2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
►Observer.com इत्यस्य Wang Shichun इत्यस्य लेखः
रायटर्, वालस्ट्रीट् जर्नल्, वाशिंगटनपोस्ट् इत्यादिमाध्यमानां समाचारानुसारं ११ अगस्तदिनाङ्के रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः ८ तमे स्थानीयसमये अवदत् यत् यदा फेडरल् रिजर्व् व्याजदरनिर्णयं करोति तदा अमेरिकादेशस्य राष्ट्रपतिः वक्तुं अर्हति सः निर्वाचितः अस्ति, सः संघीयसंरक्षणस्य सुधारं करिष्यति। डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः कमला हैरिस् इत्यनेन प्रत्यक्षतया फेडरल् रिजर्वस्य "स्वतन्त्रतायां" हस्तक्षेपस्य विरोधः उक्तः । हैरिस् ११ दिनाङ्के प्रतिक्रियाम् अददात् यत् ट्रम्पस्य कदमः “फेडरल् रिजर्वस्य राजनैतिकस्वतन्त्रतां स्थापयितुं दीर्घकालीनप्रथां विध्वंसयिष्यति” तथा च सा “अविश्वसनीयरूपेण” अस्मिन् स्थाने असहमता अस्ति इति
२०१८ तमे वर्षे ट्रम्पः फेडरल् रिजर्वस्य अध्यक्षं पावेल् व्हाइट हाउस् इत्यस्य आधिकारिकजालस्थलं नियुक्तवान्
८ तमे स्थानीयसमये ट्रम्पः फ्लोरिडा-देशस्य मार-ए-लागो-नगरे आयोजिते पत्रकारसम्मेलने अवदत् यत् - "मम विचारेण राष्ट्रपतिना न्यूनातिन्यूनं वचनं भवेत्। आम्, अहं प्रबलतया अनुभवामि। अहं मन्ये, यावत् मम विषयः अस्ति , अहं अहं बहु धनं कृतवान्, अहं बहु सफलः अभवम्, अहं मन्ये च बहुषु परिस्थितिषु मम वृत्तिः फेड सदस्येभ्यः अथवा अध्यक्षात् उत्तमाः आसन्।”
स्वभाषणे ट्रम्पः वर्तमानस्य फेडरल् रिजर्व-अध्यक्षस्य पावेल् इत्यस्य अपि आलोचनां कृतवान् यत् सः व्याजदरेषु समायोजनं कृतवान् यत् "कदाचित् अतीव प्राक् कदाचित् च विलम्बः" इति । "अच्छा, पश्यन्तु, फेडः अतीव हास्यं वस्तु अस्ति, बहु त्रुटयः करोति, तथा च सः विषयेषु किञ्चित् विलम्बं करोति...पावेल् किञ्चित् अतिप्रातः किञ्चित् विलम्बं च करोति" इति ट्रम्पः अवदत् , भवन्तः जानन्ति, अतीव आतङ्कभावना आसीत्, अहं मन्ये यत् एतत् आतङ्कभावना आसीत् यत् अहं तस्य सह युद्धं करोमि स्म।"