समाचारं

Sharp Comment|स्पष्टं व्याप्तुम् P चित्रं विलोपितम् आसीत्! अमेरिकादेशस्य “मादकद्रव्यदलस्य” व्याख्या आवश्यकी अस्ति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस्-ओलम्पिक-क्रीडायाः समाप्तिः भवति, परन्तु अमेरिका-देशं परितः डोपिंग-शङ्का अधिका गम्भीरा अभवत् । अधुना एव अमेरिकीदूतावासेन अमेरिकनमाध्यमेन गृहीतं छायाचित्रं प्रकाशितम् अन्यैः अन्तर्राष्ट्रीयमाध्यमैः प्रयुक्तैः छायाचित्रैः सह महत्त्वपूर्णः वर्णः अन्तरः आसीत् । तदतिरिक्तं संयुक्तराज्यसंस्थायाः डोपिंगविरोधी एजेन्सी (USADA) इत्यनेन अपि एकं वक्तव्यं विलोपितं यत् नियमानाम् उल्लङ्घनं कृत्वा क्रीडकः सेवनस्य कारणेन निलम्बितः न अभवत् इति शल्यक्रियाणां श्रृङ्खलायां अपराधबोधः प्रबलः अभवत् ।

विचित्रता उपर्युक्तात् दूरं गच्छति। विश्वविरोधी डोपिंग एजेन्सी (WADA) अद्यैव एकं वक्तव्यं प्रकाशितवती यत् अमेरिकनक्रीडकानां डोपिंगस्य अवैधप्रयोगे दुष्टः अभिलेखः अस्ति।"चुम्बनद्वारा संक्रामकः", "शयने दूषितः" "औषधस्य तर्कसंगतप्रयोगः" इत्यादीनां अपमानजनकानाम् बहानानां अतिरिक्तं "गुप्तरूपेण" कथानकं अपि अस्ति यत् जनान् उच्चैः हसयति——२०२१ तमे वर्षे वाडा-संस्थायाः ज्ञातं यत् अमेरिकन-क्रीडकाः गम्भीर-उल्लङ्घनेषु भागं गृह्णन्ति इति ।

विश्व-डोपिंग-विरोधी-विनियमानाम् अनुसारं यदि डोपिंग-विनियमानाम् उल्लङ्घनं कुर्वन् एथलीट् अन्येषां उल्लङ्घकानां पत्ताङ्गीकरणाय "प्रभावी सहायतां" दातुं शक्नोति तर्हि "वाडा-सहमत्या" योग्यतायाः प्रतिपूर्तिः कर्तुं शक्यते, निलम्बनकालस्य भागः "निलम्बितुं" शक्यते " " . किन्तुअमेरिकादेशेन गुप्तरूपेण स्वसंकल्पना परिवर्तिता, नियमानाम् उल्लङ्घनस्य कृते "मार्गः उद्घाटयितुं" नियमाः मनमाना विकृताः कृताः, "रक्षात्मकछत्रात्" एतत् कथं भिन्नम्?

आधिकारिकप्रकाशनानाम् अनुसारं टोक्यो-ओलम्पिक-क्रीडायाः पूर्ववर्षे ३१% अमेरिकन-क्रीडकाः पर्याप्तं डोपिंग-परीक्षां न प्राप्नुवन्ति स्म; एतादृशं बृहत्-प्रमाणेन, नित्यं च वञ्चनं वस्तुतः जनान् चिन्तयति यत् किं तस्य पृष्ठतः व्यवस्थित-शक्तयः कार्यं कुर्वन्ति वा?

वाडा-अध्यक्षः बङ्का अवदत् यत् - "विश्वस्य कानूनप्रवर्तनसंस्थाभिः वाडा-संस्थायाः समीपे उक्तं यत् अमेरिका-देशः कार्यप्रदर्शन-वर्धक-औषधानां विक्रयणस्य वितरणस्य च विशालः विपण्यः अस्तिअमेरिकनक्रीडकानां किशोरावस्थायां प्रशिक्षकाः, एजेण्ट्, क्रीडासङ्घटनाः च तेषु डोपिंगस्य प्रलोभनं प्रवर्तयितुं आरब्धाः सन्ति । अनेके अमेरिकनक्रीडकाः "क्लिष्टाः" भूत्वा अन्तर्राष्ट्रीयक्षेत्रे प्रवेशं कृत्वा उत्तेजकद्रव्याणां "व्यसनिनः" अभवन् ।यथा, आर्मस्ट्रांग् नामकः पौराणिकः अमेरिकनः "साइकिल-राजा" सप्तवारं टूर् डी-फ्रांस्-क्रीडायां विजयं प्राप्तवान्, सः एरिथ्रोपोइएटिन्-इत्यस्य उपरि बहुधा अवलम्बते । तस्य स्वशब्देषु डोपिंगं टायरमध्ये वायुं पम्पं वा जलपानं वा इव भवति, तस्य दलस्य वैद्याः दलस्य क्रीडकानां कृते मिथ्यारोगान् कल्पयिष्यन्ति येन ते "कानूनीरूपेण औषधं सेवितुं शक्नुवन्ति" इति शोधं दर्शयति यत् यदा क्रीडकाः एरिथ्रोपोइएटिन् सेवन्ते तदा तेषां ८ किलोमीटर्-पर्यन्तं ट्रेडमिल्-समयः पूर्वस्य तुलने औसतेन ४४ सेकेण्ड्-पर्यन्तं न्यूनः भविष्यति । अस्य औषधस्य दुष्प्रभावः "मुखस्य नीलवर्णस्य कारणस्य निश्चिता सम्भावना" अस्ति ।

