2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वर्षस्य प्रथमार्धे विविधजनमत-तूफानानां अनन्तरं नोङ्गफू-वसन्त-संस्थायाः संस्थापकः झोङ्ग-सुइसुइ-इत्यनेन दुर्लभतया एव मीडिया-साक्षात्कारः दत्तः ।
१० अगस्तदिनाङ्के सायं सीसीटीवी इत्यस्य "संवादः" कार्यक्रमे नोङ्गफू वसन्तस्य संस्थापकेन झोङ्ग सुइसुइ इत्यनेन सह "झोङ्ग सुइसुई: आदर्शवादी उन्मत्तः" इति विषयेण संवादः अभवत्
"सबतमः पुरुषः", "साइबरहिंसा", "यातायात", "मात्रा" इत्यादिषु लेबलेषु केन्द्रीकृत्य, शुद्धजलस्य उत्तराधिकारिणां च पुनः प्रचारः इत्यादिषु प्रश्नेषु केन्द्रीकृत्य झोङ्ग सुइसुई साक्षात्कारे एकैकं उत्तरं दत्तवान् उत्तरं च दत्तवान् . साक्षात्कारस्य अन्ते यदा झोङ्ग सुइसुई किं लेबलं अधिकं विदारयितुम् इच्छति इति कथयन् सः आदर्शवादी भवितुम् आशां करोति इति व्यक्तवान् यत् "यतो हि भवतः उपरि लेबलं स्थापितं अस्ति, तस्मात् तस्य आन्तरिकं सत्यं अवश्यमेव अस्ति, अतः केवलं शनैः एव अपसारयतु” इति पचयतु, मा विदारयतु” इति ।
१९९६ तमे वर्षे स्थापितं नोङ्गफू स्प्रिंग् चीनदेशस्य शीर्ष २० पेयकम्पनीषु अन्यतमम् अस्ति तथा च चीनीयविपण्ये अग्रणी पेयकम्पनी अस्ति । नोङ्गफू स्प्रिंग (9633.HK) द्वारा प्रकाशितस्य 2023 तमस्य वर्षस्य वित्तीयप्रतिवेदनस्य अनुसारं गतवर्षे कुलराजस्वं 42.667 अरब युआन् आसीत्, यत् मूलकम्पनीयाः स्वामिनः कृते 12.079 अरब युआन् इति वर्षे वर्षे वृद्धिः अभवत्; वर्षे वर्षे ४२.२% वृद्धिः अभवत् । वित्तीयप्रतिवेदने दर्शयति यत् चायपेयानि, कार्यात्मकपेयानि, फलरसपेयानि च सहितं पेयव्यापारः कुलराजस्वस्य ५१.७% भागं कृतवान्, प्रथमवारं पेयजलं अतिक्रान्तवान्, दृढवृद्धिं च प्राप्तवान् २०२३ तमे वर्षे नोङ्गफुस्प्रिंगस्य पैकेज्ड् पेयजलस्य राजस्वं प्रायः २०.२६२ अरब युआन् भविष्यति, यत् २०२२ तमे वर्षे एतत् अनुपातं ५४.९% भविष्यति