शूकरमांसस्य शाकस्य च मूल्यं वर्धितम्, सीपीआई च षष्ठवर्षं यावत् क्रमशः वर्धितः स्यात्
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
९ दिनाङ्के प्रातःकाले राष्ट्रियसांख्यिकीयब्यूरो २०२४ तमस्य वर्षस्य जुलैमासस्य उपभोक्तृमूल्यसूचकाङ्कस्य (CPI) घोषणां करिष्यति। बहुसंस्थानां औसतपूर्वसूचना दर्शयति यत् जुलैमासे भाकपायां वर्षे वर्षे ०.३% वृद्धिः अभवत्, यत् पूर्वमासस्य अपेक्षया किञ्चित् वर्धितम् अस्ति ।
षष्ठवर्षं यावत् वर्षे वर्षे भाकपा वर्धयितुं शक्नोति
राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य जूनमासे राष्ट्रियसीपीआई मासे मासे ०.२% न्यूनीभूता, वर्षे वर्षे ०.२% वर्धिता च, वर्षे वर्षे पञ्चमासान् यावत् क्रमशः वर्धिता
जुलाईमासस्य भाकपा-आँकडानां विषये यत् शीघ्रमेव प्रकाशितं भविष्यति, पवन-आँकडानां ज्ञायते यत् अगस्त-मासस्य ८ दिनाङ्कपर्यन्तं १२ संस्थाभिः जुलै-मासे वर्षे वर्षे भाकपा-वृद्धेः औसत-पूर्वसूचना ०.३% अस्ति पूर्वानुमानितमूल्यानां आधारेण ५ ०.३% तः अधिकं, ३ ०.३%, ४ च ०.३% तः न्यूनं भवति सर्वाधिकं पूर्वानुमानं मूल्यं हुआचुआङ्ग सिक्योरिटीज इत्यनेन ०.५%, न्यूनतमं च नोमुरा ओरिएंटल इन्टरनेशनल् तथा हुआताई सिक्योरिटीज इत्यनेन दत्तम् ०.१% इति । यदि एजन्सी-पूर्वसूचनानां औसतानुसारं गण्यते तर्हि वर्षे वर्षे षड्मासान् यावत् सीपीआइ वर्धिता अस्ति ।
एजेन्सी-पूर्वसूचनात् न्याय्यं चेत् खाद्यमूल्यानि जुलै-मासे भाकपायां वर्षे वर्षे वृद्धिं विस्तारं कर्तुं प्रेरयितुं शक्नुवन्ति ।
कृषिग्रामीणकार्याणां मन्त्रालयस्य निरीक्षणस्य अनुसारं ३१ जुलै दिनाङ्के राष्ट्रियकृषिउत्पादस्य थोकविपण्ये शूकरमांसस्य औसतमूल्यं २५.१६ युआन्/किलोग्रामः आसीत्, २८ प्रकारस्य शाकानां औसतमूल्यं ५.०७ युआन्/किलोग्रामः, तुलने जून २८ दिनाङ्के क्रमशः २४.२१ युआन्/किलोग्रामः ४.४७ युआन्/किलोग्रामः च अभवत्
CICC Macroeconomic Report विश्लेषणस्य अनुसारं ताजानां शाकानां मूल्येषु अत्यधिकवृष्ट्या अति-ऋतुरूपेण वर्धिताः, गौणवसाकरणं, स्तम्भदबावः च शूकरमूल्यानां अधिकवृद्धेः समर्थनं कृतवान्, गैर-खाद्य-उपभोक्तृवस्तूनाम् वर्षे वर्षे न्यूनतां वा संकुचनं वा अनुभवन्ति प्रारम्भिक पीपीआई संचरणस्य कारणात् त्रयः सुपरपोजिशनाः सम्भवन्ति सीपीआई इत्यस्य वर्षे वर्षे वृद्धिं धक्कायन्।
