2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वे जानन्ति यत् यद्यपि अमेरिकादेशः अतीव धनिकः अस्ति तथापि "ऋणेन जीवति" देशः अस्ति । परन्तु यतः अमेरिकीऋणस्य गारण्टी अमेरिकी-डॉलर-ऋणेन भवति, यस्य समर्थनं संयुक्तराज्यस्य प्रबल-राष्ट्रीय-बलेन भवति, अमेरिकी-ऋणस्य स्थिर-प्रतिफलनेन च भवति, अतः अन्येषु देशेषु तत् वस्तुतः अतीव लोकप्रियम् अस्ति चीनदेशे अपि अमेरिकीऋणस्य महती राशिः अस्ति! यतः अस्माकं समीपे यत्किमपि डॉलरं वर्तते तत् कदापि व्ययितुं न शक्नुमः! यतः भवान् सर्वं व्ययितुं न शक्नोति, अतः अमेरिकीकोषस्य बन्धकक्रयणं सर्वोत्तमः विकल्पः अस्ति, यतः एतेन निश्चितं आयं आनेतुं शक्यते ।
अन्ये देशाः अपि तथैव चिन्तयन्ति । परन्तु अमेरिकनजनाः सम्यक् जानन्ति यत् अमेरिकनजनाः एकवर्षं यावत् न खादन्ति न पिबन्ति चेदपि ते ऋणं दातुं न शक्नुवन्ति, व्याजमपि दातुं कठिनं भवति अतः स्वस्य पुनः पूरणार्थं, वैश्विकं आधिपत्यं निरन्तरं कर्तुं च अमेरिकादेशेन वित्तीययुद्धम् आरब्धम् ।
२०१८ तमे वर्षे एव अमेरिकादेशेन व्यापारयुद्धं आरब्धम् आसीत्, चीनीयवस्तूनाम् अमेरिकीविपण्ये प्रवेशं निवारयितुं प्रयत्नरूपेण चीनीयवस्तूनाम् उपरि उच्चशुल्कं आरोपितम् आसीत् एतत् वित्तीययुद्धस्य आरम्भस्य सदृशम् आसीत्! बाइडेन् सत्तां प्राप्तवान् ततः परं ट्रम्पेन सह असहमतिः अभवत् अपि सः वाङ्गस्य करवृद्धिनीतिं न रद्दं कृतवान् एतेन ज्ञातं यत् अमेरिकादेशस्य डेमोक्रेटिक-रिपब्लिकन्-दलयोः चीनविरुद्धं वित्तीययुद्धं आरभ्यत इति।
बाइडेन् सत्तां प्राप्तस्य अनन्तरं सः उन्मत्तरूपेण व्याजदराणि वर्धयितुं आरब्धवान्, वस्तुतः अमेरिकीडॉलरस्य व्याजदरं ५% अधिकं यावत् वर्धितवान् । भवन्तः जानन्ति, अनेके पाश्चात्यदेशाः शून्यव्याजदराणि कार्यान्वितवन्तः, केचन देशाः किञ्चित्कालं यावत् नकारात्मकव्याजदराणि अपि कार्यान्वितवन्तः तथापि वैश्विकप्रभुत्वेन अमेरिकादेशेन व्याजदराणि एतावता अधिकाः कृताः, यत् स्पष्टतया दुर्भावनापूर्णम् अस्ति।
अमेरिकादेशस्य उद्देश्यं अन्येषां देशानाम् अर्थव्यवस्थां विशेषतः चीनदेशस्य अर्थव्यवस्थां वर्धयितुं ततः उच्चगुणवत्तायुक्तानि सम्पत्तिः बृहत् परिमाणेन क्रीत्वा बहु धनं प्राप्तुं विपण्यां प्रविशति अप्रत्याशितरूपेण चीनदेशः न पतितः, परन्तु अमेरिकादेशस्य बहवः मित्रराष्ट्राणि पतितवन्तः, अमेरिकादेशः अपि प्रतिक्रियाम् अवाप्तवान् ।
अधुना अमेरिकादेशे एकः अतीव जादुई दृश्यः अभवत् बैंकनिक्षेपः ऋणस्य व्याजदराणि च वास्तवतः विपर्यस्ताः अभवन् । सामान्यपरिस्थितौ बैंकस्य निक्षेपव्याजदरः ऋणव्याजदरात् न्यूनः भविष्यति। परन्तु अधुना बैंक् आफ् अमेरिका इत्यस्य निक्षेपप्रतिफलं ऋणस्य व्ययात् अधिकं भवति! अस्य अर्थः अस्ति यत् बैंकस्य क्रीडनं निरन्तरं कर्तुं कोऽपि उपायः नास्ति!
