2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिन्हुआ न्यूज एजेन्सी, न्यूयॉर्क, अगस्त १० (रिपोर्टरः ज़िया लिन्) ९ दिनाङ्के अमेरिकादेशे स्थानीयमाध्यमानां समाचारानुसारं उच्चमूल्यानां कारणात् बहवः उपभोक्तारः मनोरञ्जनव्ययेषु कटौतीं कृतवन्तः, यस्य परिणामेण सुप्रसिद्धानां हाले एव न्यूनता अभवत् डिज्नीलैण्ड्, सिक्स फ्लैग्स्, यूनिवर्सल स्टूडियो इत्यादीनां विषयवस्तुनिकुञ्जानां पतनं जातम् ।
यूनिवर्सल स्टूडियो इत्यादीनां सम्पत्तिनां स्वामित्वं विद्यमानस्य कॉमकास्ट् इत्यस्य गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे द्वितीयत्रिमासे सम्बन्धितव्यापाराणां राजस्वं १०.६% न्यूनीकृतम्। अस्मिन् एव काले सिक्स फ्लैग्स् मनोरञ्जनपार्कस्य उपस्थितिः २% न्यूनीभूता । यद्यपि डिज्नीलैण्ड्-देशस्य उपस्थितिः स्थिरः आसीत् तथापि अमेरिकादेशे परिचालन-आयः ६% न्यूनः अभवत् ।
न्यूयॉर्क-राज्यविश्वविद्यालयेन सह सम्बद्धस्य फार्मिंगडेल्-राज्यमहाविद्यालयस्य प्राध्यापकः मार्टिन् लुईसनः अमेरिकन-विषय-उद्यानेषु गच्छन्तीनां साधारण-उपभोक्तृणां भावनानां वर्णनार्थं "मूल्य-टैग्-आघातस्य" उपयोगं करोति अमेरिकादेशे "मूल्यचिह्नस्य आघातः" सामान्यतया उपभोक्तृणां अपेक्षाभ्यः अधिकं मूल्यचिह्नयुक्तं उत्पादं दृष्ट्वा क्रयणे आघातं संकोचं च वर्णयति
कोविड्-१९ महामारीयाः प्रभावं अनुभवित्वा एकदा यूनिवर्सल-स्टूडियो-डिज्नीलैण्ड्-देशयोः आगन्तुकानां संख्या पुनः उत्थापिता, परन्तु अधुना एव न्यूनता आरब्धा । कॉमकास्ट्-अध्यक्षः माइक-कवानाग् इत्यस्य मतं यत् अमेरिका-देशे उच्च-घरेलु-मूल्यानां कारणात् बहवः उपभोक्तारः विदेशं गन्तुं चयनं कुर्वन्ति, येन अमेरिकन-विषय-उद्यानानां संचालनमपि किञ्चित्पर्यन्तं प्रभावितम् अस्ति
वालस्ट्रीट् जर्नल्-पत्रिकायाः समाचारः अस्ति यत् अमेरिकादेशे यद्यपि विषय-उद्यानाः लोकप्रियाः न सन्ति तथापि सामान्य-उपभोक्तृभिः सह निकटसम्बद्धाः अन्ये उद्योगाः अपि यथा भोजनालयः, आवासः च, तेषां माङ्गस्य दुर्बलतायाः लक्षणं दृश्यते, येन निवेशकानां महत् ध्यानं आकृष्टम् अस्ति