समाचारं

रूस-युक्रेन-देशयोः अचानकं प्रमुखपरिवर्तनस्य सूचना अस्ति!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-देशयोः स्थितिः सहसा परिवर्तिता अस्ति ।



रूस-युक्रेन-देशयोः घोरयुद्धस्य स्थितिः तीव्रगत्या परिवर्तमानः अस्ति, युद्धक्षेत्रं च सहसा रूसदेशे स्थानान्तरितम् अस्ति । १० अगस्त दिनाङ्के स्थानीयसमये रूसी उपग्रहसमाचारसंस्थायाः सूचना अस्ति यत् रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसु-३४ युद्धविमानेन १० दिनाङ्के प्रातःकाले ओडीएबी-५०० बम्बस्य उपयोगः युक्रेनदेशस्य सैन्यबलानाम् उपकरणानां च उपरि आक्रमणं कृतम् कुर्स्क-प्रान्तस्य सीमाक्षेत्रम् । ओडीएबी-५०० बम्बः सामान्यतया "थर्मोबैरिक बम्ब" इति प्रसिद्धः अस्ति ।


यथा युक्रेनदेशेन रूसीक्षेत्रे बृहत्तमं स्थलाक्रमणं आरब्धम्, तथैव अमेरिकादेशेन सहसा महत् कदमः घोषितः ।अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये व्हाइट हाउस् इत्यनेन घोषितं यत् अमेरिकादेशः युक्रेनदेशं रूसविरुद्धं सैन्यकार्यक्रमेषु सहायतार्थं अतिरिक्तं १२५ मिलियन डॉलरं शस्त्राणि प्रदास्यति, यत्र अत्यन्तं आवश्यकाः वायुरक्षाक्षमता, शत्रुतोपस्य अन्वेषणं प्रतिकारं च कर्तुं रडाराणि, तथा च टङ्कविरोधी शस्त्राणि .


रूसस्य मुख्यभूमिं प्रति युक्रेनदेशस्य विशाल-आक्रमणस्य विषये अमेरिकी-माध्यमेन टिप्पणी कृता यत् युक्रेन-देशेन स्वस्य प्रसारित-सैन्य-सम्पदां बृहत्-मात्रायां संसाधनं निपीड्य सीमापारं रूस-देशे निवेशयितुं निर्णयः कृतः अस्य कदमस्य अर्थः अस्ति यत् युक्रेन-देशः निराशः अस्ति वा प्रेरितः अस्ति वा। एतेन युद्धस्य नूतनपदं प्रविष्टमिति सूचितं भवेत् ।


आकस्मिक परिस्थितौ परिवर्तनम्


२०२२ तमस्य वर्षस्य फरवरीमासे रूस-युक्रेन-युद्धस्य प्रारम्भात् परं रूसस्य कुर्स्क-प्रान्तस्य उपरि ६ अगस्त-दिनाङ्के युक्रेन-सैनिकैः आकस्मिकं आक्रमणं कृतम् ।


अगस्तमासस्य ७ दिनाङ्के स्थानीयसमये सायं दक्षिणरूसदेशस्य कुर्स्क-प्रान्तस्य कार्यवाहकः राज्यपालः स्मिर्नोवः राज्यस्य सीमाक्षेत्रेषु कठिनयुद्धस्थितेः कारणात् कुर्स्क-प्रान्तः इतः परं आपत्कालस्य स्थितिं प्रविशति इति घोषितवान्


सम्प्रति घोरं युद्धं प्रचलति । रूसस्य कुर्स्क्-नगरस्य मेयरः ११ दिनाङ्के प्रातःकाले अवदत् यत् अवरुद्धस्य युक्रेन-देशस्य क्षेपणास्त्रस्य मलिनमवशेषः स्थानीय-आवासीय-भवने आघातं कृत्वा अग्निः उत्पन्नः, यत्र १३ जनाः घातिताः। एतावता कोऽपि मृत्योः सूचना न प्राप्ता।


