समाचारं

युगाण्डायाः आर्थिकविकासे हरितगतिप्रवेशः (नवयुगे चीन-आफ्रिका-सहकारः)

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [जनदैनिकः - जनदैनिकः] इत्यस्मात् पुनरुत्पादितः;
चीनीय-उद्यमेन निर्मितेन करुमा-जलविद्युत्-स्थानकेन युगाण्डायाः कुल-स्थापित-विद्युत्-क्षमतायां प्रायः ५०% वृद्धिः कृता अस्ति तथा च कार्बन-डाय-आक्साइड्-उत्सर्जनं प्रतिवर्षं ३.४८ मिलियन-टन-पर्यन्तं न्यूनीकृतम् अस्ति——
युगाण्डायाः आर्थिकविकासे हरितगतिप्रवेशः (नवयुगे चीन-आफ्रिका-सहकारः)
करुमा जलविद्युत्स्थानकस्य दृश्यम् ।
फोटो वांग जियान द्वारा
भूमिगतशक्तिकेन्द्रे जलविद्युत्केन्द्रस्य अभियंताः कार्यरताः सन्ति ।
अस्माकं संवाददाता Huang Weixin इत्यस्य छायाचित्रम्
युगाण्डायाः राजधानी कम्पालातः उत्तरदिशि प्रायः त्रयः घण्टाः यावत् वाहनं कृत्वा उच्चवोल्टेजयुक्ताः लोहगोपुराः उच्छ्रिताः आसन् । "एकघण्टायाः अधिके समये वयं करुमा जलविद्युत्स्थानकं प्राप्नुमः। भवान् यत् उच्च-वोल्टेज-लोह-गोपुरं पश्यति तत् जलविद्युत्-स्थानकस्य सहायक-संचरण-परियोजना अस्ति।"
करुमा जलविद्युत्स्थानकं उत्तरे युगाण्डादेशस्य श्वेतनीलनद्याः वित्तपोषितं चीनराष्ट्रीयजलविद्युत्निगमेन (अतः परं "सिनोहाइड्रो" इति उच्यते) निर्मितम् अस्ति of 600 megawatts. अस्मिन् वर्षे आरम्भे करुमा-जलविद्युत्-स्थानकस्य अन्तिम-एककं विद्युत्-उत्पादनार्थं जाल-सङ्गणकेन सह सफलतया सम्बद्धम् अभवत्, येन युगाण्डायाः बृहत्तमस्य जलविद्युत्-स्थानकस्य सर्वाणि यूनिट्-सञ्चालनं कृतम्, येन युगाण्डायाः आर्थिक-विकासे हरित-गतिः प्रविष्टा
“युगाण्डायाः विद्युत् उत्पादनक्षमतायां महतीं सुधारं कृत्वा औद्योगिकीकरणस्य गतिं त्वरयन्तु”
जलबन्धस्य व्यापकं दृश्यं द्रष्टुं प्रहरणगोपुरं प्रति आरोहन्तु। श्वेतनीलनद्याः पारं ३०० मीटर् अधिकविस्तृतः जलबन्धः अस्ति, ततः सुरङ्गद्वारा नदीजलं उदकं प्रवहति, यत् अद्भुतं दृश्यम् अस्ति जलबन्धस्य उभयतः वनस्पतिः लसत्, हरिता च अस्ति ।
करुमा जलविद्युत्-स्थानकस्य सर्वाणि यूनिट्-विद्युत्-उत्पादनार्थं जाल-सङ्गतिं कृत्वा युगाण्डायाः कुल-स्थापिता विद्युत्-क्षमता १,२७८ मेगावाट्-तः १,८७८ मेगावाट्-पर्यन्तं वर्धते, यत् प्रायः ५०% वृद्धिः भविष्यति, एतेन प्रायः १३.१ लक्षं टन-कच्चा अङ्गारस्य रक्षणं भविष्यति प्रतिवर्षं ३.४८ मिलियन टन कार्बनडाय-आक्साइड-उत्सर्जनं न्यूनीकरोति, युगाण्डा-देशं हरित-ऊर्जायाः स्थिर-धारा प्रदातुं प्रदाति । परियोजनास्वामिनः प्रतिनिधिः युगाण्डा राष्ट्रियविद्युत्कम्पन्योः परियोजनाप्रबन्धकः च पौल तुम्विन् इत्यनेन उक्तं यत् करुमा जलविद्युत्स्थानकं युगाण्डायाः औद्योगिकविकासाय नूतनान् अवसरान् प्रदाति।
युगाण्डा-देशः विश्वस्य प्रतिव्यक्तिं विद्युत्-उपभोगं न्यूनं भवति, तत्र देशस्य प्रायः १५% जनाः एव राष्ट्रियजालतः विद्युत्-उपयोगं कुर्वन्ति युगाण्डा-सर्वकारस्य आँकडानुसारं करुमा-जलविद्युत्-स्थानकस्य कार्यानुष्ठानानन्तरं युगाण्डा-देशे विद्युत्-मूल्यं १७.५% न्यूनीकृत्य अधिकाधिकजनानाम् कृते अधिकं किफायती अभवत् युगाण्डादेशस्य राष्ट्रपतिः मुसेवेनी इत्यनेन बहुवारं परियोजनायाः निरीक्षणं कृतम् अस्ति यत् सः अवदत् यत् "करुमा जलविद्युत्स्थानकेन युगाण्डायाः विद्युत् उत्पादनक्षमतायां बहु सुधारः कृतः, औद्योगिकीकरणस्य गतिः त्वरिता अभवत्, अतः अधिकान् विदेशीयनिवेशकाः आकर्षिताः।
जलबन्धस्य पार्श्वे आगत्य सुरङ्गं गत्वा संवाददाता जलविद्युत्स्थानकस्य भूमिगतकारखानभवनं प्रविष्टवान् । षट् उज्ज्वलाः पीताः जलजनन-एककाः क्रमेण पङ्क्तिबद्धाः सन्ति । चीनदेशस्य परियोजनाप्रबन्धकः डिङ्ग तुकियाङ्गः पत्रकारैः सह परिचयं कृतवान् यत् “एषः भूमिगतगुहानां समूहः अस्ति सुरङ्गाः मर्चिसन-जलप्रपात-राष्ट्रीयवनद्वारा घुमावदाराः।”
डिङ्ग तुकियाङ्ग इत्यनेन उक्तं यत् जलविद्युत्-स्थानकं मैदानं स्थितम् अस्ति यदि मध्यम-उच्च-जलबन्धस्य उपरि विद्युत्-संयंत्रस्य रूपं स्वीकुर्वति तर्हि जल-विद्युत्-स्थानकेन कब्जितः क्षेत्रः, जलबन्धस्य जल-सञ्चयस्य अनन्तरं जलप्लावन-क्षेत्रं च अपरिवर्तनीयं क्षतिं जनयिष्यति स्थानीयपारिस्थितिकीपर्यावरणम्। पारिस्थितिकसंरक्षणार्थं परियोजना "भूमिगतकारखाना + दीर्घपुच्छजलसुरङ्गस्य" विन्यासं स्वीकुर्वति ।
यतो हि जलविद्युत्-स्थानकं मर्चिसन-जलप्रपात-राष्ट्रिय-वन-उद्यानस्य समीपे अस्ति, यत् पशु-वनस्पति-सम्पदां समृद्धम् अस्ति, अतः पर्यावरण-संवेदनशील-क्षेत्राणां रक्षणं प्रारम्भिक-निर्माणात् आरभ्य करुमा-जलविद्युत्-स्थानकस्य वास्तविक-निर्माणपर्यन्तं पूर्णतया विचारितम् अस्ति यथा, तुम्विने पत्रकारैः उक्तवान् यत् जलविद्युत्-स्थानकेन जलस्य संग्रहणानन्तरं नूतन-नदी-नद्याः डुबकी-दीर्घतां