समाचारं

यदा हैरिस् स्वभाषणकाले पाकिस्तानविरोधिनां प्रदर्शनकारिणां साक्षात्कारं कृतवती तदा सा प्रतिवदति स्म यत् यदि भवान् इच्छति यत् ट्रम्पः विजयी भवेत् तर्हि केवलं एवम् वदतु।

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​अन्यमाध्यमानां च समाचारानुसारं बुधवासरे मिशिगन-नगरे आयोजितायां सभायां अमेरिकी-उपराष्ट्रपति-कमला-हैरिस्-महोदयायाः भाषणस्य मध्यभागे एव व्यत्ययः अभवत् - "कमला, कमला त्वं निगूढुं न शक्नोषि! वयं मतदानं न करिष्यामः" इति for genocide!" एतस्याः परिस्थितेः सम्मुखे हैरिस् बाइडेन् इत्यस्य सदृशं रणनीतिं स्वीकृतवती, यत् आन्दोलनकारिणां स्वमतं प्रकटयितुं अधिकारस्य पुष्टीकरणं भवति स्म, यदा सः तस्याः भाषणे पुनः ध्यानं आनेतुं प्रयतते स्म। content.

"वयं लोकतन्त्रे दृढतया विश्वसामः, सर्वेषां स्वरः महत्त्वपूर्णः अस्ति, परन्तु अस्मिन् क्षणे मया निरन्तरं वक्तुं आवश्यकता वर्तते।" तथा च यथा यथा जपः प्रचलति स्म तथा तथा सा आन्दोलनकारिणः प्रत्यक्षतया सम्बोधितवती यत् "यदि भवान् वास्तवमेव डोनाल्ड ट्रम्पस्य विजयं इच्छति तर्हि एवं उद्घोषयतु। अन्यथा कृपया मां समाप्तुं अनुमन्यताम्।

मिशिगननगरे हैरिस् इत्यस्य भाषणम्विडियो स्क्रीनशॉट

एतानि टिप्पण्यानि २०२० तमे वर्षे अमेरिकी-उपराष्ट्रपतिपदस्य वादविवादस्य समये हैरिस्-महोदयस्य वक्तव्यस्य स्मरणं कुर्वन्ति यत् "उपराष्ट्रपतिमहोदय, अहं वदामि" इति ।

उल्लेखनीयं यत्, हैरिस् बाइडेन् इत्यस्य उत्तराधिकारिणः डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कितत्वात् परं सभायां एतादृशः प्रथमः व्यत्ययः आसीत्, यत् गाजा-युद्धस्य विषयः केषाञ्चन मिशिगन-मतदातृणां मनसि यत् प्रमुखतां धारयति तस्य चिह्नम् मिशिगन-देशः अमेरिकादेशस्य बृहत्तमेषु अरब-अमेरिकनजनसंख्यासु अन्यतमः अस्ति, तथा च डेमोक्रेट्-दलस्य चिन्ता अस्ति यत् यदि तस्य सम्यक् निवारणं न क्रियते तर्हि नवम्बर-मासस्य निर्वाचने स्थानीयमतस्य हानिः भवितुं गाजा-युद्धस्य विषयः गुप्तं खतरा भवितुम् अर्हति इति