रूसस्य राज्यसञ्चारमाध्यमानां अनुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् क्षेत्रस्य रक्षां सुदृढं कर्तुं रॉकेट्-प्रक्षेपकाः, तोपाः, टङ्काः, भारी-ट्रकाः च नियोजिताः।


प्रतिवेदनानुसारं रूसदेशेन उक्तं यत् प्रारम्भिके आक्रमणे प्रायः सहस्रं युक्रेनदेशस्य सैनिकाः २० तः अधिकाः बख्रिष्टवाहनानि, टङ्काः च भागं गृहीतवन्तः, परन्तु पश्चात् रूसदेशः अधिकानि उपकरणानि नष्टवान्


प्रतिवेदनानुसारं रूसदेशः युक्रेन-सेनायाः आक्रमणस्य विषये विवरणं न दत्तवान्, परन्तु ९ दिनाङ्के उक्तवान् यत् सः सुजा-नगरस्य पश्चिमप्रान्ते युक्रेन-सेनायाः स्थानं आक्रमितवान् इति सुजा रूस-युक्रेन-सीमातः प्रायः ८ किलोमीटर् दूरे अस्ति, कीव-देशस्य आक्रमणस्य केन्द्रं च इति दृश्यते ।


१० अगस्त दिनाङ्के स्थानीयसमये रूसी उपग्रहसमाचारसंस्थायाः सूचना अस्ति यत् रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसीसु-३४ युद्धविमानेन १० दिनाङ्के प्रातःकाले ओडीएबी-५०० बम्बस्य उपयोगः युक्रेनदेशस्य सैन्यबलानाम् उपकरणानां च उपरि आक्रमणं कृतम् कुर्स्क ओब्लास्ट् इत्यस्य सीमाक्षेत्रम् ।


समाचारानुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् - "एरोस्पेस्-सेनायाः सु-३४-युद्ध-बम्ब-विमानेन रात्रौ कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे युक्रेन-सैन्यकर्मचारिणां सैन्य-उपकरणानाम् च समागमस्य उपरि आक्रमणं कृतम्


रूसस्य रक्षामन्त्रालयेन उक्तं यत् पूर्वं स्काउट् कृतं लक्ष्यं प्रहारयितुं सार्वभौमिकग्लाइड् तथा सुधारणमॉड्यूलयुक्तस्य ओडीएबी-५०० विमानबम्बस्य उपयोगः कृतः।


रूसस्य रक्षामन्त्रालयेन अपि उक्तं यत्, "गुप्तचरकर्मचारिभ्यः लक्ष्यं नष्टम् इति पुष्टिः प्राप्य चालकाः सुरक्षिततया प्रस्थानविमानस्थानकं प्रति प्रत्यागतवन्तः" इति


प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयेन अपि एकः भिडियो प्रकाशितः यस्मिन् सु-३४ युद्धविमानस्य उड्डयनं, बम्बं पातनं, लक्ष्यं मारयन्, विमानस्थानकं प्रति प्रत्यागमनं च दृश्यते।


ओडीएबी-५०० बम्बः सामान्यतया "थर्मोबैरिक बम्ब" इति नाम्ना प्रसिद्धः अस्ति । रूसी उपग्रहसमाचारसंस्थायाः पूर्वसमाचारानुसारं द्विघातबम्बः अस्ति । सक्रियीकरणानन्तरं प्रथमं विस्फोटकद्रवघटकं मुञ्चति ये एरोसोल् मेघाः निर्मान्ति, ततः बहुमात्रायां विस्फोटयन्ति । तस्य परिणामतः उच्चतापमानस्य विस्फोटः शक्तिशालिना आघाततरङ्गेन सह खात-बङ्कर-आदि-दुर्गेषु "पातयिष्यति", तस्मात् शत्रुस्य नाशः भविष्यति प्रत्येकं सु-३४ युद्धविमानं चत्वारि एतादृशानि बम्बानि वहितुं शक्नोति ।