न्यूनीकर्तुं भूमि-उपरि-जलबन्धः न्यून-जलबन्ध-निर्माणं स्वीकुर्वति, येन जलबन्ध-क्षेत्रे वनस्पतिजन्तुषु प्रभावः न्यूनीकर्तुं शक्यते मत्स्यमार्गः मत्स्यानां वृद्धिं प्रजननं च सुनिश्चित्य निर्मितः अस्ति प्रवासीमत्स्यादिषु जलबन्धानां अवरोधनप्रभावं न्यूनीकर्तुं "चीनीकम्पनीनां डिजाइनयोजनया स्थानीयपारिस्थितिकीपर्यावरणस्य प्रभावीरूपेण रक्षणं कृतम् अस्ति।
“जनजीवनं सुदृढं भवति, नगरं च अधिकाधिकं सजीवं भवति” इति ।
परियोजनाशिबिरात् निर्गत्य प्रायः २० निमेषान् यावत् उत्तरदिशि गत्वा संवाददाता सिनोहाइड्रो इत्यनेन निर्मितस्य डिकुनी सामुदायिकचिकित्सालये आगतः। विशाले उज्ज्वले च प्रतीक्षालये रोगिणः, सहचराः परिवारजना: च क्रमेण चिकित्सायाः प्रतीक्षां कुर्वन्ति। चिकित्सालयस्य निदेशिका फ्लेविया पत्रकारैः सह उक्तवती यत् पूर्वं जनानां चिकित्सायाः कृते १० किलोमीटर् अधिकदूरे स्थितेषु चिकित्सालयेषु गन्तव्यम् आसीत् । "एतेन चिकित्सालयेन सर्वेषां समीपे चिकित्सासेवाः प्राप्तुं शक्यन्ते।"
फ्लेविया इत्यनेन संवाददातारः अस्य चिकित्सालये भ्रमणं कृतवन्तः, यत् परीक्षाकक्षैः, उपचारकक्षैः, सामान्यबहिःरोगीकक्षैः, प्रयोगशालाभिः, रेडियोलॉजीकक्षैः, भौतिकचिकित्साकक्षैः, औषधालयैः अन्यविभागैः च पूर्णम् अस्ति, यत्र सूक्ष्मदर्शकाः, प्रयोगशालायाः उपकरणानि, टीका-औषध-भण्डारण-फ्रिज-फ्रिजरेटर्, भौतिक-चिकित्सा-सुविधाः, ultrasound Scanners इत्यादीनि निदानं चिकित्सासाधनं च सम्पूर्णम् अस्ति। "चिकित्सालये हार्डवेयर-सुविधाः अतीव उत्तमाः सन्ति, वयं रोगिभ्यः विविधाः चिकित्सासेवाः प्रदातुं शक्नुमः" इति फ्लेविया मुखेन स्मितं कृत्वा अवदत् ।
"एतत् अस्माभिः निर्मितयोः चिकित्सालययोः एकः अस्ति।" स्थानीयक्षेत्रस्य कृते प्राथमिकविद्यालयः स्थापितः तथा च अनाथकोषः स्थापितः , व्यापारबाजारनिर्माणार्थं, कूपानां सेतुनाञ्च निर्माणार्थं, स्थानीयक्षेत्रस्य निःशुल्कस्वास्थ्यनिदानं चिकित्सां च प्रदत्तवान् "अधुना यदा स्थानीयसमुदायः कष्टानां सम्मुखीभवति तदा प्रथमं तेषां चिन्तनं अस्माकं एव भवति।"
