समाचारं

फेरारी इलेक्ट्रिक कार आगच्छति! आगामिवर्षे आधिकारिकतया प्रदर्शितं भविष्यति, मूल्यं च ३५.८ लक्षं युआन् यावत् भवितुम् अर्हति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शुद्ध विद्युत संस्करणफेरारीशीघ्रमेव आगच्छति।

अतीवकालपूर्वं फेरारी-सङ्घस्य मुख्यकार्यकारी बेनेडेटो विग्ना इत्यनेन उक्तं यत् फेरारी-कम्पन्योः शुद्ध-विद्युत्-संस्करणं आगामिवर्षे आधिकारिकतया विमोचितं भविष्यति, एतत् फेरारी-ब्राण्ड्-कृते महत् आयोजनम् अस्ति, विद्युत्-युक्तं फेरारी-वाहनं च पूर्व-भावना न हास्यति, अपि च सः अवदत् यत् फेरारी-इत्यस्याः कारं चालयितुं अधिकं मजेयम् इति प्रौद्योगिकीनां श्रेणी भविष्यति।

पूर्वं न्याय्यं चेत्, अस्य अत्यन्तं छद्मवाहनस्य परीक्षणं बहुकालात् कृतम् अस्ति, अतः किं एतत् वाहनम् स्वस्य पूर्वनामस्य उपयोगं निरन्तरं करिष्यति वा? गतिशीलतायाः किं भविष्यति ? अस्माकं किञ्चित् वार्ता अपि प्राप्ता।

रूपात् एव फेरारी इत्यनेन एप्पल् इत्यस्य पूर्वडिजाइन डायरेक्टर इत्यस्य नियुक्तिः अस्य कारस्य डिजाइनं कर्तुं कृता, अतः अस्य कारस्य डिजाइनः अत्यन्तं रोमाञ्चकारी अस्ति । वर्तमानपरीक्षणसंस्करणात् न्याय्यं चेत्, एतत् उपयुज्यतेमसेराटी लेवन्तेकारस्य स्वरूपस्य परीक्षणं कृतम्, नकली निष्कासनविन्यासः अपि प्रयुक्तः, परन्तु तस्य केचन अधिकानि लघुविन्यासानि आसन् । तदतिरिक्तं शुद्धविद्युत्कारस्य कृते सर्वाधिकं आव्हानं भवति यत् बैटरीपैकं कुत्र स्थापयितव्यं फेरारी इत्यस्य पूर्वं कोऽपि अनुभवः नास्ति विभक्तं कृत्वा आंशिकरूपेण यात्रीकक्षस्य अधः, अंशतः यात्रीकक्षस्य पृष्ठतः च स्थापितं अस्ति;

बैटरी-विषये कारः लिथियम-लोह-फॉस्फेट्-बैटरी-प्रयोगं न करिष्यति, परन्तु काः बैटरी-प्रयोगं करिष्यति ? अद्यापि अज्ञातम् अस्ति। परन्तु चत्वारि मोटराणि भवेयुः अतः चतुर्चक्रचालकस्य मॉडलः भवितुम् अर्हति ।

अवगम्यते यत् आगामिवर्षे अस्य कारस्य अनावरणं भविष्यति, २०२६ तमे वर्षे आधिकारिकतया प्रक्षेपणं भविष्यति मूल्यस्य दृष्ट्या विद्युत्-फेरारी-वाहनस्य आरम्भमूल्यं ५,००,००० अमेरिकी-डॉलर्-अधिकं भविष्यति (वर्तमान-विनिमय-दरस्य आधारेण, तस्य बराबरम् अस्ति प्रायः ३.५८ मिलियन युआन्) . फेरारी विद्युत्करणं पूर्णतया प्रवर्धयिष्यति इति कथ्यते, परन्तु पूर्णतया विद्युत्करणं न भविष्यति। २०३० तमे वर्षे फेरारी-कम्पन्योः विद्युत्-संकर-माडलयोः ८०% भागः भविष्यति इति अपेक्षा अस्ति ।

अतः भवन्तः फेरारी विद्युत्कारं क्रीणन्ति वा ? चर्चायै सन्देशं त्यक्तुं स्वागतम्।