अमेरिकादेशः सहसा घोषितवान्


यथा युक्रेनदेशेन रूसीक्षेत्रे बृहत्तमं स्थलाक्रमणं आरब्धम्, तथैव अमेरिकादेशेन सहसा महत् कदमः घोषितः ।


अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये एसोसिएटेड् प्रेस इत्यनेन ज्ञापितं यत् व्हाइट हाउस् इत्यनेन तस्मिन् एव दिने घोषितं यत् अमेरिकादेशः युक्रेनदेशः रूसविरुद्धस्य सैन्यकार्यक्रमेषु सहायतार्थं अतिरिक्तं १२५ मिलियन डॉलरमूल्यं शस्त्रं प्रदास्यति, यत्र अत्यन्तं आवश्यकाः वायुरक्षाक्षमता अपि सन्ति , शत्रुस्य तोपस्य, टङ्कविरोधीशस्त्रस्य च विरुद्धं अन्वेषणं प्रतिकारं च।


व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्यनेन उक्तं यत् युक्रेनदेशस्य आक्रमणे अमेरिके प्रदत्तानां शस्त्राणां उपयोगः अमेरिकीसरकारस्य नीत्या सह सङ्गतः अस्ति।


समाचारानुसारं युक्रेनदेशस्य कृते नवीनतम-अमेरिका-सैन्य-सहायता-योजनायां शस्त्राणि विद्यमान-अमेरिका-शस्त्र-सूचीभ्यः आकृष्टानि भविष्यन्ति, यत्र "स्टिङ्गर्"-पृष्ठतः वायु-क्षेपणानि, १५५ मि.मी., १०५ मि.मी.-कैलिबर-तोप-गोलानि, "हैमास्"-रॉकेट-प्रक्षेपक-गोलाबारूदानि च सन्ति वाहनादिकं च . एतेन २०२२ तः युक्रेनदेशाय अमेरिकीसहायतायाः कुलराशिः ५५.६ अब्ज डॉलर (प्रायः ४०१.५ अब्ज युआन्) भवति ।


बहुकालपूर्वं यूरोपीयसङ्घः अपि युक्रेनदेशाय प्रमुखा सहायतायोजनां घोषितवान् । CCTV News Client इत्यस्य अनुसारं अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये यूरोपीयसङ्घस्य परिषदः हङ्गरी-राष्ट्रपतित्वेन घोषितं यत् लिखितप्रक्रियाणां समाप्तेः सति परिषदः तस्मिन् एव दिने कार्यान्वयननिर्णयं पारितवती, यत्र ४.२ अरब-यूरो-रूप्यकाणां सहायतायाः प्रावधानस्य अनुमोदनं कृतम् युक्रेन। एषः निर्णयः युक्रेनस्य स्थूलवित्तीयस्थिरतायाः, लोकप्रशासनस्य कार्यानुष्ठानस्य च समर्थनं करोति ।


अस्मिन् वर्षे जुलै-मासस्य अन्ते ब्लूमबर्ग्-न्यूज्-पत्रिकायाः ​​स्रोतांसि उद्धृत्य नाटो-देशैः प्रदत्तानां एफ-१६-युद्धविमानानाम् प्रथमः समूहः युक्रेन-देशम् आगतः इति वृत्तान्तः


प्रतिवेदनानुसारं स्रोतः एतेषां योद्धानां विशिष्टा संख्यां, तान् प्रदत्तं देशं च न प्रकटितवान् ते केवलं अवदन् यत् एतेषां योद्धानां संख्या "बृहत् नास्ति" इति।


समाचारानुसारं ब्रिटिश-"डेली-टेलिग्राफ्"-पत्रिकायाः ​​उक्तं यत् युक्रेन-देशस्य विमानचालकाः एफ-१६-युद्धविमानानाम् उड्डयनं आरब्धवन्तः ।


“युक्रेनदेशे द्यूतं” २.


