2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यापि गृहे वासगृहस्य अलङ्कारः कथं करणीयः इति चिन्तयति? किमर्थं न इदानीं निम्नलिखित ३ भिन्नानि वासगृहस्य टीवी-भित्ति-डिजाइन-प्रयोगं कृत्वा पश्यन्तु यत् सहायकः तान् कथं डिजाइनं कृतवान् इति:
01
प्रथमं सरलं स्वच्छं च पृष्ठभूमिं निर्मातुं सम्पूर्णं भित्तिं लेटेक्स-रङ्गेन रङ्गयितुं शक्यते । ततः भित्तिस्थाने लेयरिंग्, कलात्मकस्पर्शं च योजयितुं मॉडलिंग् कृते जिप्सम बोर्डस्य उपयोगं कुर्वन्तु । निलम्बितटीवी-मन्त्रिमण्डलेन सह युग्मितं न केवलं दृग्गतरूपेण लघु, स्टाइलिशं च दृश्यते, अपितु सफाई अपि सुलभं करोति । मध्ये एकः विशालः टीवी लम्बितः अस्ति, येन सम्पूर्णं कक्षं सरलं तथापि कालातीतं भवति, येन जनानां आरामदायकं स्वाभाविकं च भावः प्राप्यते ।
02
द्वितीयं, स्वामिनः रुचिं शौकं च दर्शयितुं पुस्तकानि विविधानि आभूषणं च संग्रहीतुं एकस्मिन् पार्श्वे उच्चं मन्त्रिमण्डलं कुर्वन्तु। ततः वयं भित्तितः भित्तिपर्यन्तं भण्डारणमन्त्रिमण्डलानि निर्मितवन्तः, येन भण्डारणस्थानं बहु वर्धितम्, भण्डारणक्षमता अपि दुगुणाधिका अभवत् । मध्ये चलच्चित्रदर्शनस्य आवश्यकतां पूरयितुं विशालः टीवी निहितः अस्ति । अधोलिखितः दराजः अपि वस्तूनि संग्रहीतुं शक्नोति, भण्डारणकार्यं अधिकं सुधरयति, इदं सुन्दरं व्यावहारिकं च भवति, वासगृहं व्यवस्थितं व्यवस्थितं च भवति ।
03
तृतीयः उपायः अस्ति यत् कोणे पार्श्वमन्त्रिमण्डलं निर्माय स्थानस्य पूर्णं उपयोगं कर्तुं नित्यं विविधसामग्रीणां संग्रहणं करणीयम् । पूर्णदीर्घतायाः टीवी-मन्त्रिमण्डलेन सह सम्बद्धानां दराजानाम् उपयोगेन लघु-वस्तूनाम् संग्रहणं कर्तुं शक्यते । ततः प्लवमानस्य टीवी-भित्तिः प्रभावं निर्मातुं स्टाइलिंग् डिजाइनरूपेण ग्रिलस्य उपयोगं कुर्वन्तु अद्वितीयः डिजाइनः वासगृहं अधिकं वायुमण्डलीयं करोति तथा च सम्पूर्णे स्थाने अद्वितीयं आकर्षणं योजयति।