जलप्रलयकाले शिडु-अग्निशामक-स्थानकं “पुनः कदापि गन्तुं सज्जम्” अस्ति ।
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् अग्निशामकस्थानकं यत् कदापि "मोबाइल" भवितुम् अर्हति, यत्र अग्निशामकवाहनद्वयं, १५ सुप्रशिक्षिताः अग्निशामकाः च सन्ति ।
बीजिंग-नगरे "२३.७" इति प्रचण्डवृष्टेः समये फाङ्गशान-मण्डलस्य शिदु-नगरं भृशं प्रभावितम् अभवत् यतः शिदु-अग्निशामक-उद्धार-स्थानकं अपि जलप्लावनम् अभवत्, प्राङ्गणस्य भित्तिः अपि ध्वस्तः अभवत्, सर्वोच्चः जलसञ्चयः च प्रायः १.७ मीटर् आसीत् तथा गादः १ मीटर् अधिकं गभीरः आसीत्, सेप्टेम्बरमासस्य मध्यभागपर्यन्तं खननकार्यं निरन्तरं भवति स्म । सौभाग्येन अग्निशामकाः पूर्वमेव निष्कासनार्थं अग्निशामकवाहनानि चालयित्वा सावधानतां ग्रहीतुं समये एव ग्रामं प्रविष्टवन्तः, यत् प्रचण्डवृष्टौ महत्त्वपूर्णां भूमिकां निर्वहति स्म
अस्मिन् वर्षे "सप्त-अवरोह-अष्ट-उत्थान-" इति मुख्यजलप्रलय-ऋतौ प्रवेशं कृत्वा अग्निशामकाः तनावग्रस्ताः सन्ति, प्रचण्डवृष्ट्या सह आगच्छन्त्याः चेतावनी-स्थितेः निवारणाय सज्जाः च सन्ति "यावत् अन्यः प्रचण्डवृष्टिः चेतावनी अस्ति तावत् वयं अग्निशामकवाहनं यथायोग्यं चालयिष्यामः। एकतः वयं स्वशक्तिं रक्षितुं शक्नुमः अपरतः वयं घटनास्थले अधिकं समये उद्धारं कर्तुं शक्नुमः। शिडू अग्निबाह्यस्थानकस्य उपनिदेशकः अवदत्।
पर्वतेषु शिडु अग्निबाह्यस्थानकम्। बीजिंग न्यूजस्य संवाददाता Zuo Lin इत्यस्य चित्रम्
"त्रि विराम" दुविधा
शिडु-नगरं बीजिंग-राज्यस्य दक्षिणपश्चिमदिशि स्थितम् अस्ति , अनेके पर्यटकाः दृश्यानां आनन्दं लब्धुं वाहनद्वारा गच्छन्ति ।
सुन्दरदृश्यानां पृष्ठतः भूवैज्ञानिकविपदानां प्रवणाः अपि सन्ति । बीजिंगनगरे "२३.७" इति प्रचण्डवृष्टेः समये शिडुनगरे भूस्खलनं जातम्, मार्गस्य पृष्ठभागः पतितः, प्राचीनजुमानद्याः तलस्य शिलाखण्डाः अपि प्रक्षालिताः अभवन्
गतवर्षस्य जुलैमासस्य ३० दिनाङ्के जुमानद्याः सम्मुखे स्थितस्य शिडू-अग्निशामक-स्थानकस्य महती परीक्षा अभवत् । चर्चां कृत्वा अग्निशामकस्थानके सर्वे अग्निशामकाः निष्कासनार्थं द्वयोः दलयोः विभक्ताः अभवन् ।
ते प्रथमं शिदुनगरसर्वकारेण सह मिलितुं पिङ्ग्क्सी-जापानविरोधी-स्मारकभवनं प्रति गतवन्तः ।
अग्निशामकाः स्थानान्तरणं, कर्मचारिणां निष्कासनस्य आयोजनं, महत्त्वपूर्णसामग्रीणां स्थानान्तरणं च कर्तुं नगरसर्वकारस्य सहायतां कर्तुं त्वरितम् आगतवन्तः ते चिकित्सालये कोऽपि नास्ति इति पुष्टिं कृत्वा एव निष्कासनं कृतवन्तः। याङ्ग चेङ्गलोङ्गस्य नेतृत्वे अग्निशामकानाम् एकः ट्रकः मार्गे जलसञ्चयस्य कारणेन बीजिंग रेलवे प्रशिक्षणकेन्द्रे अटत्।
अग्निशामक-उद्धार-स्थानकात् निर्गत्य अष्टदिनेषु शिडू-अग्निशामक-उद्धार-स्थानकस्य अग्निशामकाः अत्यन्तं व्यस्ताः आसन् । अन्नं, औषधं, पेयजलं इत्यादीनि वस्तूनि अगस्तमासस्य द्वितीये दिने प्रातःकाले शिडुरेलस्थानकं प्राप्तवन्तः, अग्निशामकाः तान् रात्रौ यावत् नीतवन्तः, पदातिभिः अस्थायीपुनर्वासस्थानं प्रति वाहयन्ति स्म तेषु प्रत्येकं प्रतिदिनं २ टनाधिकं सामानं वहितुं भवति, प्रतिदिनं २० किलोमीटर् अधिकानि पर्वतमार्गाणि च गन्तुं भवति । "प्रत्येकवारं पङ्के एकं पदं गृह्णामि स्म, तदा मम पादौ उत्थापयितुं अतिभारः आसीत्" इति याङ्ग चेङ्गलोङ्गः स्मरति स्म ।
