2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना अधिकाधिकाः परिवाराः टीवी-क्रीणन्ति, ते च मूलतः भित्तिस्थाने स्थापयन्ति ।
एतत् मुख्यतया सर्वेषां चिन्तनात्,भित्तिस्थाने टीवी लम्बयित्वा स्थानस्य रक्षणं भवति, परन्तु बहवः दोषाः अपि सन्ति येषां अवहेलना कर्तुं न शक्यते ।
भित्तिस्थाने टीवी-लम्बनस्य बहवः दोषाः सन्ति इति कारणतः अधिकाधिकाः परिवाराः टीवी-क्रयणे भित्ति-मध्ये टीवी-प्रवाहं न लम्बयन्ति
अधुना बहवः गृहाणि एतत् उन्नतं डिजाइनं स्वीकुर्वन्ति ।न केवलं धनस्य रक्षणं भवति, अपितु अनेकेषां सुरक्षासंकटानाम् अपि परिहारः भवति ।
अद्य अहं भवद्भिः सह वार्तालापं करिष्यामि यत् सर्वे कथं स्वस्य टीवीं संस्थापयन्ति भवन्तः पठित्वा अवगमिष्यन्ति।
टीवी-भित्ति-स्थापनस्य के दोषाः सन्ति ?
अधुना अधिकांशजना: ७५-इञ्च्, ८५-इञ्च्, अथवा तस्मात् अपि बृहत्तरेषु आकारेषु टीवी-इत्येतत् क्रीणन्ति ।
टीवी-आकारः बृहत्तरः भवति इति कारणेन एव वयं भित्ति-स्थापितानां डिजाइनानाम् अनुशंसां न कुर्मः ।
भित्ति-स्थापितानां टीवी-इत्यस्य दोषाणां विषये भवद्भिः सह वार्तालापं कुर्मः :
हानिः १ : टीवी पतनं सुलभम् अस्ति
दैनन्दिनजीवने भित्तिस्य सामग्रीसंरचनायाः भेदस्य कारणात्, अथवा स्थापनायाः समये निश्चयस्य गुणवत्तायाः कारणात् टीवी किञ्चित्कालं यावत् उपयोगानन्तरं भित्तितः पतितुं शक्नोति
उदाहरणतया,केषुचित् पुरातनगृहभित्तिषु दरारः भवन्ति अथवा टीवी-भारं वहितुं पर्याप्तं दृढं न भवति;
केचन अव्यावसायिकाः संस्थापकाः अपि सन्ति ये संस्थापनप्रक्रियायाः समये विनिर्देशानां कठोररूपेण अनुसरणं न कृतवन्तः तथा च अनुचितविस्तारपेचकाः अन्ये च निश्चयाः चिनोति स्म, येन टीवी-पतनस्य जोखिमः बहु वर्धितः
हानिः २ : स्थापना महत् भवति
टीवी-मन्त्रिमण्डले प्रत्यक्षतया टीवी-स्थापनस्य तुलनेभित्ति-स्थापिते स्थापनायां प्रायः व्यावसायिक-द्वार-द्वार-सेवायाः आवश्यकता भवति, ते च अधिकं संस्थापन-शुल्कं गृह्णन्ति ।
न केवलं, संस्थापनस्य स्थिरतां सुरक्षां च सुनिश्चित्य भवद्भिः केचन उच्चगुणवत्तायुक्ताः संस्थापनसामग्रीः अपि क्रेतव्याः, येन निःसंदेहं व्ययः अधिकं वर्धते
हानिः त्रयः : सुरक्षायाः खतराणि
यदा टीवी भित्तिषु लम्बते तदा केचन सुरक्षाजोखिमाः सन्ति यदि टीवी वास्तवमेव पतति।न केवलं टीवी स्वयं भग्नं भवेत्, सम्पत्तिक्षतिं जनयति, अपितु जनान् अपि क्षतिं कर्तुं शक्नोति ।
विशेषतः अनेके परिवारस्य सदस्यैः सह नित्यं क्रियाकलापैः सह वासगृहे यदि टीवी सहसा पतति तर्हि वृद्धानां, बालकानां अन्येषां च जनानां कृते सहजतया गम्भीरं हानिः भवितुम् अर्हति ये मन्दगतिम् अथवा आत्मरक्षणक्षमतायाः अभावं कुर्वन्ति
एतत् सम्भाव्यं संकटं पारिवारिकजीवने बहवः सम्भाव्यसंकटाः आनयति ।
इदानीं काः संस्थापनविधयः लोकप्रियाः सन्ति ?
अधिकाधिकाः परिवाराः टीवी-क्रयणे भित्तिस्थाने लम्बयितुं पारम्परिकं स्थापनापद्धतिं न प्राधान्येन पश्यन्ति ।
पूर्वं भित्ति-स्थापिताः स्थापनाः सर्वे क्रोधः आसन्, ते च स्थान-बचने, सौन्दर्यदृष्ट्या च प्रियः विकल्पः इति मन्यते स्म ।
किन्तु,यथा यथा जनानां जीवनस्य आवश्यकताः सौन्दर्यसंकल्पना च परिवर्तन्ते तथा तथा क्रमेण नूतनाः प्रवृत्तयः उद्भवन्ति ।
अधुना, एकप्रकारस्य टीवी-कोष्ठकम् अस्ति यत् क्रमेण जनदृष्टौ प्रविश्य अनेकेषां परिवारानां नूतनं प्रियं भवति ।
अस्य टीवी-स्थानकस्य अनेके अद्वितीयाः लाभाः सन्ति ।स्थापनाकाले छिद्रखननम् इत्यादीनि बोझिलकार्यं परिहरति, तत्सह भित्तिक्षतिं न करोति ।
अपि च, टीवी-मन्त्रिमण्डले टीवी-स्थापनस्य आवश्यकता नास्ति, येन बहुस्थानं ग्रहीतुं कष्टं निवारयति ।
उपयोगं कुर्वन् .केवलं टीवी-स्थापनसमस्यायाः सहजतया समाधानार्थं टीवी-स्थापनं प्रत्यक्षतया अस्मिन् टीवी-स्थानके स्थापयन्तु ।
अस्य सुविधा ततोऽपि प्रशंसनीया यतः कदापि चालयितुं शक्यते ।
यथा, यदा परिवारस्य सदस्याः भिन्न-भिन्न-कक्षेषु टीवी-दर्शनं कर्तुम् इच्छन्ति, अथवा भिन्न-भिन्न-क्रियाकलाप-दृश्यानुसारं टीवी-स्थानं समायोजयितुं इच्छन्ति, तदा एतादृशः चल-टीवी-स्थानकः महतीं भूमिकां कर्तुं शक्नोति
भवन्तः वासगृहे पारिवारिकसमागमं कुर्वन्ति वा शय्याकक्षे निजविश्रामसमयं आनन्दयन्ति वा, भवन्तः टीवीं सहजतया सर्वाधिकं उपयुक्तस्थाने स्थापयितुं शक्नुवन्ति
पारम्परिकभित्ति-स्थापितानां स्थापना-विधिना सह तुलने,अस्य डिजाइनस्य मूल्यं अतीव सस्तो अस्ति, परिवारे महत् आर्थिकभारं न आनयिष्यति।
यदि भवतः गृहं तुल्यकालिकरूपेण लघु अस्ति तथापि भवन्तः एतत् टीवी-स्थानकं उपयोक्तुं शक्नुवन्ति यत् एतत् अन्तरिक्ष-उपयोगे उत्तमं प्रदर्शनं करोति, स्थानं न गृह्णाति, तथा च कक्षं जनसङ्ख्यायुक्तं, अव्यवस्थितं च न दृश्यते ।
तुल्यकालिकरूपेण अल्पजीवनस्थानयुक्तानां परिवारानां कृते एषः आकर्षकः विकल्पः अस्ति ।
सारांशः - १.
यदा वयं टीवीं क्रीणामः तदा यदि वयं भित्ति-स्थापितं डिजाइनं उपयोक्तुं न इच्छामः तर्हि वयं अपि एतत् अधिकं सुलभं टीवी-कोष्ठकं प्रयतितुं शक्नुमः!