2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ६ दिनाङ्कात् आरभ्य युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तस्य सीमारक्षाबलस्य स्थानेषु आक्रमणं कृतवती । रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अवदत् यत्, "कीव-शासनेन पुनः बृहत्-प्रमाणेन उत्तेजना आरब्धा, अन्धविवेकरूपेण च गोलीकाण्डः कृतः" इति ।
"दर्शयतु"
रूसस्य जनरल् स्टाफ्-प्रमुखः गेरासिमोवः अवदत् यत् युक्रेन-देशस्य सशस्त्रसेनायाः प्रायः १,००० जनाः आक्रमणे भागं गृहीतवन्तः ।
अस्मिन् समये युक्रेनदेशेन रूसस्य सीमाक्षेत्रे किमर्थं बृहत् आक्रमणं कृतम् ? सैन्यपर्यवेक्षकः टेङ्ग जियान्कुन् इत्यस्य मतं यत् एषः युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यस्य राजनैतिक-कूटनीतिक-स्तरस्य "प्रदर्शनम्" अस्ति ।
टेङ्ग जियान्कुन् : अन्तर्राष्ट्रीयस्तरस्य ज़ेलेन्स्की-सर्वकारस्य अवहेलना अधिकाधिकं क्रियते, युक्रेनदेशः च प्रचण्डं दबावं अनुभवति। अस्मिन् सन्दर्भे युक्रेनदेशेन अन्तर्राष्ट्रीयसमुदायस्य समक्षं सिद्धं करणीयम् यत् सः निरन्तरं प्रतिरोधं कर्तुं शक्नोति।
पूर्वं युक्रेन-सेना सर्वत्र रक्षात्मकस्थानेषु परिवर्तनं कृतवती आसीत्, रूसीसेना च अग्रे गच्छति स्म । अस्याः युद्धक्षेत्रस्य स्थितिः मनोबलं वर्धयितुं युक्रेन-सेनायाः निश्चितप्रतिक्रियायाः आवश्यकता वर्तते ।
उपर्युक्तपक्षद्वयात् युक्रेनस्य कार्यवाही राजनैतिककूटनीतिकविचारानाम् आधारेण भवति ।