किं अधिकं भयङ्करं यत् एतेन नूतनः किरायेदार-उद्योगः उत्पन्नः । यथा, भवान् बैंकात् १० लक्षं युआन् ऋणं ग्रहीतुं शक्नोति, तथा च वार्षिकव्याजदरः ४०,००० युआन् भवति तथापि यदि भवान् तत्क्षणमेव बैंके राशिं निक्षेपयति तर्हि वार्षिकव्याजदरः ५०,००० युआन् यावत् अधिकः भवति, ततः भवान् क 10,000 युआनस्य शुद्धलाभः!
अन्येषु शब्देषु, भवता किमपि परिश्रमस्य आवश्यकता नास्ति, केवलं अङ्गुलीः चालयन्तु, ततः भवतः महत् लाभं प्राप्तुं शक्यते । वस्तुतः एषा पद्धतिः अपि अमेरिकादेशस्य बृहत् वालस्ट्रीट्राजधानी अन्यदेशानां फलानां कटनार्थं प्रयुक्ता अस्ति । तथापि अस्मिन् समये यः कटितः आसीत् सः एव अमेरिकादेशः एव अभवत्!
फलतः बैंक् आफ् अमेरिका विपत्तौ भविष्यति। अमेरिकादेशस्य बहवः बङ्काः पूर्वमेव संकटग्रस्ताः सन्ति तेषु रिपब्लिक फर्स्ट्बैङ्कः स्वस्य बन्दीकरणस्य घोषणां कृतवान्, गतवर्षात् अमेरिकादेशे विफलः षष्ठः बैंकः अभवत् यदि अमेरिकी-बैङ्काः निरन्तरं दिवालियापनं कृत्वा बृहत्-प्रमाणेन पतनं कुर्वन्ति तर्हि एतेन अमेरिका-देशे आर्थिक-संकटः उत्पद्यते ।
अतः अनेके विशेषज्ञाः अवदन् यत् यदि कालस्य सन्दर्भे दृष्टं तर्हि अमेरिकादेशेन आरब्धं वर्तमानं वित्तीययुद्धं अन्तिमः निराशाजनकः संघर्षः भवितुम् अर्हति यत् अमेरिका वैश्विकस्तरस्य कर्तुं शक्नोति! अतः अमेरिकादेशेन सर्वथा पूर्णविजयं सुनिश्चितं कर्तव्यम्! अतः प्रश्नः अस्ति यत् अस्मिन् वित्तीययुद्धे कः विजयते ?
एकः अत्यन्तं शास्त्रीयः सूचकः अस्ति यत् प्रत्येकस्य देशस्य मुद्रायाः अमेरिकी-डॉलरस्य च विनिमयदरं द्रष्टुं शक्यते । विगतत्रिषु वर्षेषु यद्यपि आरएमबी-विनिमयदरस्य अवमूल्यनं प्रायः ६.४ तः न्यूनतमं प्रायः ७.३ यावत् अभवत् तथापि समग्ररूपेण अवमूल्यनदरः प्रायः १५% अस्ति परन्तु अन्यैः देशैः सह तुलने चीनदेशस्य मूल्यं न्यूनं न्यूनीकृतम् अस्ति ।
१९९७ तमे वर्षे एशियायाः वित्तीयसंकटस्य समये दक्षिणपूर्व एशियायाः देशानाम् मुद्रायाः अवमूल्यनं अत्यन्तं भयङ्करं आसीत्! प्रायः अर्धवर्षे अवमूल्यनस्य दरः ३०% तः ५०% यावत् अभवत् । तेषु इन्डोनेशियादेशस्य रुप्यकस्य मूल्यं ७०% अधिकं न्यूनीकृतम् । अप्रत्याशितरूपेण अमेरिकी-डॉलर-व्याजदरवृद्धेः अस्मिन् दौरे जापानदेशः जैकपॉट्-नगरं प्राप्तवान् ।
अस्मिन् वर्षे आरम्भात् जुलै-मासस्य १० दिनाङ्कपर्यन्तं २०२४ तमे वर्षे जापानी-येन्-विरुद्धं अमेरिकी-डॉलरस्य विनिमय-दरः १४.७७% वर्धितः अस्ति ।
अमेरिकादेशेन व्याजदराणि वर्धयितुं आरब्धानि पूर्वं एकस्य डॉलरस्य विनिमयः केवलं प्रायः १०० येन् मूल्येन कर्तुं शक्यते स्म, परन्तु अधुना तस्य विनिमयः प्रायः १५० येन् मूल्येन कर्तुं शक्यते । वर्षद्वयात् किञ्चित् अधिके समये जापानी येन् मूल्यस्य मूल्यं प्रायः ५०% न्यूनीकृतम् । इतिहासे एतत् सर्वथा दुर्लभम् अस्ति! अमेरिकादेशे लीकस्य फलानां बृहत्तमः मुष्टिभ्यां जापानदेशः जातः इति वक्तुं शक्यते!
यदि कस्यचित् देशस्य विनिमयदरः विफलः भवति तर्हि तस्य मूलसम्पत्तयः विदेशीयपुञ्जेन न्यूनमूल्येन क्रीताः भविष्यन्ति, येन देशस्य महती हानिः भविष्यति किं गम्भीरं यत् यदि उत्पादनसाधनानाम् स्वामित्वं अमेरिकनराजधानीद्वारा नियन्त्रितं भवति तर्हि ते निश्चितरूपेण तस्य लाभं गृह्णन्ति अपि च देशस्य प्राणरक्तं नियन्त्रयितुं वर्णक्रान्तिं प्रेरयितुम् अपि इच्छन्ति। अस्य अत्यन्तं विशिष्टं उदाहरणं युक्रेनदेशः अस्ति, यस्याः स्वतन्त्रतायाः क्षमता अधुना नष्टा अस्ति । ज़ेलेन्स्की स्पष्टतया जानाति यत् रूस-युक्रेन-सङ्घर्षः युक्रेन-देशस्य कृते हितकरः नास्ति, परन्तु सः अमेरिका-देशस्य नियन्त्रणात् मुक्तः भवितुम् असमर्थः अस्ति, केवलं अमेरिका-देशस्य प्यादा एव भवितुम् अर्हति
वस्तुतः उच्चव्याजदरेण अपि अमेरिकादेशस्य महती हानिः अभवत् । यतः, यतः भवन्तः बैंके धनं निक्षिप्य ५% अधिकं लाभं अर्जयितुं शक्नुवन्ति, तस्मात् उद्योगे निवेशं कर्तुं कोऽपि जोखिमं गृह्णीयात्? आश्चर्यवत् अमेरिकादेशे आर्थिकसूचकाः अतीव उत्तमाः सन्ति ।
परन्तु अमेरिकी श्रमसांख्यिकीयब्यूरो इत्यनेन प्रकाशितस्य आँकडानुसारं जुलैमासे अमेरिकी-अकृषि-रोजगारजनसंख्यायां ११४,००० इत्येव वृद्धिः अभवत्, यत् १७५,००० इति विपण्य-अपेक्षायाः अपेक्षया महत्त्वपूर्णतया न्यूनम् आसीत्, यत् प्रायः ६०,००० न्यूनम् अस्ति पूर्वमासानां दत्तांशं दृष्ट्वा इदम् अधिकं हास्यकरम् अस्ति । मेमासे नूतनानां गैर-कृषि-कार्यस्य संख्या २७२,००० तः २१८,००० यावत् महत्त्वपूर्णतया संशोधिता, ५०,००० तः अधिकाः वस्तुतः मिथ्या आसन्, तथा च न्यूनता प्रायः २०% आसीत्! जूनमासे नूतनानां गैर-कृषि-कार्यस्थानानां संख्या २०६,००० तः १७९,००० यावत् संशोधिता, प्रायः ३०,००० न्यूनता । मे-जून-जुलाई-मासयोः त्रयः अमेरिकादेशे प्रायः १,४०,००० जनानां आँकडानि सर्वाणि काल्पनिकानि सन्ति! एतत् समायोजनं न भवति, अपितु मुक्तं धोखाधड़ी एव!
