समाचारं

"DQ3" इत्यस्य पुनर्निर्माणं नायकस्य पितुः कथायाः अध्यायरूपेण अन्वेषणं करिष्यति।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Square Enix इत्यनेन अद्यैव घोषितं यत् बहुप्रतीक्षितं "Dragon Quest III HD-2D Remastered Edition" इति आधिकारिकरूपेण नवम्बर् १४ दिनाङ्के प्रदर्शितं भविष्यति । क्लासिक आरपीजी श्रृङ्खलायाः भागत्वेन, एतत् पुनर्निर्माणं नूतनं कथानकं परिचययिष्यति, यत् खिलाडीपात्रस्य पितुः ओरुटेगा इत्यस्य पृष्ठकथायाः अन्वेषणं प्रति केन्द्रितं भवति एतत् पात्रं १९८८ तमे वर्षे एनईएस-इत्यत्र पदार्पणात् आरभ्य रहस्येन परिपूर्णम् अस्ति, तस्य तारा अभवत् अनेकाः दिग्गजाः क्रीडकानां मनसि अनवधानं रहस्यम्।

इदं पुनर्निर्माणं "Wanderer" इति विकसितं दलेन विकसितम् अस्ति तथा च तस्य प्रतिष्ठितं HD-2D कलाशैलीं स्वीकुर्वति, यत् 2D पिक्सेल-पात्राणां सम्यक् संयोजनं अत्यन्तं रेण्डर्ड्-कृत-3D-पृष्ठभूमिभिः सह करोति २०२१ तमे वर्षे एव स्क्वेर् एनिक्स् इत्यनेन एतत् पुनर्निर्माणयोजना घोषिता, येन आरपीजी-श्रृङ्खलायाः निष्ठावान् प्रशंसकानां मध्ये महतीः अपेक्षाः उत्पन्नाः ।


"ड्रैगन क्वेस्ट् ३" इत्यस्य बहुसंस्करणेषु ओर्टेगा उद्घाटनएनिमेशनमध्ये राक्षसराजा बारामोस् इत्यनेन सह भयंकरं युद्धं कृतवान्, परन्तु ओर्टेगा पराजितः भूत्वा ज्वालामुख्याः गड्ढे पतितः इति कारणेन युद्धस्य समाप्तिः अभवत् यद्यपि ओरुटेगरस्य विरासतः मृत्युः च बहुभिः एनपीसी-संवादैः क्रीडायां उल्लिखितः अस्ति तथापि तस्य विषये गहनसूचना तुल्यकालिकरूपेण दुर्लभा एव अभवत् ।

तथापि फमित्सु इत्यस्य मते पुनर्निर्माणं ओरुटेगा इत्यस्य "चरित्रं यात्रां च" अध्यायेषु प्रकाशयिष्यति, यत् निःसंदेहं श्रृङ्खलायाः प्रशंसकानां कृते पौराणिकं पात्रं गभीरतया ज्ञातुं महान् अवसरः प्रदास्यति


ओरुटेगरस्य कथायाः अतिरिक्तं एतत् पुनर्निर्माणं क्रीडासामग्रीषु, क्रीडाप्रकारे च बहु सुधारं करिष्यति । मूल "ड्रैगन क्वेस्ट III" प्रथमवारं दलस्य अनुकूलनस्य कार्यस्य परिचयं कृतवान् खिलाडयः आरम्भिकनगरे मधुशालायां बहुविधपात्राणि निर्माय तेभ्यः व्यवसायान् नामानि च नियुक्तुं शक्नुवन्ति। जूनमासे लीक् कृता सूचनानुसारं पुनर्निर्माणे खिलाडयः प्रियः "राक्षसमास्टर" इति व्यवसायः अपि अन्तर्भवति, यत् पात्राणि केवलं राक्षसान् पराजयितुं न अपितु तान् गृहीतुं वशं कर्तुं च शक्नुवन्ति

नूतनव्यापाराणां सम्भावनायाः अतिरिक्तं पुनर्निर्माणे अनेके आधुनिकसुधाराः अपि सन्ति । क्रीडा त्रीणि भिन्नानि कठिनताविधानानि प्रदास्यति, ये सर्वेषां स्तरस्य क्रीडकानां कृते उपयुक्ताः सन्ति । अस्मिन् क्रीडने आधुनिकाः अन्वेषणचिह्नाः, द्रुतयात्राविशेषताः च समाविष्टाः भविष्यन्ति येन खिलाडयः क्रीडाजगति यात्रां कर्तुं सुलभाः भविष्यन्ति । अन्ते, क्रीडा एकं वार्तालापसमीक्षाकार्यमपि योजयति, यत् खिलाडयः एनपीसी-सहितं वार्तालापं पुनः द्रष्टुं शक्नुवन्ति यत् ते महत्त्वपूर्णविवरणं न त्यजन्ति इति सुनिश्चितं भवति