सीएनएन-जालस्थले अद्यैव "यूक्रेन-सेना-सेनापतयः रूसी-मुख्यभूमि-आक्रमणस्य जोखिमं किमर्थं गृह्णन्ति" इति शीर्षकेण लेखः प्रकाशितः । तया सूचितं यत् युक्रेनदेशः स्वस्य प्रसारितसैन्यसम्पदां बृहत् परिमाणं निपीड्य रूसदेशे सीमापारं निवेशं कर्तुं निश्चयं कृतवान् अस्य कदमस्य अर्थः अस्ति यत् युक्रेनदेशः निराशः अस्ति वा प्रेरितः अस्ति। एतेन युद्धस्य नूतनपदं प्रविष्टमिति सूचितं भवेत् ।


CNN इत्यनेन टिप्पणी कृता यत् अस्याः घटनायाः विषये यत् नवीनं तत् अस्ति यत् न्यूनातिन्यूनं रूसस्य दृष्ट्या एतत् युक्रेनदेशस्य नियमितसैनिकैः रूसविरुद्धं आक्रमणम् आसीत्, युक्रेनदेशस्य वरिष्ठाधिकारिभिः अपि एतत् दुर्लभं द्यूतम् आसीत् विगत १८ मासेषु युक्रेनदेशस्य शीर्षनेतृभिः कृतानि अधिकांशकार्याणि अतिमन्दं रूढिवादी च इति आलोचना कृता अस्ति ।


युक्रेनदेशस्य एतत् कदमः तदा अभवत् यदा पाश्चात्त्यैः आपूर्तिः कृताः एफ-१६ युद्धविमानाः अग्रपङ्क्तौ दृश्यन्ते, येन रूसस्य वायुश्रेष्ठतां सम्भाव्यतया दुर्बलं भवति। परन्तु कीवस्य कृते गोलाबारूदः समस्या एव अस्ति ।


सीएनएन-द्वारा प्रकाशिते लेखे उक्तं यत्, "तर्हि, युक्रेन-देशः इदानीं किमर्थम् एतादृशान् उच्च-जोखिम-उपायान् गृह्णाति? यदि वयं अधिकं पश्यामः तर्हि अन्ये लक्ष्याणि द्रक्ष्यामः। शान्ति-वार्ता-विषये चर्चाः आरब्धाः, युद्धात् परं प्रथमवारम् अस्ति। रूस-देशः अपि भवितुं शक्नोति वार्तायां पक्षे ये युक्रेनदेशिनः सन्ति तेषां संख्या अल्पसंख्याकाः एव सन्ति, परन्तु कीव-देशे ट्रम्पस्य अमेरिका-राष्ट्रपतित्वस्य सम्भावना दृश्यते” इति ।


सीएनएन इत्यनेन उक्तं यत् यतः वार्ताद्वारा विषयस्य समाधानस्य सम्भावना एतावत् दूरं नास्ति, अतः वार्तामेजस्य समीपे उपविश्य स्वस्य युद्धक्षेत्रस्य लाभं प्राप्तुं पक्षद्वयं परिश्रमं करिष्यति। अस्पष्टं यत् युक्रेनदेशः एतेन प्रयोजनेन कुर्स्क्-नगरे प्रविष्टः अथवा केवलं यत्र शत्रुः दुर्बलः अस्ति तत्र क्षतिं कर्तुं वा।


परन्तु एतत् सीमितसम्पदां सह कीव-देशेन दुर्लभं महत्त्वपूर्णं च द्यूतं चिह्नयति, तथा च एतत् सूचयितुं शक्नोति यत् युक्रेन-देशः अधिकानि परिवर्तनानि आगमिष्यन्ति इति मन्यते ।


सम्पादकः वाङ्ग लुलु

प्रूफरीडिंग : झाओ यान


प्रतिवेदन/प्रतिक्रिया