डोपिंग-दुरुपयोग-उद्योग-शृङ्खलायां महत्त्वपूर्ण-कडिः इति नाम्ना अमेरिकी-सर्वकारः न केवलं कठोर-आवश्यकतानां आरोपणं कर्तुं असफलः भवति, अपितु तस्य स्थाने "परीक्षणात् मुक्ताः" क्रीडकानां सहायतायै अनुचित-लाभान् च निर्मातुं राष्ट्रिय-शक्तिं संयोजयति उत्तेजकानाम् अनुसन्धानस्य विकासस्य च उत्तरदायी अमेरिकन-औषध-कम्पनयः संयुक्तराज्ये विस्तृततमानां लॉबिंग्-प्रथानां उद्योगेषु अन्यतमाः सन्ति अमेरिकी-प्रतिनिधिसदनस्य प्रायः ९०%, ९०% अधिकाः सिनेटराः च अमेरिकी-औषध-कम्पनीभ्यः प्रचार-दानं प्राप्तवन्तः ।अमेरिकीसर्वकारः, अमेरिकी औषधकम्पनयः, प्रासंगिकव्यावसायिकसंस्थाः, क्रीडकाः च अस्याः उद्योगशृङ्खलायाः कृते पूर्णतया बन्दपाशं निर्मितवन्तः । केचन क्रीडकाः प्रसिद्धाः भवन्ति ततः परं ते लाभे निवेशं करिष्यन्ति। हितानाम् गहनबन्धनेन अमेरिकनक्रीडाजगति मादकद्रव्यस्य प्रयोगस्य प्रवृत्तिः प्रवर्धिता अस्ति ।

स्वं "विश्वपुलिसदलम्" इति मन्यमानः अमेरिकादेशः प्रायः नियमानाम् विषये वदति, परन्तु यदा तस्य वारः आगच्छति तदा "यदि ते उपयुक्ताः सन्ति तर्हि तेषां उपयोगं करोति, यदि ते न उपयुज्यन्ते तर्हि तान् परित्यजति" इति पेरिस-ओलम्पिक-क्रीडायाः पूर्वं अमेरिका-देशः डोपिंग-विषये महत् कोलाहलं कृतवान्, चीन-दलस्य सज्जतां बाधितुं प्रयत्नरूपेण च वर्षत्रयपूर्वस्य केचन निराधार-रिपोर्ट्-आदयः प्रेरितवान्, अन्तर्राष्ट्रीय-परीक्षण-संस्थाः अपि प्रतिक्रियाम् अददुः यत् चीनीय-तैरण-दलस्य विषये मीडिया-द्वारा पुनः पुनः प्रतिवेदनानि अभवन् ननु अतिरिक्तपरीक्षणं कृतवान्। "अयुक्त" प्रचारस्य अनन्तरं चीनीयतैरणदलस्य क्रीडकाः सर्वाधिकं गहनपरीक्षां सम्मुखीकृतवन्तः, परन्तु ते अद्यापि दबावं सहित्वा उत्कृष्टं परिणामं प्राप्तवन्तः

चीनीयदलः स्वच्छतया विजयं प्राप्तवान्, अमेरिकनदलः तु बैंगनीवर्णीयं मुखं धारयति स्म, संशयेन च परिपूर्णः आसीत् । ओलम्पिकः सर्वेषां मानवजातेः क्रीडाभोजः अस्ति, प्रतियोगितायाः वातावरणं च न्याय्यं स्वच्छं च भवेत् ।अस्मिन् समये वाडा इत्यनेन ज्ञातं यत् अमेरिकादेशः स्टेरॉयड्-एरिथ्रोपोइएटिन्-इत्यस्य उपयोगं व्याप्तवान्, अन्वेषणस्य विषये एकं सूचकं क्षिप्तवान् । यदि केचन जनाः स्वस्य स्वघोषित "निर्दोषता" इति यथार्थतया विश्वसिन्ति तर्हि ते प्रामाणिकसंस्थाभिः स्वतन्त्रं सम्यक् च अन्वेषणं सहजतया स्वीकुर्वन्तु सर्वं जगत् उत्तरं प्रतीक्षते।

स्रोतः - बीजिंग दैनिक ग्राहक

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया