2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रूसस्य आपत्कालीनस्थितिमन्त्रालयेन ११ अगस्त २०१८ दिनाङ्के प्रकाशितवार्तानुसारम् ।सुलभःसम्पूर्णे रूसदेशात् कुर्स्क्-प्रान्ते प्रायः ८० टन मानवीय-राहतसामग्री आगता, आपूर्तिषु तंबूः, कम्बलः, चलजनरेटर्, स्वच्छतासामग्री, पेयजलं, भोजनं च सन्ति ।
रूसीराष्ट्रीयआतङ्कवादविरोधी समितिः ९ दिनाङ्के घोषितवती यत् तस्मात् दिवसात् आरभ्य कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधी कार्यप्रणालीं कार्यान्वितं करिष्यति। रूसीराज्यस्य आतङ्कवादविरोधीसमित्या स्वस्य आधिकारिकजालस्थले प्रकाशितसूचनानुसारं युक्रेनदेशस्य सशस्त्रसेनाभिः कुर्स्क-प्रदेशे आतङ्कवादी-आक्रमणं कृतम्, यत्र नागरिकानां क्षतिः अभवत्, आवासीयभवनानां अन्येषां नागरिकसुविधानां च क्षतिः अभवत् रूसीराष्ट्रीयआतङ्कवादविरोधीसमितेः अध्यक्षः रूसीसङ्घीयसुरक्षासेवायाः निदेशकः च बोर्टनिकोवः २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्कात् कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधीकार्यप्रणालीं कार्यान्वितुं निर्णयं कृतवान्, येन सुनिश्चितं भवति यत् निवासिनः सुरक्षां कुर्वन्ति, धमकीभिः सह निवारणं कुर्वन्ति शत्रुविध्वंसात् आतङ्कवादात् च। (मुख्यालयस्य संवाददाता जू होङ्गबो)
©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु