समाचारं

सदस्यताः उष्णाः सन्ति! बहवः "द्वारं पिधाय अतिथिभ्यः धन्यवादं ददति"।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिचयः] अनेके बन्धन-प्रकारस्य परस्पर-मान्यताः निधिः ये सदस्यतायाः कृते लोकप्रियाः सन्ति ते "स्वद्वाराणि बन्दं कृत्वा ग्राहकानाम् धन्यवादं ददति" इति ।

चाइना फण्ड् न्यूज इत्यस्य संवाददाता फाङ्ग ली, लु हुइजिंग् च

अद्यतनकाले यथा यथा सीमापारनिवेशस्य माङ्गल्यं तापितं तथा तथा परस्परं मान्यताप्राप्ताः निधयः, ये मूलतः आलापाः उत्पादाः आसन्, तेषु निवेशकानां अधिकाधिकं ध्यानं आकर्षितवन्तः तेषु, बन्धकप्रकारस्य परस्परमान्यताः निधिः, ये विदेशेषु बन्धकानां उपयोगं कुर्वन्ति यथा तेषां मुख्यनिवेशलक्ष्याः, अस्य कारणात् अधिकाधिकं ध्यानं आकर्षितवन्तः विक्रयः प्रफुल्लितः अस्ति तथा च भण्डारः ग्राहकानाम् धन्यवादं दातुं बहुधा स्वद्वाराणि बन्दं करोति।

चाइना फण्ड् न्यूज इत्यस्य एकः संवाददाता ज्ञातवान् यत् केवलं अगस्तमासे विगतसप्तव्यापारदिनेषु गाओ टेङ्ग एशिया आय, चाइना सिलेक्ट् फिक्स्ड इनकम आवंटन, मोर्गन एशिया कुल आय बाण्ड्स् इत्यादयः त्रयः परस्परमान्यताः निधिः मुख्यभूमिसदस्यताव्यापारस्य निलम्बनस्य घोषणां कृतवन्तः। तथा च जुलैमासस्य आरम्भे एव ई फण्ड् (हाङ्गकाङ्ग) सिलेक्ट् बाण्ड् फण्ड् इत्यनेन मुख्यभूमिसदस्यताव्यापारस्य निलम्बनस्य घोषणा अपि कृता ।

अनेकाः उद्योगस्य अन्तःस्थजनाः अवदन् यत् फेडस्य व्याजदरे कटौतीविण्डो निकटभविष्यत्काले समीपं गच्छति, यस्य लाभः अमेरिकीबाण्ड्-समूहानां कृते भवितुम् अर्हति, येन एतादृश-उत्पादानाम् उपरि घरेलु-निवेशकानां ध्यानं किञ्चित्पर्यन्तं वर्धितम् अस्ति परन्तु क्यूडीआईआई निधिषु विपरीतम्, म्युचुअल् रिकग्निशन फण्ड् भिन्न-भिन्न-मुद्रासु भिन्न-भिन्न-शेयर-स्थापनं कुर्वन्ति, हेजिंग् तथा गैर-हेजिंग्, संचय-लाभांश-वितरणं निवेशकानां कृते विनिमय-दर-प्रवृत्तिः, जोखिम-सहिष्णुता च इत्यादीनां कारकानाम् विषये विचारः करणीयः यत् तेषां अनुकूलं भागं चयनं भवति

अनेके परस्परं मान्यताप्राप्ताः बन्धकनिधिः "स्वद्वाराणि पिधाय" ।

अन्यः प्रकारः आलापः उत्पादः अधुना एव शान्ततया लोकप्रियः अभवत्, तथा च क्रमशः घोषितवान् यत् सः "स्वद्वाराणि पिधाय ग्राहकानाम् धन्यवादं ददाति" इति ।

९ अगस्त दिनाङ्के गाओ टेङ्ग एशिया आयकोषः मुख्यभूमियां सदस्यताव्यापारं स्थगयितुं घोषणां जारीकृतवान् यत् "हाङ्गकाङ्गस्य परस्परमान्यताप्राप्तनिधिप्रबन्धनस्य अन्तरिमविनियमानाम्" अनुसारं हाङ्गकाङ्गस्य विक्रयपरिमाणं परस्परमान्यतां प्राप्नोति मुख्यभूमियां कुलनिधिसम्पत्त्याः निश्चितः भागः ५०% तः अधिकः भवेत् । यदि प्रतिशतं ४७% भवति तर्हि निवेशकानां सदस्यता-अनुरोधानाम् स्वीकारं स्थगयितुं वा इति निर्णयस्य अधिकारः निधि-प्रबन्धकस्य भवति । यदि कस्मिंश्चित् व्यापारदिने प्राप्ताः सदस्यता-अनुप्रयोगाः मुख्यभूमियां कोषस्य विक्रयस्य कारणं भवितुमर्हन्ति यत् कोषस्य कुलसम्पत्त्याः 50% वा अधिकं वा भवति, तर्हि कोषः मुख्यभूमियां विक्रयं तावत्पर्यन्तं स्थगयिष्यति यावत् कोषः हाङ्गकाङ्गस्य परस्परं मान्यताप्राप्तस्य पुनः योग्यतां न प्राप्नोति निधिः शर्तः ।