समाचारं

सायं समाचार |

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

श्वः विषयस्य पूर्वावलोकनम्

1. पर्यावरण संरक्षण | सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं चीनस्य साम्यवादीपक्षस्य राज्यपरिषदः च केन्द्रीयसमित्या जारीकृताः "आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरणविषये रायाः" अगस्तमासस्य ११ दिनाङ्के प्रकाशिताः।एषः प्रथमः व्यवस्थितः परिनियोजनः अस्ति आर्थिकसामाजिकविकासस्य व्यापकहरितपरिवर्तनस्य त्वरिततायै केन्द्रीयस्तरः। मतैः लक्ष्याणां श्रृङ्खला स्थापिता: २०३० तमे वर्षे ऊर्जा-बचने पर्यावरणसंरक्षणस्य च उद्योगस्य परिमाणं प्रायः १५ खरब युआन् यावत् भविष्यति; परिचालनवाहनानां परिवर्तित-इकाई-कारोबारः २०२० तमस्य वर्षस्य तुलने प्रायः ९.५% न्यूनः भविष्यति ।

टिप्पणियाँ : १.विश्लेषकाणां मतं यत् अस्मिन् वर्षे जुलैमासे चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अधिकव्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयआधुनिकीकरणं च प्रवर्धयितुं" पारितः, यस्मिन्... "पारिस्थितिकीसभ्यताव्यवस्थायाः सुधारस्य गभीरीकरणम्" प्रमुखपक्षेषु अन्यतमम् अस्ति तथा पर्यावरणशासनव्यवस्था, पारिस्थितिकीप्राथमिकताम्, संरक्षण-गहनं, हरित-निम्न-कार्बन-विकासं प्रवर्धयति, तथा च मनुष्यस्य प्रकृतेः च सामञ्जस्यपूर्णं सह-अस्तित्वं प्रवर्धयति।" पर्यावरणसंरक्षण-उद्योगः अग्रे अस्ति It plays an important role in the process of comprehensively dedepening reforms.

2、निम्नोच्चता अर्थव्यवस्था| गुआङ्गडोङ्ग प्रान्तस्य निवेशपरियोजनायाः ऑनलाइन अनुमोदनं पर्यवेक्षणमञ्चस्य अनुसारं,"सिटी इन द स्काई" नवीन सर्व-अन्तरिक्ष-निम्न-उच्चतायाः बुद्धिमान् एकीकृत-मूलभूत-संरचना-परियोजना8शशांक8पञ्जीकरणं तस्मिन् एव दिने अनुमोदितं, परियोजनायाः कुलनिवेशः च10कोटि कोटि। अस्याः परियोजनायाः निर्माणसामग्री मुख्यतया अन्तर्भवति: "भूमि, समुद्रः, वायुः च" प्रबन्धनार्थं सम्पूर्णं झुहाई-नगरं कवरं कृत्वा न्यून-उच्चतायाः त्रि-आयामी-यातायात-प्रबन्धन-सेवा-प्रणाल्याः अनुसन्धानं विकासं च, न्यून-उच्चतायाः कमाण्ड-केन्द्रस्य निर्माणम् , एकं न्यून-उच्चतायाः आँकडा-केन्द्रं, एकं समुद्रीय-सूचना-केन्द्रं, एकं मानवरहितं प्रणाली-कमाण्ड-मञ्चं, तथा च एकं समुद्रीय-क्रियाकलाप-निरीक्षण-मञ्चं , अपतटीय-सुविधानां सुरक्षित-सञ्चालनम्, अनुरक्षण-प्रबन्धनं च, न्यून-उच्चतायाः विमानस्य उड्डयन-अवरोहण-बिन्दु-निर्माणम्, निर्माणम् निम्न-उच्चतायां आधारभूतसंरचना इत्यादीनां ।