सर्वेषां जिज्ञासा भविष्यति, केवलं परिवर्तनेन एव एतादृशाः महत्त्वपूर्णाः दत्तांशाः कथं परिवर्तयितुं शक्यन्ते? यदा वयं सांख्यिकीं कुर्वन्तः आसन् तदा भोजनार्थं किं कृतवन्तः ? किं अमेरिकादेशः एतावत् अव्यावसायिकः इति वक्तुं शक्यते ? वस्तुतः "द्विमानकदेशस्य" एतत् राष्ट्रियं लक्षणम् अस्ति ।
यद्यपि एतेन अमेरिकनजनाः वञ्चयितुं शक्यन्ते तथापि विपण्यं वञ्चयितुं न शक्यते! अधुना अमेरिकादेशः सम्पूर्णतया उजागरितः अस्ति । अगस्तमासस्य ५ दिनाङ्के वैश्विकविपण्ये "ब्लैक् मंडे" इति सामना अभवत्! अमेरिकी-शेयर-बजारत्रयं उद्घाटनसमये पतितः %. % !
यदि अद्यतने डाउ जोन्स सूचकाङ्कः सम्यक् कृतवान् अपि पञ्चव्यापारदिनेषु वृद्धिः अतीव सीमितः अभवत् अधुना एव द्वितीयस्य डुबकीयाः एड़िम् स्पृष्टवान् अस्ति। आरएमबी-मूल्यं दृष्ट्वा रात्रौ एव १,००० आधारबिन्दुभ्यः अधिकं वृद्धिः अभवत् । वक्तुं शक्यते यत् आरएमबी-सङ्घटनस्य उफानेन अन्ततः अस्मिन् वित्तीययुद्धे विजयस्य प्रभातं द्रष्टुं शक्नुमः!
सम्प्रति चीन-अमेरिका-देशयोः वित्तीययुद्धे बृहत्तमः परिवर्तनबिन्दुः पूर्वमेव अभवत् स्यात् । केवलं कतिपयदिनानि पूर्वं फेडरल् रिजर्व् इत्यनेन एकं प्रमुखं वार्तापत्रं घोषितम्, अर्थात् जूनमासात् आरभ्य तुलनपत्रस्य न्यूनीकरणस्य गतिं मन्दं करिष्यति। एतस्य किम् अर्थः ? अन्येषु शब्देषु यदि फेडः अमेरिकी-डॉलर्-रूप्यकाणां निष्कासनं विपणात् मन्दं करोति तर्हि विपण्यां अमेरिकी-डॉलर्-सङ्ख्यायां पुनः तीव्ररूपेण न्यूनता न भविष्यति एतस्य प्रभावः फेडस्य व्याजदरकटनस्य समानः भवति, अतः "वेषधारिव्याजदरकटनम्" इति दृश्यते ।
अतः यद्यपि फेडरल् रिजर्वः अद्यापि कठोरभाषणं कुर्वन् सार्वजनिकरूपेण व्याजदरेषु कटौतीं कर्तुं न इच्छति तथापि सः स्वपदैः सह अतीव इमान्दारः अस्ति तथा च व्याजदरेषु कटौतीं कर्तुं प्रथमं कदमम् अङ्गीकृतवान्! अस्य अर्थः अस्ति यत् चीन-अमेरिका-देशयोः वित्तीययुद्धस्य अयं चक्रः अमेरिका-देशस्य असफलतायाः कारणेन समाप्तः भविष्यति । तदनन्तरं फेडरल् रिजर्व् व्याजदरे कटौतीं घोषयितुं प्रतीक्षामः! एषः निश्चितरूपेण एकः महत्त्वपूर्णः कार्यक्रमः अस्ति!