समाचारं

रूससीमायां युक्रेनसेनायाः आक्रमणस्य तर्कः किम् ? पाश्चात्त्यभाडेकाः कियत् उपयोगिनो भवन्ति ?

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतदिनद्वये अन्तर्जालस्य उष्णतमः विषयः रूस-युक्रेन-सङ्घर्षस्य कुर्स्क-दिशि युद्धम् अस्ति । दिनद्वयात् पूर्वं युक्रेन-सेना अप्रत्याशितरूपेण आक्रमणं प्रारब्धवती, एतत् आक्रमणं च रूस-मुख्यभूमिं प्रति निर्दिश्यते स्म युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तं प्रविष्टवती मूलतः रूस-युक्रेन-सङ्घर्षस्य युद्धक्षेत्रे युक्रेन-सेना दुर्बलतरपक्षे आसीत्, दुर्बलतरपक्षः प्रतिहत्यां कृत्वा प्रत्यक्षतया रूसी-मुख्यभूमिं प्रविष्टवती । तथा च अस्मिन् दिशि युद्धस्य विषये बहुधा वार्ता अस्ति इति तथ्यस्य अभावेऽपि यदि वयं सम्यक् पश्यामः तर्हि वयं पश्यामः यत् रूसी-अधिकारिणा युद्धक्षेत्रस्य विषये बहु युद्ध-रिपोर्ट्-पत्राणि प्रकाशितानि, परन्तु युक्रेन-देशस्य अधिकारी प्रायः कश्चन अपि मुक्तः अस्ति । अन्तर्जालस्य मध्ये यत् तथाकथितं वार्ता अहं वस्तुतः पश्यामि तत् मूलतः विदेशीय-अन्तर्जाल-स्थले विविध-ब्लॉगर्-भ्यः आगच्छति सत्यं असत्यं च भेदं कर्तुं कठिनम्। एतेषां ब्लोगर्-जनानाम् स्थितिः दृढः इति कारणतः वार्ता एव सत्यस्य असत्यस्य च भेदः कठिनः भवति ।

अपि च, वयं यत् वार्ताम् पश्यामः तत् मूलतः अत्यन्तद्वये भवति, येन युद्धक्षेत्रे स्थितिः अवगन्तुं कठिनं भवति । यदा युद्धक्षेत्रे स्थितिः अस्पष्टा भवति तदा वयं केवलं किञ्चित् विश्लेषणं कर्तुं शक्नुमः । यदि च साधु ध्वन्यते तर्हि विश्लेषणम् इति उच्यते, यदि दुष्टं ध्वन्यते तर्हि अनुमानम् इति उच्यते अतः अद्य केचन अनुमानाः करिष्यामि।

रूससीमायां युक्रेनसेनायाः आक्रमणस्य तर्कः किम् ? पाश्चात्त्यभाडेकाः कियत् उपयोगिनो भवन्ति ?

00:00
00:00
09:38
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुर्वन्तु
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु