समाचारं

विदेशीयमाध्यमेन दावितं यत् नूतनः Gears of War इति क्रीडा नायकस्य परिपक्वस्य दिग्गजस्य प्रतिबिम्बं "दुर्बलं" कर्तुं शक्नोति ।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जूनमासे Xbox सम्मेलने Microsoft इत्यनेन आधिकारिकतया "Gears of War: Days of Incident" इति प्रीक्वेल्स् इत्यस्य नूतनश्रृङ्खलायाः घोषणा कृता । सामग्री मार्कसस्य डोमस्य च भ्रातृत्वस्य उत्पत्तिकथायाः विषये केन्द्रीभूता अस्ति ।


अवगम्यते यत् मूल "गियर्स् आफ् वॉर्" "डे आफ् द इन्सिडेंट" इत्यस्य १४ वर्षाणाम् अनन्तरं स्थापितं, यदा मार्कस फीनिक्स इत्यनेन पूर्वमेव केचन यथार्थतया भयानकाः विषयाः अनुभविताः आसन् विदेशीयमीडिया गेमरन्ट् अद्यैव नूतने ग्रन्थे "डे आफ् द इन्सिडेंट" इत्यस्मिन् मार्कसस्य चरित्रस्य चर्चां कृत्वा लेखं प्रकाशितवान् कौशलम्।उत्तमं बाल्यपक्षं दर्शयिष्यति। मार्कसस्य डिजाइनं "nerfing" कृत्वा केचन रोचकाः परिवर्तनाः सृज्यन्ते इति मीडिया चिन्तितवान् ।


प्रौद्योगिक्याः विषये सृजनात्मकनिर्देशकः मैट् सीर्सी इत्यनेन पूर्वं उक्तं यत् "घटनायाः दिवसः" क्लासिकतत्त्वानि धारयति तथा च मूलस्य अपेक्षया अधिकं वास्तविकं अनुभवति, तस्य पृष्ठतः वास्तविकं अग्रिम-पीढीयाः प्रौद्योगिकी-समर्थनं भवति प्रत्येकं पात्रं, वातावरणं, एनिमेशनं च Unreal Engine 5 इत्यस्मिन् पूर्णतया पुनर्निर्माणं कृत्वा Gears of War इत्यस्य जगतः अभूतपूर्वविस्तारेण निष्ठया च चित्रणं कृतम् अस्ति आधिकारिकं लक्ष्यं "पुनः एकवारं तान्त्रिक-उत्कृष्टतायाः नूतनान् मानकान् निर्धारयितुं" अस्ति ।