधिकं अतिक्रान्तवान्, ततः स्थानीय-नागरिक-समाजेन समीपस्थानां सहस्राधिकानां निवासिनः रक्तपरीक्षां कर्तुं संगठिताः नवीनतमं विमोचितं सर्वेक्षणपरिणामं दर्शयति यत् प्रायः ३०% विषयेषु रक्ते प्रति- तथा पॉलीफ्लोरोआल्किल पदार्थानां अत्यधिकं स्तरः आसीत् ।

प्रति- तथा पॉलीफ्लोरोआल्काइल पदार्थाः पर्यावरणे मानवशरीरे च अवनतिः सञ्चयः च कठिनाः भवन्ति ते "सदा रसायनानि" इति उच्यन्ते । २०२३ तमे वर्षे विश्वस्वास्थ्यसङ्गठनस्य सहायककम्पनी अन्तर्राष्ट्रीयकर्क्कटसंशोधनसंस्थायाः प्रतिनिधिपदार्थेषु एकं परफ्लूओरोक्टेनोइक अम्लम् (PFOA) इति वर्गीकरणं कार्सिनोजेनरूपेण, अपरं प्रतिनिधिपदं परफ्लूरोओक्टेन् सल्फोनिक अम्लम् (PFOS) च ए सम्भाव्य कार्सिनोजेन।

गतवर्षे जलस्य गुणवत्तासर्वक्षणेन ज्ञातं यत् ओसाका-प्रान्तस्य सेत्त्सु-नगरे भूजलस्य कार्बनिक-फ्लोरीन-यौगिकस्य सामग्री जापानस्य अस्थायी-राष्ट्रीय-मानकानां ४२० गुणाधिका अभवत् गतवर्षस्य अन्ते समीपस्थेषु ३० अधिकेषु निवासिनः असामान्यरक्तपरीक्षाः कृताः इति ज्ञात्वा एकेन नागरिकसमाजेन परीक्षणस्य व्याप्तिः विस्तारिता, सहस्राधिकनिवासिनां रक्तपरीक्षा च कर्तुं निर्णयः कृतः

अस्य नागरिकसमाजसङ्गठनस्य ११ दिनाङ्के पत्रकारसम्मेलनं कृत्वा अन्वेषणस्य परिणामस्य घोषणा कृता । ओसाका-प्रान्तस्य ह्योगो-प्रान्तस्य च १,१९० निवासिनः रक्तपरीक्षां कृतवन्तः, तेषु प्रायः ३०% जनानां रक्ते प्रति- तथा बहुफ्लोरोआल्काइल-पदार्थानाम् अत्यधिकं स्तरः आसीत् सः समूहः जापानी-केन्द्रसर्वकारेण निवासिनः निःशुल्कं रक्तपरीक्षां दातुं तदनुरूपं प्रतिकार-उपायान् कर्तुं च आह ।

गतवर्षात् जापानस्य ओकिनावा-प्रान्तः, ओसाका-प्रान्तः, टोक्यो इत्यादिषु स्थानेषु क्रमशः प्रकाशितं यत् जलपिण्डेषु प्रति- तथा बहुफ्लोरोआल्काइल-पदार्थानाम् सामग्रीः मानकात् अधिका अस्ति, समीपस्थनिवासिनः असामान्यरक्तपरीक्षाः अपि कुर्वन्ति यतो हि अधिकांशः घटनाक्षेत्राणि जापानदेशे अमेरिकीसैन्यस्थानकानाम्, जापानीयानां आत्मरक्षासेनास्थानकानां च समीपे सन्ति, अतः एते अड्डाः प्रदूषणस्य सम्भाव्यस्रोताः इति गण्यन्ते तदतिरिक्तं केषुचित् कारखानेषु अपि प्रदूषणं भवति इति शङ्का वर्तते ।

अस्मिन् वर्षे मेमासे जापानीसरकारविभागैः नलजलस्य हानिकारकपदार्थानाम् विषये राष्ट्रव्यापी सर्वेक्षणं प्रारब्धम्, यत्र सर्वेषां स्थानीयस्थानानां कृते सितम्बरमासस्य अन्ते यावत् प्रायः १२,००० स्थानेषु नलजलस्य प्रति- तथा पॉलीफ्लोरोआल्काइल पदार्थानां सामग्री इत्यादीनां प्रासंगिकसूचनाः प्रतिवेदयितुं आवश्यकम् आसीत्

सम्पादक माओ तियान्यु