समाचारं

पुष्पभूमि·वृत्तचित्रम्:समुद्रीशक्तिस्य दिग्गजस्य स्वप्नस्य स्मृतिः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.झांग ज़ुएफेङ्ग तथा यांग शिलिन्
पूर्वं प्रायः प्रत्येकस्य बालकस्य स्वप्नः आसीत् यत् सः सैनिकः वैज्ञानिकः वा भवेत्, शाङ्ग् क्षियाओडोङ्गः अपवादः नासीत् । परन्तु सः कदापि स्वप्ने न दृष्टवान् यत् सः पर्वतात् बहिः आगतः बालकः न केवलं सैनिकः भविष्यति, अपितु समुद्रस्य अध्ययनं कुर्वन् वैज्ञानिकः अपि भविष्यति।
एकम्‌
१९६२ तमे वर्षे मेमासे शाङ्ग् क्षियाओडोङ्ग् इत्यस्य जन्म शान्क्सी-नगरस्य युन्चेङ्ग-नगरे अभवत्, यत् लोएस् पठारस्य ताइहाङ्ग-पर्वतस्य अन्तर्गतम् अस्ति । अन्येषां इव सः प्राथमिकविद्यालयं मध्यविद्यालयं च अगच्छत् १९७८ तमे वर्षे उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा सः एकस्मिन् कारखाने प्रशिक्षुः अभवत् ।
शाङ्ग क्षियाओडोङ्गः मूलतः स्वस्य "सैन्यस्वप्नस्य" पूर्तये १८ वर्षीयः सन् सेनायाः सदस्यतां प्राप्तुं पञ्जीकरणं कर्तुं योजनां कृतवान् । अप्रत्याशितरूपेण यदा देशः तस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षां पुनः आरब्धवान् तदा सः एकवारं प्रयासं कर्तुं मानसिकतायाः सह पञ्जीकरणं कृतवान् । तस्मिन् वर्षे सः ५.५ अंकैः परीक्षां त्यक्तवान्, परन्तु अग्रिमे वर्षे पुनः आवेदनं कृतवान्, अस्मिन् समये ताइयुआन् प्रौद्योगिकीसंस्थायाः (अधुना ताइयुआन् प्रौद्योगिकीविश्वविद्यालयस्य) भौतिकशास्त्रस्य प्रमुखे प्रवेशं प्राप्तवान्, येन सः स्वस्य "महाविद्यालयस्य स्वप्नं" पूर्णं कृतवान्
१९८३ तमे वर्षे यदा सः महाविद्यालयात् स्नातकपदवीं प्राप्तवान् तदा शाङ्ग क्षियाओडोङ्ग् विशेषतया सेनायाः नियुक्तः, तस्य "सैन्यस्वप्नः" वस्तुतः साकारः अभवत् ।
नवस्थापिते सशस्त्रपुलिसकमाण्ड अकादमीयां सः शिक्षकरूपेण सेवां कर्तुं नियुक्तः । प्रतिदिनं प्रदोषात् पूर्वं शिक्षकैः छात्रैः च एकत्र व्यायामः कर्तव्यः भवति एकस्वररूपेण गमनम्, पदे गमनम्, नमस्कारः, क्रौञ्चः, गोलीकाण्डः इत्यादयः सर्वे अनिवार्यपाठ्यक्रमाः सन्ति।
तस्मिन् समये विद्यालयस्य निर्माणं परित्यक्तस्य कारखानस्य आधारेण आसीत् । अपर्याप्ताः शिक्षकाः अपि सन्ति प्रत्येकं शिक्षकेन एकस्मिन् वर्गे त्रयः चतुःशतानि छात्राणि पाठयितुं भवन्ति, अतः सः केवलं उद्घोषस्य उपरि अवलम्बितुं शक्नोति।
शाङ्ग क्षियाओडोङ्गः सप्तवर्षेभ्यः कार्यं कुर्वन् अस्ति ।
