विद्युत् उत्पादनं शीतलनं च प्रदातुं शक्नुवन्ति एकीकृत ऊर्जासेवाः महतीं भूमिकां निर्वहन्ति
2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज ग्राहक संवाददाता झांग फैन
Zhejiang Zheneng Xingyuan ऊर्जा बचत प्रौद्योगिकी कं, लिमिटेड एक व्यापक ऊर्जा सेवा परियोजना है कि प्राकृतिक गैस वितरित बिजली उत्पादन, वितरित शीतलन, वितरित फोटोवोल्टिक बिजली उत्पादन, वितरित शीत भण्डारण, उपयोगकर्ता पक्ष विद्युत ऊर्जा भण्डारण तथा अन्य बहु-ऊर्जा एकीकरण एकीकृत करता है और पूरक इति । छायाचित्रं झेजिआङ्ग नेङ्गक्सिङ्गयुआन् इत्यस्य सौजन्येन
उच्चतापमानस्य दिवसेषु विद्युत्प्रदायः कठिनः अभवत् । Deqing इत्यत्र Zhejiang Energy इत्यस्य सहायककम्पनी Xingyuan Energy Saving Technology Co., Ltd., एकं व्यापकं ऊर्जासेवापरियोजनां स्वीकरोति यत् न केवलं विद्युत् उत्पादनं कर्तुं शक्नोति, अपितु प्रत्यक्षशीतलनं, शीतभण्डारणं, ऊर्जाभण्डारणं च प्रदातुं शक्नोति। अस्मिन् वर्षे जुलैमासस्य अन्ते यावत् डेकिङ्ग् प्राकृतिकवायुवितरित ऊर्जा परियोजनायाः स्वच्छ ऊर्जा प्राकृतिकवायुः पञ्चवर्षेषु ६६.४५७ मिलियन किलोवाट्-घण्टानां विद्युत् उत्पादनार्थं उपयुज्यते स्म तथा च ८० कोटि किलोवाट्-घण्टाभ्यः अधिकं शीतलनस्य आपूर्तिः कृता, येन शिखरमुण्डनार्थं घाटीपूरणार्थं च विद्युत्जालं प्राकृतिकगैसपाइपलाइनजालं च पाइपलाइनजालं सुरक्षिततया सुचारुतया च कार्यं करोति।
झेजियांग नेङ्ग ज़िंगयुआन् कम्पनी इत्यनेन डेकिङ्ग् प्राकृतिकगैसवितरित ऊर्जा परियोजनायाः निर्माणं व्यापक ऊर्जासेवारूपेण कृतम् अस्ति यत् प्राकृतिकगैसवितरितविद्युत्जननं, वितरितशीतलीकरणं, वितरितप्रकाशविद्युत्निर्माणं, वितरितशीतभण्डारणं, उपयोक्तृपक्षीयविद्युत्ऊर्जाभण्डारणं च अन्यबहुऊर्जाएकीकरणं च एकीकृत्य स्थापयति तथा पूरकता।
चीन यूनिकॉमस्य डेकिंग् क्लाउड् डाटा सेन्टरस्य ऊर्जा-आपूर्ति-गारण्टी-परियोजनारूपेण परियोजनायाः व्यापक-ऊर्जा-उपयोग-दक्षता ८६.३% इत्येव अधिका अस्ति, तथा च तस्याः शीतलन-विश्वसनीयता ९९.९९९% यावत् अधिका अस्ति, ततः परं एषा भूमिकां निर्वहति in peak-shaving and valley-filling for the power grid and natural gas pipeline network , विद्युत् आपूर्तिसंरचनायाः अनुकूलनं समायोजनं च, स्थानीय आर्थिकविकासं प्रवर्धयितुं, "पारिस्थितिकी Deqing" निर्मातुं च महत् महत्त्वम् अस्ति घरेलुसञ्चारसञ्चालकानां बृहत्दत्तांशकेन्द्रेषु प्राकृतिकगैसवितरित ऊर्जायाः अयं घरेलुदत्तांशकेन्द्रोद्योगे सर्वाधिकं लोकप्रियः अस्ति, यस्याः बृहत्तमः स्थापितः क्षमता अस्ति, यः हरितरूपान्तरणस्य कृते नूतनं मानदण्डं स्थापयति ऊर्जा-उद्योगः ।
Deqing Distributed Energy Company इत्यस्य डिजिटल बुद्धिमान् प्रणाली अन्तरफलकस्य भागः। छायाचित्रं झेजिआङ्ग नेङ्गक्सिङ्गयुआन् इत्यस्य सौजन्येन
"ऊर्जा + एआइ" ऊर्जाक्षेत्रे परियोजनायाः अभिनव-अभ्यासस्य अन्यत् मुख्यविषयम् अस्ति । परियोजना नवीनता बृहत् आँकडानां तथा एआइ बुद्धिमान् दृश्यनिर्णयप्रणालीं एकीकृत्य, यत् वास्तविकसमयस्य व्यापकदत्तांशसङ्ग्रहणस्य गहनविश्लेषणस्य च माध्यमेन ऊर्जाविनियोगरणनीतिं गतिशीलरूपेण अनुकूलितुं शक्नोति यदा बाह्यसीमास्थितयः परिवर्तन्ते तदा एतत् न केवलं ऊर्जायाः उपयोगदक्षतायां महतीं सुधारं करोति , परन्तु प्रभावीरूपेण सटीकतया च नियन्त्रयति एतेन ऊर्जाव्ययस्य न्यूनीकरणं कृतम् अस्ति तथा च ऊर्जाप्रबन्धने बुद्धिमान् परिष्कृता च क्रान्तिः प्राप्ता, परियोजनाकम्पनीयाः कृते "झेजियांग प्रान्तविशेषज्ञः, विशेषः तथा नवीनः लघुः मध्यमः" इति सम्मानं प्राप्तुं ठोसवैज्ञानिकं प्रौद्योगिकी च आधारं स्थापयति -आकारस्य उद्यमाः" तथा "झेजियांग प्रान्त स्मार्ट कारखाना"।
अवगम्यते यत् झेजियांग ऊर्जा ज़िंगयुआन् कम्पनी अधिकस्वच्छं, कुशलं, बुद्धिमान् ऊर्जापरियोजनानां कार्यान्वयनस्य प्रचारं कुर्वती अस्ति, तथा च "हरिततर" ऊर्जासंरचना, "सशक्ततर" आपूर्तिलचीलतां, "नवीनतरं" औद्योगिकव्यवस्थां च प्राप्तुं प्रतिबद्धा अस्ति।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।