मध्याह्नसमये सः संवाददाता करुमानगरस्य केन्द्रं प्राप्तवान् । यत्र यत्र गच्छन्ति तत्र वीथिषु सुपरमार्केट्, भोजनालयाः, वाहनमरम्मतस्य दुकानानि च निर्मिताः सन्ति, लघुविक्रेतारः च उत्साहेन पदयात्रिकाणां कृते स्वस्य उत्पादानाम् विक्रयं कुर्वन्ति । करुमा प्राथमिकविद्यालयस्य पार्श्वे एकस्मिन् भोजनालये गत्वा स्वामिनी बीट्रिस् संवाददातान् उपविष्टुं हार्दिकतया आमन्त्रितवती । "जलविद्युत्-स्थानकस्य निर्माणं आरब्धस्य बहुकालानन्तरं अहम् अत्र आगतः, अहं च चिन्तितवान् यत् अत्र व्यापारस्य अवसराः सन्ति। तस्मिन् समये मया कृतः निर्णयः सर्वथा सम्यक् आसीत्!" सर्वथा भिन्नम् अस्ति। स्थानीयजनानाम् कार्याणि आयः च अस्ति, अधिकाः बालकाः विद्यालयं गच्छन्ति ।
चीनीयकम्पनीनां आगमनेन जलविद्युत्केन्द्रेषु कार्यं कर्तुं वा नगरे दुकानानि, भोजनालयाः च उद्घाटयितुं वा बहुसंख्याकाः अस्थानीयाः श्रमिकाः प्रवहन्ति "जनानाम् जीवनं सुदृढं भवति, नगरं च अधिकाधिकं सजीवं भवति, "चीनीकम्पनीनां साहाय्येन नगरे विविधाः सुविधाः अधिकाधिकं पूर्णाः अभवन्, अस्माभिः च स्वच्छजलस्य उपयोगः कृतः, अस्माभिः च स्वच्छजलस्य उपयोगः कृतः" इति । घरेलुकचराणि कालान्तरे निष्कासयितुं शक्यन्ते, नगरं स्वच्छं स्वच्छं च भवति ।
"'बेल्ट् एण्ड् रोड्' परियोजनायाः संयुक्तनिर्माणेन युगाण्डादेशे अधिकाः विकासस्य अवसराः प्राप्ताः" इति ।
यदा संवाददाता पुनः परियोजनाशिबिरं प्रति गतवान् तदा सः स्थानीयं अभियंता अयेबाजिब्वे ब्रायस् इत्यनेन सह मिलितवान् । "इदं युगाण्डादेशस्य बृहत्तमं जलविद्युत्स्थानकम् अस्ति, अनेके जनाः अत्र कार्यं कर्तुम् इच्छन्ति" इति ब्राइसः पत्रकारैः अवदत् यत् एषा परियोजना विशाला जटिला च अस्ति, येन तस्मै अपूर्वः कार्यानुभवः प्राप्यते। "यदा प्रथमवारं परियोजनायां आगतः तदा मम अल्पः अनुभवः आसीत्। मम चीनीयसहकारिणः अतीव धैर्यं धारयन्ति स्म, तत् कुर्वन् मम शिक्षणं च साहाय्यं कृतवन्तः। अधुना, अहं प्रायः ५ वर्षाणि यावत् परियोजनायां कार्यं करोमि, मम व्यावसायिकं तान्त्रिकं च कौशलं च अस्ति महती उन्नतिः अभवत् ।अस्मात् कार्यात् प्राप्तः अनुभवः मम अतीव महतीं साहाय्यं कृतवान् ।”
"ब्राइसः पूर्वमेव एकः अद्वितीयः तकनीकी मेरुदण्डः अस्ति, परियोजनायाः व्यापकविभागस्य कर्मचारी सन जिंग् इत्यनेन उक्तं यत् ब्राइसः परियोजनायाः अधिकांशं निर्माणचित्रणं निर्माणयोजना च स्वतन्त्रतया सम्पन्नवान्, तथा च सः सुष्ठु अस्ति। परियोजना अभियांत्रिकी प्रौद्योगिकी विभागे प्रसिद्धः . सूर्य जिंगः स्मितं कृत्वा अवदत् - "सः अद्यापि अत्र प्रेमं प्राप्नोत्!"
