समाचारं

“लाओस्-देशे प्रत्येकं मार्केट्-मध्ये हुनानी-जनाः उद्घाटिताः दुकानाः सन्ति” - लाओस्-नगरे चीनीय-दूतावासस्य आर्थिक-वाणिज्यिक-विभागस्य परामर्शदातृणा झाओ-वेन्यु-इत्यनेन सह अनन्यसाक्षात्कारः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान् दैनिक सर्वमीडिया संवाददाता ताङ्ग याक्सिन्, हुआङ्ग सिनरान् च
"लाओस्-देशे प्रत्येकस्मिन् मार्केट्-मध्ये हुनानी-जनाः उद्घाटिताः दुकानाः सन्ति।" , लाओस् । सः अवदत् यत् चीन-लाओस-रेलमार्गेण चीन-लाओस-सहकार्ये नूतनं माइलस्टोन् उद्घाटितम् अस्ति लाओस्-देशस्य विशालसङ्ख्यायाः हुनान-व्यापारिणां स्वलाभाय पूर्ण-क्रीडां दातुं "बेल्ट्-एण्ड्-रोड्"-इत्यत्र अधिकसक्रियरूपेण एकीकृताः भवितुम् उपक्रमः कृतः अस्ति । निर्माणं, द्वयोः देशयोः मध्ये द्विपक्षीयव्यापारस्य प्रवर्धनार्थं अधिकं मूल्यं योजयित्वा चीनस्य लाओसस्य च साझीकृतभविष्यस्य समुदायस्य निर्माणं भवति अधिका सहायता।
(साक्षात्कारदृश्यम्। हुनान् दैनिकस्य सर्वमाध्यमसंवादकस्य गुओ लिलियाङ्गस्य छायाचित्रम्)
चीन-लाओस्-देशयोः समानाः पर्वताः जलं च साझाः सन्ति । "चीन-लाओस-रेलमार्गेण चीन-लाओस्-देशयोः व्यापारस्य त्वरितविकासः प्रवर्धितः, एकैकं पदं" इति झाओ वेन्युः अवदत् यत् २०२१ तमे वर्षे चीन-लाओस्-देशयोः मध्ये कुल-आयात-निर्यात-व्यापारः ४.३५ अब्ज-अमेरिकीय-डॉलर् आसीत्, एतत् च आकङ्कणं २०२३ तमे वर्षे ७.१ अब्ज अमेरिकीडॉलर् यावत् वर्धितम् । अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं चीन-लाओस्-देशयोः आयातनिर्यातव्यापारः ४.१६ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ३१.६% वृद्धिः अभवत् ।
"चीन-लाओस रेलमार्गस्य उद्घाटनेन परिचालनेन च अनेके विशिष्टाः ब्राण्ड् अपि निर्मिताः सन्ति।" पश्चिमे हुनान, अन्तर्राष्ट्रीयशुष्कबन्दरगाहरूपेण परिणतः अस्ति तथा च गहनतया बहिः जगतः कृते उद्घाटितः भविष्यति आन्तरिकः अन्तःदेशः क्रमेण मुक्तसीमा भवति।
२०२२ तमस्य वर्षस्य जनवरीमासे हुनान्-देशस्य प्रथमा चीन-लाओस्-अन्तर्राष्ट्रीय-मालवाहन-रेलयाना हुआइहुआ-नगरात् प्रस्थानम् अकरोत्, एषा हुनानस्य प्रथमा अन्तर्राष्ट्रीय-मालवाहन-रेलयाना आसीत्, या आसियान-नगरात् प्रस्थानम् अकरोत्, येन मध्यक्षेत्रस्य कृते आसियान-सङ्गठनेन सह सम्बद्धतां प्राप्तुं नूतनं रसद-चैनलं योजितम् हुआइहुआ अपि मम देशस्य मध्यभागे प्रथमं नगरं जातम् यत् चीन-लाओस-रेलयानानां द्विपक्षीय-सञ्चालनस्य साक्षात्कारं कृतवान्, येन हुआइहुआ-आसियान-क्षेत्रयोः आर्थिक-व्यापार-सहकार्यं बहुधा वर्धितम् |.
(घटनास्थले साक्षात्कारः।)
चीन-लाओस्-रेलमार्गेण नूतनं वातावरणं प्राप्तम्, लाओस्-देशस्य हुनान्-व्यापारिणः अधिकं सक्रियताम् अवाप्तवन्तः ।
"लाओस्-देशस्य हुनान्-वाणिज्यसङ्घः लाओस्-देशस्य बृहत्तमः प्रभावशालिनः च चीनीय-विदेशीय-वाणिज्य-सङ्घः अस्ति patient", लाओसदेशे चीनीयविदेशीयवाणिज्यसङ्घस्य बहुमतेन हुनानव्यापारिणः अग्रे गच्छन्ति, लघुव्यापारान् बृहत्व्यापारेषु परिणमयन्ति, स्वप्रभावस्य विस्तारं निरन्तरं कुर्वन्ति, चीनस्य उत्तमं प्रतिबिम्बं च दर्शयन्ति। लाओ हुनान् वाणिज्यसङ्घस्य २५०० तः अधिकाः सदस्याः सन्ति, ये लाओस्-देशस्य सम्पूर्णं क्षेत्रं व्याप्नुवन्ति । चीन-लाओस-योः मध्ये द्विपक्षीय-आर्थिक-व्यापार-आदान-प्रदानस्य, विजय-विजय-सहकार्यस्य च प्रवर्धनार्थं वाणिज्यसङ्घः निरन्तरं योगदानं ददाति ।
अस्मिन् वर्षे चीनस्य साम्यवादीदलस्य, लाओ-जनक्रांतिकारीदलस्य च साझीकृतभविष्यस्य चीन-लाओस्-समुदायस्य निर्माणस्य कार्ययोजनायाः कार्यान्वयनस्य प्रथमं वर्षम् अस्ति |. पक्षद्वयं सामरिकसञ्चारं परस्परविश्वासं च, जन-जन-आदान-प्रदानं, पर्यटनं च सहितं "पञ्च-क्रियाणां" प्रचारं निरन्तरं करिष्यति |. झाओ वेन्यु इत्यनेन उक्तं यत् भविष्ये सः आशास्ति यत् लाओस्देशे हुनानव्यापाराः उद्यमाः च "बेल्ट् एण्ड् रोड्" इत्यस्य उच्चगुणवत्तायुक्तस्य संयुक्तनिर्माणप्रक्रियायां स्वस्य विकासं अधिकतया एकीकृत्य स्थापयिष्यन्ति।
(हुनान् दैनिक, विएन्टियाने, लाओस, अगस्त ९)
प्रतिवेदन/प्रतिक्रिया