अगस्तमासस्य ६ दिनाङ्के अपराह्णे शिदुनगरस्य शी ताइपिङ्ग् ग्रामे फसितायाः गर्भिणी नगरसर्वकारेण साहाय्यं याचितवान् । उद्धार-मिशनं प्राप्य अग्निशामकाः चिकित्साकर्मचारिणः वेस्ट्-टेपिङ्ग्-ग्रामं प्रति अनुसृत्य गतवन्तः । अन्धकारः आसीत्, मार्गाः स्खलिताः च आसन्, अतः ते पर्वतानाम् उपरि गत्वा १६० तः अधिकानि विच्छेदस्थानानि अतिक्रान्तवन्तः । परदिने प्रातः १ वादने ६ घण्टापर्यन्तं पादचारेण अन्ततः सः समूहः वेस्ट् टैपिङ्ग् ग्रामम् आगत्य गर्भिणीं मिलितवान् । अगस्तमासस्य ८ दिनाङ्के मौसमः तुल्यकालिकरूपेण स्थिरः आसीत्, अग्निशामकाः क्रमेण गर्भिणीं हेलिकॉप्टरं प्रति अनुसृत्य गच्छन्ति स्म । इदानीं शिडू-अग्निशामक-स्थानके अद्यापि गर्भिणीयाः परिवारेण प्रेषितं ध्वजं प्रदर्शितम् अस्ति, यस्मिन् लिखितम् अस्ति यत्, "उदारसाहाय्यं प्रेमसमुद्रवत्, निःस्वार्थसाहाय्यं च पर्वतवत्" इति
शिडू अग्निबाह्यस्थानके बैनर प्रदर्शित। बीजिंग न्यूजस्य संवाददाता Zuo Lin इत्यस्य चित्रम्
कदापि प्रचण्डवृष्टेः कृते सज्जाः भवन्तु
शिडू-अग्निशामक-उद्धार-स्थानकं प्रति प्रत्यागत्य अग्निशामकाः स्वस्य अनुभवस्य सारांशं दत्त्वा नूतनवर्षे जलप्रलयस्य ऋतुस्य सज्जतां कृतवन्तः ।
गतवर्षे पर्याप्तस्य उपग्रहफोनस्य, जनरेटर्-बैकअप-बैटरी-इत्यस्य च अभावेन बाह्यसञ्चारस्य समस्याः उत्पन्नाः । अस्मिन् वर्षे जलप्रलयकाले शिडु-अग्निशामक-स्थानकं १ उपग्रह-फोनेन, ३ डीजल-जनरेटर्-इत्यनेन, १० रेडियो-स्थानकैः च सुसज्जितम् अस्ति । तदतिरिक्तं अग्निशामकस्थाने ३०० तः अधिकाः जीवनरक्षकजाकेटस्य सेट् अपि संगृहीताः सन्ति, तथैव पाशः, वर्षाकोटः, वर्षाबूटः, हेडलैम्पः इत्यादीनि जलप्रलयनिवारणसामग्रीः अपि सन्ति "यदि अन्यः जलप्रलयः भवति तथा च ग्रामजनानां निष्कासनस्य आवश्यकता भवति तर्हि वयं तान् जीवनरक्षकजाकेटेषु स्थापयित्वा स्थानान्तरणस्य सहायार्थं पाशानां उपयोगं करिष्यामः। अस्मिन् समये अस्माभिः आपूर्ति-अभावस्य चिन्ता न कर्तव्या।
अग्निशामकाः चिन्तिताः आसन् यत् अग्निशामकस्थानकं पुनः प्लावितं भविष्यति, अतः ते नगरसर्वकारे एकं जनरेटरं, आपत्कालीनसमर्थनकेन्द्रे च द्वौ जनरेटरौ स्थापितवन्तः "एवं प्रकारेण ते बहुविध-यूनिट्-विद्युत्-आपूर्तिं सुनिश्चितं कर्तुं शक्नुवन्ति
ते आक्रमणनौकं अग्निशामकवाहनस्य छतौ स्थापितवन्तः। "अस्मिन् काले वर्षा-तूफानस्य चेतावनी नित्यं भवति। आवश्यके सति सम्पूर्णं वाहनम् कदापि प्रस्थातुं शक्नोति।"
सः उपग्रह-फोनम् अपि दर्शयित्वा अवदत् यत्, "वयम् अपि एतानि संचार-यन्त्राणि वाहनेन सह वहामः, बैकअप-बैटरी च चार्ज कृता अस्ति" इति ।
याङ्ग चेङ्गलोङ्गः उपग्रहफोनस्य प्रदर्शनं करोति । बीजिंग न्यूजस्य संवाददाता Zuo Lin इत्यस्य चित्रम्
बीजिंग न्यूजस्य संवाददाता पेङ्ग जिंगताओ ज़ुओलिन्
सम्पादकः लियू कियान् तथा प्रूफरीडर लियू जून