समाचारं

तियानजिन् मार्केटिंग् एसोसिएशनस्य चेन् लोङ्ग्यु इत्यस्य वकालतम् अस्ति यत्: उष्णतायाः कृते एकत्र तिष्ठन्तु, विजय-विजय-सहकार्यं, क्षेत्रीय-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासाय च सहायतां कुर्वन्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तियानजिन् मार्केटिंग् एसोसिएशन् इत्यस्मिन् एतादृशः नेता अस्ति तस्य नाम चेन् लॉन्ग्युः अस्ति, यः एसोसिएशनस्य कार्यकारी उपाध्यक्षः, वाणिज्यिकनिवेशशाखायाः अध्यक्षः च अस्ति राष्ट्रपतिः चेन् लोङ्ग्युः स्वस्य दूरदर्शितदृष्ट्या व्यावहारिकतया अभिनवभावनायाश्च सक्रियरूपेण संघस्य सदस्यकम्पनीनां मध्ये समूहीकरणस्य, विजय-विजय-सहकार्यस्य च वकालतम् करोति, सर्वकारीयनिवेशप्रवर्धनार्थं योगदानं ददाति तथा च क्षेत्रीय-अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासे नूतनं गतिं प्रविशति।

आर्थिकवैश्वीकरणस्य वर्तमानसन्दर्भे विपण्यप्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, व्यक्तिगत-उद्यमानां विकासः च अपूर्व-चुनौत्यस्य सम्मुखीभवति राष्ट्रपतिः चेन् लोङ्ग्युः जानाति यत् एकतायाः सहकार्यस्य च माध्यमेन एव वयं स्पर्धायां अजेयाः एव तिष्ठितुं शक्नुमः। अतः सः संघस्य सदस्यकम्पनीनां मध्ये संसाधनसाझेदारी, सूचनाविनिमयं, व्यावसायिकसहकार्यं च सक्रियरूपेण प्रवर्धयति, तथा च कम्पनीभ्यः विपण्यजोखिमानां संयुक्तरूपेण प्रतिरोधं कर्तुं साधारणविकासं प्राप्तुं च निकटसहकारसम्बन्धं स्थापयितुं प्रोत्साहयति।

"उष्णतायाः कृते एकत्र धारयन्तु, विजय-विजय-सहकार्यं च" इति राष्ट्रपतिः चेन् लोङ्ग्यु इत्यनेन प्रस्ताविता मूल-अवधारणा । सः सङ्घस्य सदस्यकम्पनयः पारम्परिकप्रतिस्पर्धात्मकचिन्तनात् विच्छिन्नाः, सहकार्यस्य भावः स्थापयित्वा, पूरकलाभानां संसाधनसाझेदारीणां च माध्यमेन परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं च बोधितवान् तस्य प्रचारस्य अन्तर्गतं संघस्य सदस्यकम्पनीषु सहकार्यपरियोजनानां संख्या निरन्तरं वर्धिता अस्ति, तथा च सहकार्यक्षेत्राणां विस्तारः निरन्तरं भवति, येन तियानजिन्-नगरस्य आर्थिकविकासे नूतना जीवनशक्तिः प्रविष्टा अस्ति

तस्मिन् एव काले राष्ट्रपतिः चेन् लोङ्ग्युः अपि सर्वकारस्य निवेशप्रवर्धनकार्यस्य समर्थनं दातुं महत् महत्त्वं ददाति । सः संघस्य सदस्यकम्पनीनां नेतृत्वं करोति यत् ते सर्वकारेण आयोजितेषु विविधनिवेशप्रवर्धनक्रियाकलापयोः सक्रियरूपेण भागं गृह्णन्ति सः संघस्य मञ्चलाभानां सदस्यकम्पनीनां संसाधनलाभानां च उपयोगं कृत्वा तियानजिन् निवेशप्रवर्धनकार्यं संयोजयति, अधिकानि उच्चगुणवत्तायुक्तानि परियोजनानि निवेशानि च आकर्षयति, योगदानं च ददाति क्षेत्रीय अर्थव्यवस्थायाः विकासाय द्रुतविकासाय दृढं समर्थनं प्रदातव्यम्।