2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
CodexGraph दल प्रस्तुतीकरण
Qubits |.सार्वजनिक खाता QbitAI
कोडजननम्, समाप्तिकार्यं च समाप्तुं न शक्नोति? !
बृहत्भाषाप्रतिरूपाः (LLMs) सहायतां दातुं प्रयत्नः करणीयः ।
तथापि यदिबृहत्, बहु-सञ्चिका-सङ्केत-आधारैः सह व्यवहारं कुर्वन् LLMs संघर्षं कर्तुं शक्नुवन्ति ।अस्मिन् समये प्रासंगिकसङ्केतसूचनाः पुनः प्राप्तुं प्रायः Retrieval-Augmented Code Generation (RACG) प्रणाली आवश्यकी भवति ।
विद्यमानसमाधानं, यथा शब्दार्थसादृश्याधारितपुनर्प्राप्तिः तथा च मैन्युअल् रूपेण डिजाइनं कृतानि साधनानि एपिआइ च, यद्यपि विशिष्टकार्य्येषु प्रभाविणः, तथापि सामान्यीकरणक्षमतासु सार्वभौमिकप्रयोज्यतायां च सीमाः सन्ति
विद्यमानस्य आरएसीजी-पद्धतीनां सार्वत्रिकता-दोषाणां निवारणाय सिङ्गापुरस्य राष्ट्रियविश्वविद्यालयस्य, अलीबाबा-नगरस्य, शीआन्-जिआओटोङ्ग-विश्वविद्यालयस्य च शोधकर्तारः प्रस्तावम् अकुर्वन्कोडेक्सग्राफ,भाषाप्रतिरूपं कोडमूलं च संयोजयितुं कोडग्राफदत्तांशकोशस्य माध्यमरूपेण उपयोगं कुर्वन्ती प्रणाली ।
शोधदलेन त्रयोः प्रतिनिधिशैक्षिकमापदण्डेषु कोडेक्सग्राफस्य मूल्याङ्कनं कृतम्, तथा च ModelScope-Agent इत्यस्य आधारेण पञ्चसु वास्तविकसङ्केतअनुप्रयोगपरिदृश्येषु CodexGraph इत्यस्य कार्यान्वयनम् अपि कृतम्
प्रयोगाः वास्तविक-जगतः अभ्यासाः च CodexGraph इत्यस्य प्रभावशीलतां बहुमुख्यतां च प्रदर्शयन्ति ।
शोधविधयः
CodexGraph नवीनरूपेण भाषाप्रतिरूपं कोडग्राफदत्तांशकोशान्तरफलकस्य माध्यमेन कोड आधारेण सह संयोजयति ।, विद्यमानपद्धतीनां दोषान् दूरीकर्तुं ।
अस्य प्रणाल्याः कार्यप्रवाहे मुख्यतया निम्नलिखितपदार्थाः समाविष्टाः सन्ति ।
प्रथमं code graph database इत्यस्य निर्माणं कुर्वन्तु。
कोड-आधारे कोड-चिह्नानां (यथा मॉड्यूल्, क्लास्, फंक्शन् इत्यादीनां) नक्शाङ्कनं कर्तुं स्थिर-विश्लेषण-प्रौद्योगिक्याः उपयोगं कुर्वन्तु तथा च पूर्वनिर्धारित-योजनायाः अनुसारं ग्राफ-दत्तांशकोशे नोड्-एज-मध्ये तेषां मध्ये सम्बन्धान् नक्शाङ्कयन्तु
द्वितीयं, कोडसंरचना-जागरूकाः प्रश्नाः।
आलेखप्रश्नभाषायाः लचीलतायाः उपयोगं कुर्वन्तु तथा च ग्राफदत्तांशकोशस्य संरचनात्मकलक्षणैः सह संयोजयन्तु येन जटिलप्रश्नाः, कोडग्राफानां गहनपुनर्प्राप्तिः च भवति
तृतीयम्, “लिखतु ततः अनुवादयˮ रणनीतिः ।
प्राथमिक LM एजेण्ट् प्रथमं कोडसमस्यानां विश्लेषणं करोति प्राकृतिकभाषाप्रश्नानि च जनयति ।
ततः एकः विशेषः अनुवादः LM एजेण्टः एतान् प्रश्नान् प्रारूपित-ग्राफ-प्रश्न-भाषायां अनुवादयति ।
चतुर्थं पुनरावर्तनीयं पाइपलाइनम्।
पुनरावर्तनीयदृष्टिकोणस्य माध्यमेन एलएम एजेण्टः क्रमेण उपयोक्तृप्रश्नानां अधिग्रहीतसूचनायाश्च आधारेण प्रश्नस्य पुनर्प्राप्तिपरिणामानां अनुकूलनं करोति ।
