समाचारं

प्रिंगल्स्, स्निकर्स् च परिवारः भवितुम् अर्हति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेड स्टार कैपिटल ब्यूरो इत्यनेन अगस्तमासस्य ११ दिनाङ्के ज्ञापितं यत् अद्यैव अन्तर्राष्ट्रीयमिष्टान्नविशालकायः मंगलः प्रिंगल्स् आलूचिप्स् इत्यस्य मूलकम्पनीं केलानोवा इत्यस्य अधिग्रहणं कर्तुं विचारयति इति वार्ता अभवत्।
रेड स्टार कैपिटल ब्यूरो इत्यनेन मंगल चीनदेशाय पत्रं प्रेषितं यत् उपर्युक्ता वार्ता सत्या अस्ति वा इति।
ब्लू व्हेल न्यूज इत्यनेन उद्धृतानां समाचारानाम् अनुसारं यदि वार्ता न भग्नं भवति तर्हि शीघ्रमेव सम्झौता भवितुं शक्नोति। यदि प्रीमियमाः समाविष्टाः सन्ति तर्हि सौदानां मूल्यं प्रायः ३० अरब अमेरिकीडॉलर् (प्रायः २१५ अरब युआन्) भवितुम् अर्हति । समाचारानुसारं मंगलग्रहस्य अतिरिक्तं ओरिओ मूलकम्पनी मोण्डेलेज् इन्टरनेशनल्, चॉकलेट् दिग्गजः हर्शे च केलानोवा इत्यस्य बोलीं ददति ।
रेड स्टार कैपिटल ब्यूरो इत्यनेन अवलोकितं यत् केलॉग् इत्यस्य मूलवैश्विकजलपानव्यापारः अस्य विरासतः अभवत्, यत्र लवणयुक्ताः जलपानाः, स्नैक् बारः, जमेः प्रातःभोजनं, मांसं च विकल्पाः अन्ये च पैकेज्ड् खाद्यानि, येषु प्रिंगल्स्, इत्यादयः ब्राण्ड् अपि सन्ति चीज्-इट् च राइस च।
केलानोवा आधिकारिकजालस्थलात् चित्रम्
मंगलस्य स्वामित्वं डोव्, एम एण्ड एम, स्निकर्स्, यिडा, रेनबो, रिग्ले इत्यादीनि अनेकानि प्रसिद्धानि ब्राण्ड्-समूहानि सन्ति ।
अन्येषु शब्देषु यदि मंगलग्रहः केलानोवा, प्रिंगल्स् आलूचिप्स् तथा च डोव्, एम एण्ड एम, स्निकर्स् इत्यादीन् ब्राण्ड् इत्येतयोः सफलतया अधिग्रहणं करोति तर्हि एकः परिवारः भविष्यति।
सम्प्रति केलानोवा इत्यनेन सार्वजनिकरूपेण विक्रयस्य कारणानां वा उल्लेखः न कृतः । अगस्तमासस्य प्रथमे दिने प्रकाशितस्य वित्तीयप्रतिवेदनस्य आधारेण वर्षस्य प्रथमार्धे केलानोवा इत्यस्य प्रदर्शनम् अपि उल्लेखनीयम् अस्ति ।
केलानोवा वित्तीयप्रतिवेदनात् स्क्रीनशॉट्
वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे केलानोवा इत्यस्य विक्रयः ६.३९२ अरब अमेरिकीडॉलर् आसीत्, परन्तु यदि मुद्रायाः सम्पत्तिविनिवेशस्य च प्रभावः बहिष्कृतः भवति तर्हि कम्पनीयाः विक्रयः (अर्थात् जैविकविक्रयः) वर्षस्य प्रथमार्धे वर्षे वर्षे ४.७% वृद्धिः अभवत् लाभः ८८६ मिलियन अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १५.९% वृद्धिः अभवत्, यत्र १८.०% द्रुततरवृद्धिः अभवत्; द्वितीयत्रिमासे ।