"मम पत्नी मोनिका उपकरणसामग्रीविभागे कार्यं करोति।" परियोजनाविभागं प्रति विवाहभवनं प्रविशतु। सः अवदत् यत् – “अत्र कार्यं कुर्वन् प्रतिदिनं अहं पोषयामि, न केवलं यतोहि मम पत्नी च अहम् अत्र परस्परं परिचितौ अभवताम्, अपितु मम कार्यात् बहु लाभं प्राप्तवान्, व्यावसायिकः सिविल-इञ्जिनीयरः च अभवत् इति कारणतः अपि” इति
करुमा जलविद्युत्स्थानकपरियोजनायाः आरम्भात् आरभ्य ८५% अधिकाः स्थानीयकर्मचारिणः सन्ति परियोजनाविभागः सर्वदा जनान् मत्स्यपालनं कथं करणीयम् इति शिक्षयति इति अवधारणायाः पालनम् अकरोत्, तथा च व्यावसायिककौशलप्रशिक्षणस्य, मास्टर-प्रशिक्षुयुग्मनस्य, श्रमप्रतियोगितायाः अन्येषां च पद्धतीनां माध्यमेन व्यावसायिककौशलप्रतिभानां संवर्धनं कृतवान् ब्राइस, मोनिका इत्यादिभिः सह स्थानीयकर्मचारिणां समूहः अस्ति become project निर्माणस्य मेरुदण्डः।
कम्पालानगरं प्रति गच्छन्तीवः चीनवित्तपोषितैः उद्यमैः निर्मिताः मार्गाः, निवेशिताः कारखानाः, साहाय्येन निर्मिताः चिकित्सालयाः, क्रीडाङ्गणाः च इत्यादीन् संवाददातृभ्यः परिचयं दत्तवान् टिफ् पूर्वी युगाण्डादेशस्य जिन्जा-नगरात् आगतः, सः ९ वर्षाणाम् अधिकं कालात् चीन-जलविद्युत्-संस्थायां कार्यं कुर्वन् अस्ति । "मम जीवनं दिने दिने सुदृढं भवति। मम स्वकीयः परिवारः अस्ति, अहं च मम मातापितरौ मम अनुजं विद्यालयं प्रेषयितुं साहाय्यं करोमि। अहं अपि एकं वाहनम् क्रीतवन् अस्मि, मम नूतनं गृहं च नवीनीकरणं क्रियते।
कम्पाला-नगरस्य एकस्मिन् कैफे-मध्ये संवाददाता करुमा-जलविद्युत्-स्थानके यत् दृष्टं श्रुतं च तत् युगाण्डा-चिन्तन-समूहस्य विकास-निरीक्षण-केन्द्रस्य संस्थापकेन अवी सेमाण्डा-इत्यनेन सह साझां कृतवान् "करुमा जलविद्युत्स्थानकस्य युगाण्डायाः कृते महत् महत्त्वम् अस्ति। विद्युत्प्रसङ्गेन कारखानाः, आर्थिकविकासः, जनानां आजीविकायाः ​​सुधारः च अस्ति। करुमा जलविद्युत्स्थानकसहितस्य 'बेल्ट् एण्ड् रोड्' परियोजनायाः संयुक्तनिर्माणेन युगाण्डादेशाय अधिकं लाभः प्राप्तः। विकासस्य बहवः अवसराः सन्ति” इति सेमाण्डा अवदत्।
कम्पाला-एन्टेब्बे विमानस्थानक द्रुतमार्गः, इसिम्बा जलविद्युत्स्थानकं, चीन-युगाण्डा एमबाले औद्योगिकनिकुञ्जं... सेमाण्डा युगाण्डा-चीनयोः संयुक्तरूपेण निर्मितैः "बेल्ट् एण्ड् रोड्" परियोजनाभिः अतीव परिचितः अस्ति सः अवदत् यत् "युगाण्डा उच्चगुणवत्तायुक्तेन संयुक्तनिर्माणात् आरभ्यते ." बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्मात् वास्तविकं लाभं प्राप्तम् अस्ति।”
(एतत् वृत्तपत्रं कम्पालातः वृत्तान्तं ददाति)
"जनदैनिक" (पृष्ठ ०३, अगस्त ११, २०२४)
प्रतिवेदन/प्रतिक्रिया