प्रयोगं
प्रयोगात्मकभागे, CodexGraph इत्यस्य मूल्याङ्कनं त्रयः प्रतिनिधिसङ्केत-आधार-स्तरीय-मापदण्डेषु कृतम् आसीत्: CrossCodeEval, EvoCodeBench तथा SWE-bench इति ।
एतानि परीक्षणानिपार-सञ्चिका-सङ्केत-समाप्तिः, कोड-जननं, स्वचालितं GitHub-समस्या-निराकरणं च आच्छादयतिइत्यादि अनेकपक्षेभ्यः।
प्रयोगात्मकपरिणामानि दर्शयन्ति यत् CodexGraph सर्वेषु बेन्चमार्कपरीक्षासु उत्तमं स्थिरं च प्रदर्शनं प्रदर्शयति, भाषाप्रतिमानानाम् कोडपुस्तकालयानां च मध्ये अन्तरफलकरूपेण कोडग्राफदत्तांशकोशस्य प्रभावशीलतां सत्यापयति
मूलपत्रस्य विश्लेषणेन अग्रे सूचितं यत्,यदा CodexGraph भिन्नकठिनतानां तर्ककार्यं सम्पादयति तदा एकस्य प्रश्नस्य बहुप्रश्नरणनीत्याः च प्रभावेषु भेदाः भवन्ति ।
CrossCodeEval इत्यस्मिन् बहुविधप्रश्नरणनीतयः अधिकं प्रभाविणः भवन्ति यदा SWE-bench इत्यस्मिन् एकः प्रश्नरणनीतिः उत्तमं प्रदर्शनं करोति;
तदतिरिक्तं, Cypher LM एजेण्ट् इत्यस्य निष्कासनेन प्राथमिक LM एजेण्टस्य अनुमानभारः महत्त्वपूर्णतया वर्धते, यस्य परिणामेण कार्यप्रदर्शनस्य अवनतिः भविष्यति ।
एतेन ज्ञायते यत् प्राथमिक एल एम एजेण्ट् इत्यस्य तर्कदाबस्य निवारणे साइफर एल एम एजेण्टस्य प्रमुखा भूमिका भवति ।
वास्तविक अनुप्रयोग परिदृश्य उदाहरण
ModelScope-Agent framework इत्यस्य आधारेण CodexGraph इत्यस्य व्यावहारिकं अनुप्रयोगमूल्यं बहुषु परिदृश्येषु प्रतिबिम्बितम् अस्ति, यथा:
एते अनुप्रयोगाः दर्शयन्ति यत् कथं CodexGraph विकासकानां कृते उत्पादनवातावरणे व्यावहारिकसमस्यानां समाधानं कर्तुं सहायं कर्तुं शक्नोति तथा च कोडविकासस्य दक्षतायां गुणवत्तायां च सुधारं कर्तुं शक्नोति।
सारांशं कुरुत
माध्यमरूपेण ग्राफदत्तांशकोशस्य उपयोगेन CodexGraph भाषाप्रतिरूपस्य कोडमूलस्य च मध्ये नूतनं अन्तरक्रियाविधिं प्रदाति ।
एतत् न केवलं भाषाप्रतिरूपस्य जटिलसङ्केतमूलानां अवगमनक्षमतायां सुधारं करोति, अपितु समग्रसङ्केतपुनर्प्राप्तेः, नेविगेशनस्य च सटीकताम् अपि वर्धयति
स्वचालितसॉफ्टवेयरइञ्जिनीयरिङ्गक्षेत्रे अस्य उद्भवः अभवत्,विशेषतः यदा आरएसीजी इत्यस्य आव्हानस्य सामना भवति, विविधसङ्केतकार्येषु तथा वास्तविक-विश्व-अनुप्रयोगेषु व्यापकक्षमतां वास्तविकं मूल्यं च प्रदर्शयन्ति इति नवीनसमाधानं आनयन् ।
प्रौद्योगिक्याः निरन्तरविकासेन सह CodexGraph भविष्ये अधिकानि प्रोग्रामिंगभाषासु समर्थनं करिष्यति तथा च स्वस्य कार्यप्रवाहं सूचकाङ्कनिर्माणदक्षतां च अधिकं अनुकूलितुं शक्नोति इति अपेक्षा अस्ति
कोडलिङ्कः : १.
https://github.com/modelscope/modelscope-agent/वृक्ष/मास्टर/एप्स/कोडेक्सग्राफ_एजेंट
arXiv link: 1.1.
https://arxiv.org/pdf/2408.03910 इति ग्रन्थः