केलानोवा अध्यक्षः अध्यक्षः च स्टीव कैहिलेन् इत्यनेन उक्तं यत् द्वितीयत्रिमासे पुनः कम्पनी दृढं प्रदर्शनं प्राप्तवती।
वर्षस्य प्रथमार्धे "सशक्तप्रदर्शनस्य" कारणात् अपि केलानोवा इत्यनेन २०२४ तमस्य वर्षस्य पूर्णवर्षस्य कार्यप्रदर्शनस्य लक्ष्यं वर्धितम्, जैविकविक्रयलक्ष्यं ३% तः ३.५% यावत् वर्धितम्, परिचालनलाभलक्ष्यं च १.८५०-१.९०० अमेरिकीडॉलर् यावत् वर्धितम् अरबतः १८.७५-१.९० अब्ज अमेरिकीडॉलर् यावत् ।
केलानोवा वित्तीयप्रतिवेदनात् स्क्रीनशॉट्
स्टीव कैहिलेन् इत्यनेन अपि उक्तं यत् - "केलानोवा इत्यनेन गतपतने स्वस्य स्पिन-ऑफ् इत्यस्मात् आरभ्य प्रदर्शनवृद्धेः एतत् स्तरं निर्वाहितम्, यत् केलानोवा इदानीं अधिकं केन्द्रितं, विकास-उन्मुखं, अधिकं लाभप्रदं च कम्पनी अस्ति इति दृढं प्रमाणम् अस्ति।
कम्पनीयाः भविष्यस्य कार्यप्रदर्शनस्य अपेक्षाः दुष्टाः न सन्ति, अतः कम्पनीं किमर्थं विक्रेतव्यम् ?
चन्सन कैपिटलस्य कार्यकारीनिदेशकः शेन् मेङ्गः अगस्तमासस्य ११ दिनाङ्के रेड स्टार कैपिटल ब्यूरो इत्यस्मै अवदत् यत् निगमविलयनं अधिग्रहणं च संसाधनसमायोजनस्य राजस्वविस्तारस्य च परिप्रेक्ष्ये आधारितं भवति यदि अधिग्रहणं क्रेतुः विक्रेतुः वा अधिकारं हितं च अधिकं विस्तारयितुं शक्नोति तथा च समग्रतया, तदा व्यवहारः समाप्तः भवितुम् अर्हति। अस्मिन् अधिग्रहणे मंगलग्रहस्य लाभस्य विषये शेन् मेङ्गस्य मतं यत् "मङ्गलग्रहस्य समर्थनं बफेट् इत्यनेन कृतम् अस्ति, यस्य दीर्घकालीनमूल्यनिवेशस्य प्रतिष्ठा अस्ति तथा च इष्टतमविकासरणनीतिषु कम्पनीनां समर्थनं करोति" इति
रेड स्टार कैपिटल ब्यूरो इत्यनेन ज्ञातं यत् २००८ तमे वर्षे मंगलः बफेट् इत्यनेन सह मिलित्वा अमेरिकादेशस्य बृहत्तमं चर्वणगुच्छनिर्मातृकम्पनीं रिग्ले इत्यस्य २३ अरब अमेरिकीडॉलर् मूल्येन अधिग्रहीतवान् पूर्वं मंगलग्रहः डोव् इत्यस्य अधिग्रहणद्वारा वैश्विकखाद्यउद्योगे स्वस्थानं सुदृढं कृतवान् । अस्मिन् वर्षे फेब्रुवरीमासे मंगलग्रहः अपि घोषितवान् यत् सः ब्रिटिश-उच्चस्तरीयं चॉकलेट्-ब्राण्ड् होटेल् चॉकलेट् इति ५३४ मिलियन-पाउण्ड्-मूल्येन अधिग्रहीतवान्, अतः उच्चस्तरीय-चॉकलेट-पट्टिकायां प्रवेशं कृतवान्
यदि केलानोवा इत्यस्य अधिग्रहणं सुचारुतया गच्छति तर्हि मंगलः यस्य खाद्यव्यापारः मुख्यतया मधुरजलपानविषये केन्द्रितः अस्ति, सः अपि लवणजलपानविभागे महतीं प्रगतिम् करिष्यति।
रेड स्टार न्यूज रिपोर्टर झाङ्ग लुक्सी
याङ्ग चेङ्ग द्वारा सम्पादितम्
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया