2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
११ दिनाङ्के मुख्यविषयाणि : चीनीयदलः ओलम्पिकक्रीडायाः अन्ते ४० स्वर्णपदकानि प्राप्तुं प्रयतते
पेरिस् ओलम्पिकक्रीडा ११ दिनाङ्के सायं समाप्तं भविष्यति, अन्तिमे स्पर्धादिने ९ प्रमुखेषु स्पर्धासु स्पर्धाः भविष्यन्ति । प्रसिद्धः क्रीडकः ली वेन्वेन् भारोत्थानस्य अन्तिमपरिक्रमे उपस्थितः भविष्यति, यः चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य सहायतां करिष्यति, यः पूर्वमेव ३९ स्वर्णपदकानि प्राप्तवान् अस्ति, विदेशेषु स्पर्धासु उत्तमं अभिलेखं प्राप्तुं।
अगस्तमासस्य ४ दिनाङ्के जनाः पेरिस् ओलम्पिकक्रीडायाः मुख्यमशालस्य चित्रं गृहीतुं स्वस्य मोबाईलफोनस्य उपयोगं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली गा
११ दिनाङ्के सायं पेरिस् ओलम्पिकक्रीडायाः समापनसमारोहस्य आरम्भः भविष्यति । वर्षायां सेन्-नद्याः अद्वितीयं उद्घाटन-समारोहं दृष्ट्वा सर्वे जिज्ञासाभिः, अपेक्षाभिः च परिपूर्णाः आसन् यत् समापन-समारोहे फ्रांस्-देशः विश्वस्य समक्षं कीदृशं प्रदर्शनं प्रस्तुतं करिष्यति इति प्रत्येकस्य ओलम्पिकक्रीडायाः समापनसमारोहे मुख्यमशालः कथं निष्प्रभः भविष्यति इति दिवसस्य बृहत्तमः रोमाञ्चः । एतेन जनाः चिन्तयन्ति यत् पेरिस-ओलम्पिक-क्रीडायाः कृते दिवा अवतरति, रात्रौ च उड्डीयमानस्य बद्धस्य गुब्बारस्य मुख्य-मशाल-मञ्चे कीदृशं "आडम्बरपूर्णं कार्यं" कर्तुं शक्यते?
२०२१ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्के चीनदेशस्य बालिका ली वेन्वेन् ८७ किलोग्रामात् उपरि महिलानां भारोत्थानवर्गस्य अन्तिमपक्षे उत्सवं कृतवती । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता यांग लेई
एकस्य पश्चात् अन्यस्य सफलतां, अतिक्रमणं च अनुभवित्वा चीनदेशस्य क्रीडाप्रतिनिधिमण्डलं ११ तमे दिनाङ्के ऐतिहासिकं क्षणं प्रारभ्यते इति अपेक्षा अस्ति - यदि ली वेन्वेन् महिलानां ८१ किलोग्राम-भार-उत्थापन-प्रतियोगितायां विजयं प्राप्तुं शक्नोति तर्हि चीनीय-क्रीडा-प्रतिनिधिमण्डलं अस्मिन् वर्षे द ४० तमे चॅम्पियनशिपं जितुम् अर्हति | ओलम्पिकस्वर्णपदकं, विदेशेषु स्पर्धायाः इतिहासे सर्वोत्तमः अभिलेखः निर्मितः । एषा स्पर्धा भारउत्थापनस्य अन्तिमः मेलः अस्ति तथा च महिलानां भारोत्थानस्य बृहत्तमा स्पर्धा अस्ति । टोक्यो-ओलम्पिक-विजेता इति नाम्ना ली वेन्वेन् इत्यस्याः अपि सर्वाणि विश्व-अभिलेखाः, ओलम्पिक-अभिलेखाः च सन्ति, अहं पुनः तस्याः भार-उत्थापन-मञ्चे उत्सवं कर्तुं प्रतीक्षामि |
ट्रैक एण्ड् फील्ड् स्पर्धायाः अन्तिमः स्पर्धा महिलानां मैराथन् अस्ति चीनीयदलस्य त्रयः खिलाडयः झाङ्ग देशुनः, ज़िया युयुः, बाई ली च उत्तमं परिणामं प्राप्तुं प्रयतन्ते। महिलानां बास्केटबॉल-अन्तिम-क्रीडा अमेरिका-फ्रांस्-योः मध्ये भविष्यति । महिलानां वॉलीबॉल-अन्तिम-क्रीडा अमेरिका-इटली-योः मध्ये भविष्यति । तदतिरिक्तं ट्रैकसाइकिलिंग्, आधुनिकपेन्टाथ्लोन्, वाटरपोलो, हैण्डबॉल, मल्लयुद्धम् इत्यादीनां आयोजनानां निर्णयः अपि भविष्यति ।9स्वर्णपदकम् ।