समाचारं

लॉस एन्जल्स-नगरस्य ग्रीष्मकालीन-ओलम्पिक-आयोजक-समित्या मुख्यस्थानकात् एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्तम् यत् एतत् प्रतियोगितायाः सुरक्षां निष्पक्षतां च सुनिश्चितं करिष्यति |.

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के स्थानीयसमये २०२८ तमस्य वर्षस्य लॉस एन्जल्स-ग्रीष्मकालीन-ओलम्पिक-आयोजक-समित्या वैश्विक-माध्यमेषु आश्वासनं दत्तं यत् ते प्रतियोगितायाः सुरक्षां निष्पक्षतां च सुनिश्चित्य सर्वाणि आवश्यकानि उपायानि करिष्यन्ति इति आयोजनसमितेः अध्यक्षा कैथी वासरमैन्, लॉस एन्जल्सनगरस्य मेयर करेन् बास् च पत्रकारसम्मेलने भागं गृहीतवन्तौ । अस्मिन् पत्रकारसम्मेलने अनेकेषां अन्तर्राष्ट्रीयमाध्यमानां ध्यानं आकर्षितम्, येषु पूर्वपश्चिमयोः पत्रकारानां कृते सुरक्षा, निष्पक्षता च सामान्यचिन्ताविषयाः सन्ति

चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्य एकः संवाददाता प्रथमं वेरायटी-संस्थायाः कृते अमेरिका-देशे बन्दुक-नियन्त्रण-प्रकरणेन उत्पद्यमानानां सम्भाव्य-सुरक्षा-जोखिमानां विषये पृष्टवान्, तथा च रोड्चेन्कोव्-एण्टी-डोपिंग-अधिनियमेन अमेरिका-देशाय प्रदत्तस्य दीर्घ-बाहु-अधिकारक्षेत्रस्य विषये, यत् अखण्डतायाः कृते खतरान् जनयितुं शक्नोति लॉस एन्जल्स ओलम्पिकस्य थर्मन् पृष्टवान्।

अस्मिन् विषये आयोजकसमित्याः अध्यक्षा कैथी वासरमैन् इत्यनेन उक्तं यत् अमेरिकी ओलम्पिकसमितिः, पैरालिम्पिकसमित्या च लॉस एन्जल्स ओलम्पिकक्रीडा सर्वेषां प्रतिभागिनां कृते न्यायपूर्णा भवतु इति कठिनं कार्यं कुर्वती अस्ति। तस्मिन् एव काले सः अवदत् यत् लॉस एन्जल्सनगरं अतीव सुरक्षितं नगरम् अस्ति, मेयरः नगरपरिषदः च नगरस्य सुरक्षास्तरस्य उन्नयनार्थं निरन्तरं कार्यं कुर्वतः।

वासरमैन् इत्यनेन एतदपि बोधितं यत् तेषां सर्वोच्चप्राथमिकता सर्वेषां सम्भाव्यचुनौत्यानां निवारणाय सम्यक् सज्जतां कर्तुं वर्तते - भवेत् ते सुरक्षा, परिचालनं वा अन्ये पक्षाः, अविश्वसनीयं ओलम्पिकं विश्वे आनेतुं प्रयतन्ते च।

ततः सीबीसी-सञ्चारकः स्टीव् फटरमैन् इवेण्ट्-सुरक्षाविषये प्रश्नान् उत्थापितवान् । सः अवदत् यत् २००१ तमे वर्षात् ओलम्पिकसुरक्षाविषयेषु अधिकं ध्यानं प्राप्तम्, १९८४ तमे वर्षे लॉस एन्जल्स ओलम्पिकक्रीडा अपि निरपेक्षसुरक्षां सुनिश्चितं कर्तुं न शक्तवती । तस्य प्रतिक्रियारूपेण फटरमैन् वासरमैन् इत्यनेन पृष्टवान् यत् लॉस एन्जल्स ओलम्पिकस्य सुरक्षां सुनिश्चित्य योजना अस्ति वा इति ।

वासरमैन् प्रतिवदति स्म यत् लॉस एन्जल्स-ओलम्पिक-क्रीडायाः कृते जनवरी-मासे अमेरिका-देशात् विशेष-सुरक्षा-मुक्तिः प्राप्ता, पूर्ववर्तीनां क्रीडाणां अपेक्षया वर्षत्रयपूर्वम् अस्य अर्थः अस्ति यत् ओलम्पिकक्रीडायाः सुरक्षां सुनिश्चित्य प्रयत्नेषु संघीयसर्वकारः सक्रियरूपेण भागं ग्रहीतुं आरब्धवान् अस्ति । तदतिरिक्तं जनसुरक्षाक्षेत्रे विशेषज्ञानाम् एकः दलः पर्यवेक्षणे संलग्नः अस्ति तस्मिन् एव काले लॉस एन्जल्स-नगरे बृहत्-स्तरीय-वैश्विक-कार्यक्रमानाम् आतिथ्यं कर्तुं बहवः सफलाः अनुभवाः सन्ति येन ओलम्पिक-क्रीडाः सुरक्षितरूपेण सम्पादयितुं शक्यन्ते