समाचारं

पुष्पाणि शङ्घाई-नगरे "उड्डीयन्ते", चीन-देशस्य दक्षिण-विमानसेवा-रसदः चीनीय-वैलेण्टाइन-दिवसस्य स्नेहं प्रसारयितुं साहाय्यं करोति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्तदिनाङ्कः पारम्परिकः चीनीयः "किक्सी महोत्सवः" उत्सवः अस्ति, उत्सवस्य प्रभावः पुनः एकवारं विमानयानस्य पुष्पविपण्यं वर्धयति । अवगम्यते यत् चीनीयवैलेण्टाइन-दिवसस्य अवसरे चीन-दक्षिण-वायुसेवा-रसद-कम्पनी लिमिटेड् (अतः परं "चाइना-दक्षिण-विमानसेवा-रसद" इति उच्यते) सुनिश्चितं करोति यत् प्रतिदिनं १६ टन-अधिकानि पुष्पाणि शाङ्घाई-नगरे मुख्यतया प्रमुख-नगरात् प्रविशन्ति एम्स्टर्डम, कुन्मिङ्ग् इत्यादीनि घरेलुविदेशीयपुष्पोत्पादनक्षेत्राणि मुख्यतया विवाहपुष्पाणि यथा गुलाबं, ट्युलिप् च ।
सम्प्रति शाङ्घाई-नगरस्य मौसमः उष्णः एव अस्ति । अत्यन्तं उष्णमौसमस्य पुष्पपरिवहनस्य गुणवत्तां सुनिश्चित्य चीनदक्षिणविमानसेवारसदपूर्वचीनक्षेत्रीयविपणनकेन्द्रं बन्दरगाहं प्रविष्टस्य अनन्तरं पुष्पाणां भण्डारणं, ग्रहणं च सुदृढं कर्तुं केन्द्रीक्रियते, आगमनस्य स्थितिं पूर्वमेव ग्रहीतुं हरितमार्गं उद्घाटयति , ग्राहकानाम् शीघ्रं मालम् उद्धर्तुं सूचयन्तु, तथा च विमानस्थानकस्य रम्पे पुष्पाणां समयं लघु कुर्वन्तु , जलाशयक्षेत्रे निवाससमयः। तत्सह, क्षतिं परिहरितुं पुष्पपदार्थानाम् सावधानीपूर्वकं संचालनं करणीयम्, तथा च सम्पूर्णप्रक्रियायां शीतशृङ्खलापरिवहनस्य निर्वाहः करणीयः यत् पुष्पाणि शङ्घाईनगरे सुचारुतया आगच्छन्ति तथा च शङ्घाईनगरे किक्सीमहोत्सवस्य समये स्नेहं प्रसारयितुं साहाय्यं कुर्वन्ति।
चीन दक्षिणी रसदः सदैव "ग्राहकप्रथमं, सुरक्षां दक्षतां च" इति सेवासंकल्पनायाः पालनम् अकरोत्, परिवहनक्षमता, समयसापेक्षता, गारण्टीकृतसंसाधनं तथा च लागतप्रदर्शने महत्त्वपूर्णलाभान् सहितं ताजाशीतशृङ्खलाउत्पादानाम् कृते व्यापकरसदसेवासमाधानं प्रदाति, यस्य लाभस्य उपरि निर्भरं भवति a rich passenger and cargo aircraft transportation network , ताजाः शीतशृङ्खला उत्पादाः विविधस्थानेषु प्राप्तुं सहायतां कर्तुं विशेषपरिवहनगारण्टी प्रक्रियां निर्मान्ति तथा च जनानां उत्तमजीवनस्य आवश्यकताः पूर्तयन्ति।
लेखक: झांग Xiaoming, माओ Yuchen, यांग Yuxuan, लु टिंग
पाठः झाङ्ग ज़ियाओमिंग, माओ युचेन्, यांग युक्सुआन् तथा लू टिंग् साक्षात्कारकर्ताभिः प्रदत्ताः चित्राणि : वांग वानयी सम्पादकः झू युए।
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया