2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मध्यग्रीष्मस्य तप्ततापे वैज्ञानिकसंशोधनं न बाधितं भवति । टोङ्गजी विश्वविद्यालयस्य विविधाः प्रयोगशालाः अद्यापि व्यस्ताः व्यस्ताः च सन्ति ।
देशस्य प्रमुखानां सामरिक-आवश्यकतानां सम्मुखीभूय विश्वस्य वैज्ञानिक-प्रौद्योगिकी-सीमानां लक्ष्यं कृत्वा टोङ्गजी-शिक्षकाः छात्राः च ग्रीष्मकालस्य समये आरामं न कृतवन्तः, ते संगठित-वैज्ञानिक-संशोधनेन सह निःशुल्क-अन्वेषणस्य संयोजनाय आग्रहं कृतवन्तः, शैक्षणिक-शिखर-आरोहणार्थं, तत्कालीन-प्रश्नानां उत्तरं दातुं प्रयतन्ते स्म , तथा च प्रमुखकोरप्रौद्योगिकीषु महत्त्वपूर्णानि सफलतानि कर्तुं प्रयतन्ते।
स्वायत्त बुद्धिमान मानवरहित प्रणाली के राष्ट्रीय प्रमुख प्रयोगशाला : १.
अधिकक्षेत्रेषु मानवरहितप्रणालीनां प्रयोगं प्रवर्तयन्तु
उष्णग्रीष्मकालस्य अवकाशस्य समये झाङ्गजियाङ्ग कृत्रिमबुद्धिद्वीपे स्थिता स्वायत्तबुद्धिमान् मानवरहितप्रणालीनां राष्ट्रियमुख्यप्रयोगशाला अद्यापि परिचितः दृश्यः अस्ति प्रत्येकं वैज्ञानिकसंशोधनदलं स्वस्य वैज्ञानिकसंशोधनस्थानेषु अटति, स्वतन्त्रबुद्धिमान् मानवरहितप्रणालीनां शोधकार्यं च समर्पयति ते अत्याधुनिकक्षेत्रेषु केन्द्रीभवन्ति यथा मानवरहितप्रणाली भूमिगतअन्तरिक्ष अन्वेषणं तथा मानवरूपी रोबोट् सार्वभौमिकप्रणाली गहनचर्चाद्वारा निरन्तरसंशोधनद्वारा च ते भूमिगतअन्तरिक्षे मानवरहितप्रणालीनां नूतनानां अनुप्रयोगानाम्, चुनौतीनां च अन्वेषणं कुर्वन्ति तथा च विकासे नूतनानां विषयाणां अन्वेषणं कुर्वन्ति मानवरूपी रोबोट् कृते सार्वत्रिकमस्तिष्काः। केचन दलस्य सदस्याः प्रफुल्लितस्य तापस्य भयात् न भयभीताः आसन्, ते व्यावहारिकप्रयोगेषु प्रणाल्याः स्थिरतां विश्वसनीयतां च सुनिश्चित्य मानवरहितप्रणाल्याः बहिः स्थले एव त्रुटिनिवारणं कर्तुं बीजिंग, झेजियांग इत्यादिषु स्थानेषु गतवन्तः
सिविल इन्जिनियरिंग आपदा निवारण तथा न्यूनीकरण की राष्ट्रीय प्रमुख प्रयोगशाला : १.
बहु-खतरानिवारणे प्रमुखसंरचनानां नियन्त्रणे च प्रमुखवैज्ञानिकविषयेषु ध्यानं दत्तव्यम्
ग्रीष्मर्तौ सिविल-इञ्जिनीयरिङ्ग-आपदा-निवारण-निवृत्ति-निर्देशन-२ (बहु-खतरा-निवारण-प्रमुख-संरचनानां नियन्त्रणं) २०२४ प्रथमार्धस्य शैक्षणिक-आदान-प्रदानस्य राष्ट्रिय-मुख्यप्रयोगशालायाः परिसरे आयोजिता प्रयोगशालायाः मुख्यवैज्ञानिकस्य चीनीयविज्ञान-अकादमीयाः शिक्षाविदस्य च ली जी इत्यस्य नेतृत्वे प्रयोगशालायाः अनेकाः मुख्यशोधकाः "प्रमुखसंरचनानां बहु-खतराणां च निवारणे नियन्त्रणे च प्रमुखाः वैज्ञानिकाः विषयाः" इति विषये केन्द्रीकृत्य विशेषप्रतिवेदनानां श्रृङ्खलां दत्तवन्तः । . विशेषज्ञानाम् प्रतिवेदनानि अत्याधुनिकवैज्ञानिकविषयेषु मूलतकनीकीसमस्यासु च केन्द्रीकृताः आसन्, यत्र गहनसैद्धान्तिकविश्लेषणं, नवीनपद्धतीनां प्रौद्योगिकीनां च चर्चा, महत्त्वपूर्णानां अभियांत्रिकीपरीक्षाणां प्रमुखानां अभियांत्रिकीप्रकरणानाञ्च विश्लेषणं चर्चा च आसीत् अस्याः शैक्षणिकविनिमयसभायाः उद्देश्यं सिविल-इञ्जिनीयरिङ्ग-आपदानिवारणस्य न्यूनीकरणस्य च अनुसन्धानस्य क्षेत्रे अधिकाधिकगुणवत्तायुक्तानि समाधानं प्रस्तावितुं युवानां प्रतिभानां मार्गदर्शनं कर्तुं वर्तते।
रासायनिकविज्ञानस्य अभियांत्रिकीविद्यालयस्य प्रोफेसर वाङ्ग किगाङ्गस्य दलम् : १.
अन्तरविषय आदानप्रदानं सहकार्यं च अन्वेष्टुम्
रासायनिकविज्ञानस्य अभियांत्रिकीविद्यालयस्य प्रोफेसरवाङ्ग किगाङ्गस्य दलं अन्तरविषयविशेषव्याख्यानानां संयोजनेन वैज्ञानिकसंशोधनकार्यस्य विस्तारं गभीरं च प्रभावीरूपेण प्रवर्धयति। बहुक्षेत्रेषु विशेषव्याख्यानानां आयोजनं कृत्वा दलं न केवलं अत्याधुनिकवैज्ञानिकसंशोधनपरिणामानां प्रौद्योगिकीनां च परिचयं करोति, अपितु विभिन्नविषयाणां मध्ये ज्ञानस्य एकीकरणं प्रोत्साहयति, नूतनसंशोधनप्रेरणां च प्रेरयति। विशेषव्याख्यानेषु दलस्य सदस्यानां बाह्यविशेषज्ञानाञ्च मध्ये संचारः अपि प्रवर्धितः, शोधस्य क्षितिजं विस्तृतं जातम्, जेलसामग्रीणां विषये अभिनवसंशोधनार्थं प्रचुरं अन्तरविषयसमर्थनं सहकार्यस्य च अवसराः प्रदत्ताः अवकाशदिनेषु दलस्य सदस्याः अन्यसंशोधनसमूहानां छात्रैः सह अनुभवानां आदानप्रदानं कर्तुं, एकत्र मस्तिष्कविक्षेपं कर्तुं, प्रयोगात्मकसञ्चालनेषु तकनीकाः ज्ञातुं, शोधस्य अटङ्कान् भङ्गयितुं अन्यमार्गान् अन्वेष्टुं च अवसरं गृहीतवन्तः
चिकित्साविद्यालयस्य शोधकर्तृदलः ली योंग्योङ्गः : १.
अर्बुदपर्यावरणस्य नियमनस्य विषये गहनं मूलभूतसंशोधनं कुर्वन्तु
चिकित्साविद्यालयस्य शोधकर्तुः ली योंगयोङ्गस्य शोधदलेन वैज्ञानिकविषयेषु केन्द्रितम् आसीत् यत् CRISPR-Cas9 (बहुमुखी शक्तिशाली च जीनोम-लक्षितसंपादनरणनीतिः) वितरन्तः नैनोवाहकाः सघन ट्यूमर-उतकेषु प्रवेशं कर्तुं कठिनाः सन्ति तथा च ते सहजतया क्षीणाः भवन्ति groups and through collective efforts CRISPR-Cas9 प्लाज्मिड् इत्यस्य सक्रियरूपेण ट्यूमरस्य गहनभागं प्रति परिवहनार्थं सूक्ष्मजीवजीवाणुनाम् आत्म-प्रणोदनबलस्य उपयोगः प्रस्तावितः अस्ति, तथा च तस्य जीनसम्पादनकार्यं प्रयोक्तुं अन्तःसाइटोसिसद्वारा कोशिकासु प्रवेशः करणीयः एतेषां जैवसक्रियौषधानां प्रभावस्य परीक्षणार्थं बृहत्प्रमाणेन पशुप्रयोगाः महत्त्वपूर्णं कदमम् अस्ति प्रत्येकं शल्यक्रियायाः कृते उत्तमव्यावसायिककौशलस्य कठोरप्रयोगात्मकदृष्टिकोणस्य च आवश्यकता भवति । दलस्य संयुक्तप्रयत्नेन प्रयोगस्य प्रत्येकं पदं शीघ्रं समीचीनतया च कृतम् ।
सामग्रीविज्ञान-इञ्जिनीयरिङ्ग-विद्यालयस्य प्रोफेसर मा जिवेई इत्यस्य दलम् : १.
नवीन ऊर्जासामग्रीणां अनुसन्धानविकासयोः गहनतया संलग्नः
सामग्रीविज्ञानस्य अभियांत्रिकीविद्यालयस्य च वाहनस्य नवीन ऊर्जा संस्थानस्य प्रोफेसरः मा जिवेई ऊर्जाक्षेत्रे दलस्य लाभस्य लाभं लभते तथा च विद्युत् रासायनिक ऊर्जासामग्रीणां विषये गहनं शोधं कर्तुं दलस्य नेतृत्वं करोति सः प्रत्येकं सदस्यं स्वं समर्पयितुं प्रोत्साहयति शोधविषये गहनतया व्यवहारे च, तथा च मम देशस्य ऊर्जाक्रान्तिं "डबलकार्बन" लक्ष्यं च संयोजयति, हरितस्य उच्चगुणवत्तायुक्तस्य च विकासस्य प्रवर्धनार्थं अधिकं योगदानं ददाति। वैज्ञानिकसंशोधनदलस्य सदस्याः वैज्ञानिकसंशोधनस्य अग्रपङ्क्तौ युद्धं कर्तुं आग्रहं कुर्वन्ति तथापि ते विश्वस्य वैज्ञानिकसंशोधकैः सह गहनशैक्षणिकविनिमयमपि कुर्वन्ति आयोजकसमितेः उपाध्यक्षत्वेन प्रोफेसरः मा जिवेई २०२४ तमे वर्षे प्रथमस्य चीन-मोरक्को-नवीन-ऊर्जा-सम्मेलनस्य सह-आयोजकः, सम्मेलने भागं ग्रहीतुं मोरक्को-देशं गत्वा मुख्य-प्रतिवेदनं च प्रदत्तवान् अनेके डॉक्टरेट्-छात्राः शैक्षणिक-आदान-प्रदान-क्रियाकलापयोः भागं गृहीतवन्तः यथा २२ तमे अन्तर्राष्ट्रीय-लिथियम-बैटरी-सम्मेलने, ५ तमे पाउडर-विवर्तन-स्फटिक-संरचना-विश्लेषणे, परिष्कार-विषये रिट्वेल्ड्-उन्नत-गोष्ठी च
अर्थशास्त्र एवं प्रबन्धन विद्यालय : १.
वैज्ञानिकसंशोधननवाचारस्य उद्योगस्य च गहनं एकीकरणं प्रवर्तयन्तु
अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालयेन ग्रीष्मकालस्य कालखण्डे चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः सक्रियरूपेण प्रतिक्रिया दत्ता तथा च शैक्षणिकसम्मेलनानि उद्योग-विश्वविद्यालयः च कृत्वा वैज्ञानिकसंशोधननवाचारस्य उद्योगस्य च गहनं एकीकरणं प्रवर्धितम् शोध सहयोग संगोष्ठी। महाविद्यालयेन "सञ्चालन-आपूर्ति-शृङ्खला-प्रबन्धन-विषये १८ तमे अन्तर्राष्ट्रीय-सम्मेलनं" सफलतया आयोजितम्, यत् आपूर्ति-शृङ्खला-नवाचारे कृत्रिम-बुद्धेः डिजिटल-प्रौद्योगिक्याः च अनुप्रयोगे केन्द्रितः आसीत्, शैक्षणिक-व्यावहारिक-आदान-प्रदानं च प्रवर्धितवान् महाविद्यालयस्य तथा Xuji Electric Co., Ltd. इत्येतयोः मध्ये उद्योग-विश्वविद्यालय-अनुसन्धान-सहकार्य-गोष्ठी वैज्ञानिक-प्रौद्योगिकी-नवाचारस्य प्रतिभा-प्रशिक्षणस्य च संयुक्तरूपेण योजनां कर्तुं बिग डाटा तथा एआइ बृहत् मॉडल् इत्यादिषु अत्याधुनिकक्षेत्रेषु केन्द्रीभूता अस्ति। एतेन वैज्ञानिकसंशोधनपरिणामानां परिवर्तनं औद्योगिक उन्नयनं च प्रवर्तयितुं महाविद्यालयस्य प्रयत्नाः व्यावहारिककार्याणि च प्रतिबिम्बितानि सन्ति ।