चीन मर्चन्ट्स् मैक्रो इत्यत्र झाङ्ग जिंग्जिंग् इत्यस्य दलेन उक्तं यत् मौसमस्य प्रभावात् शाकस्य, फलानां, अण्डानां च उत्पादानाम् आपूर्तिः, माङ्गल्याः च असङ्गतिः महतीं सुधारं जातम्, मूल्यवृद्धेः दरः च वर्षे वर्षे महतीं पुनः उत्थापितः अस्ति शूकरमांसस्य मूल्येषु ऊर्ध्वगामिनी प्रवृत्तिः निरन्तरं भवति स्म किन्तु वृद्धिः संकुचिता अभवत् । खाद्यपदार्थानाम् वर्षे वर्षे वृद्धिः पुनः उत्थानस्य सम्भावना वर्तते । अखाद्यवस्तूनाम् विषये अद्यापि निवासिनः अद्यतनयात्रायाः विषये अधिकं उत्साहिताः सन्ति, परन्तु अद्यापि अनिश्चितता अस्ति यत् अफलाइनसेवानां उपभोक्तृमूल्यानि सकारात्मकरूपेण पुनः उत्थापयितुं शक्नुवन्ति वा, परिष्कृततैलमूल्यानां पुनरुत्थानेन च निश्चितं समर्थनं प्राप्तम् जुलाईमासे भाकपा-पुच्छ-कारकः ०.०% यावत् न्यूनीभूतः इति विचार्य, यस्य वर्षे वर्षे वृद्धि-दरस्य उपरि निश्चितः कर्षणः अस्ति, समग्रतया जुलै-मासे भाकपा-सङ्घटनं वर्षे वर्षे ०.३% वर्धयितुं शक्नोति
पेकिङ्ग् विश्वविद्यालयस्य राष्ट्रिय आर्थिकसंशोधनकेन्द्रेण ज्ञापितं यत् अत्यधिकवृष्ट्या खाद्यमूल्यानि प्रभावितानि सन्ति तथा च ग्रीष्मकालीनयात्रायाः वृद्धिः अभवत्, येन जुलैमासे सीपीआई इत्यस्य वर्षे वर्षे ०.४% वृद्धिः भविष्यति।
भविष्ये भाकपा कथं गमिष्यति ?
अग्रिमे चरणे मूल्यप्रवृत्तेः विषये सामान्यतया संस्थाः मन्यन्ते यत् अद्यापि मध्यमरूपेण पुनः उत्थानं भविष्यति ।
पेकिङ्ग् विश्वविद्यालयस्य राष्ट्रिय आर्थिकसंशोधनकेन्द्रेण विश्लेषितं यत् उपभोक्तृमागधस्य विमोचनार्थं नीतीनां प्रभावस्य कारणेन तथा च न्यूनमूलप्रभावस्य कारणात् भाकपा सामान्यतया वर्धमानः अस्ति, यदा तु सेवामूल्यानि मुख्यतया तस्य उपरि निर्भराः सन्ति the demand recovery situation इति अपेक्षा अस्ति यत् २०२४ तमे वर्षे भाकपा वर्षे वर्षे वर्धते।
गैलेक्सी सिक्योरिटीजस्य मैक्रो रिपोर्ट् इत्यस्य मतं यत् वर्षस्य उत्तरार्धे सीपीआई स्वस्य निम्नस्तरात् मध्यमरूपेण पुनः उत्थापयिष्यति, तथा च सेवाव्ययस्य लचीलता कोर सीपीआई इत्यस्मिन् किञ्चित् ऊर्ध्वगामिप्रवृत्तेः समर्थनं करिष्यति। सर्वप्रथमं, शूकरमूल्यानि सामान्यतया वर्षस्य उत्तरार्धे ऊर्ध्वगामिनी प्रवृत्तिं दर्शयिष्यन्ति, परन्तु तीव्रवृद्धेः सम्भावना अल्पा अस्ति, द्वितीयं, सेवा-उपभोग-व्ययस्य लचीलता अन्ततः, उच्च-सीपीआई-इत्येतत् उपरि धकेलितुं साहाय्यं करिष्यति आधारप्रभावः क्रमेण क्षीणः भविष्यति।
एवरब्राइट् सिक्योरिटीजस्य मुख्यः स्थूल-अर्थशास्त्री गाओ रुइडोङ्गः अवदत् यत् अस्मिन् वर्षे शूकरस्य मूल्यवृद्धिः, तैलस्य मूल्यं च इत्यादिभिः आपूर्तिपक्षीयकारकैः चालितेन भाकपा वर्षे वर्षे सकारात्मकरूपेण पुनः आगता तथापि उपभोक्तृणां अपर्याप्तमागधा इत्यादिभिः कारकैः तथा न्यूनमध्यप्रवाहस्य उत्पादनक्षमतायाः उपयोगः, सीपीआई-वृद्धेः ऊर्ध्वता अद्यापि सीमितम् अस्ति , न्यून-आधारेन चालितस्य चतुर्थे त्रैमासिके प्रायः १% यावत् वर्धयितुं शक्यते।