१९९० तमे वर्षे सशस्त्रपुलिसचिकित्सामहाविद्यालये स्थानान्तरितः । डीनः क्षेत्रशल्यक्रियाविशेषज्ञः आसीत्, तस्मै एकं कार्यं नियुक्तवान् - क्षेत्रशल्यक्रियायाः अनुकूलं स्ट्रेचरं विकसितुं । वर्षद्वयाधिकं परिश्रमं कृत्वा शाङ्ग् क्षियाओडोङ्ग् इत्यनेन कठिनताः अतिक्रान्ताः, ततः "वैज्ञानिकसंशोधनस्वप्नः" जातः ।
१९९४ तमे वर्षे शाङ्ग क्षियाओडोङ्गः द्रवयान्त्रिकविषये स्नातकस्य छात्ररूपेण तियानजिन् विश्वविद्यालये प्रवेशं प्राप्तवान् । चतुर्वर्षेभ्यः अनन्तरं चीनदेशस्य हाङ्गकाङ्गविश्वविद्यालयात् द्रवयान्त्रिकशास्त्रे डॉक्टरेट् पदवीं प्राप्तवान् । २००२ तमे वर्षे शाङ्ग क्षियाओडोङ्गः अमेरिकादेशस्य ओक्लाहोमा राज्यविश्वविद्यालयस्य भौतिकशास्त्रविभागे पोस्टडॉक्टरेल् शोधं निरन्तरं कृतवान् ।
एवं प्रकारेण सः एकस्मात् सामान्यशिक्षकात् वैज्ञानिकसंशोधनस्य द्वारे आधिकारिकतया प्रविष्टवान् ।
अमेरिकादेशे डॉक्टरेट्-उत्तर-अध्ययनकाले शाङ्ग-जियाओडोङ्ग्-महोदयस्य अनुभवाः अविस्मरणीयाः आसन्, येन स्नातकपदवीं प्राप्त्वा चीनदेशं प्रत्यागत्य सेवां कर्तुं तस्य संकल्पः सुदृढः अभवत्
यदा मम देशस्य प्रथमस्य मानवयुक्तस्य अन्तरिक्षयानस्य "शेन्झौ ५" इत्यस्य सफलप्रक्षेपणस्य वार्ता विश्वे प्रसृता तदा शाङ्ग क्षियाओडोङ्गस्य अमेरिकनसहकारिणः तत्क्षणमेव तस्मै अङ्गुष्ठं दत्त्वा तस्मै "अभिनन्दनम्" इति अवदन् तस्मिन् क्षणे शाङ्ग क्षियाओडोङ्गः अतीव उत्साहितः, गर्वितः च आसीत् सः एतावत् प्रसन्नः आसीत् यत् तस्याः रात्रौ पेयम् अपि पिबति स्म । सः अधिकं गभीरं अवगच्छत् यत् सः कुत्रापि न भवतु, दृढमातृभूमिः एव तस्य कृते ऋजुतया उत्तिष्ठितुं मानवः भवितुम् च दृढपृष्ठभूमिः एव ।
द्वि
२००५ तमे वर्षे पोस्टडॉक्टरेल्-सहकारिरूपेण "स्थानकं त्यक्त्वा" एव शाङ्ग् क्षियाओडोङ्ग् अमेरिकादेशे उदारवेतनं, कार्यावकाशं च त्यक्तुं न संकोचम् अकरोत्, तत्क्षणमेव चीनदेशं प्रति प्रत्यागन्तुं चितवान्
तस्मिन् समये मम देशस्य ९०% अधिकं समुद्रनिरीक्षणसाधनानाम् आयातः करणीयः आसीत्, प्रमुखाः "अटिताः" प्रौद्योगिकीः च अन्येषां हस्ते आसन् ।
शाङ्ग क्षियाओडोङ्गः अवदत् यत् - "अस्माकं देशः एकः बृहत् समुद्रीदेशः अस्ति, परन्तु सः अद्यापि सशक्तः समुद्रीयदेशः नास्ति। एकः वैज्ञानिकः प्रौद्योगिकी च श्रमिकः इति नाम्ना देशस्य यत् आवश्यकं तत् एव अहं इच्छामि यत् सः समुद्रीयविज्ञानं एकं करियरं रूपेण चयनं कृतवान् यस्मिन् अस्माकं... देशस्य मूलभूतसंशोधनम् अद्यापि तुल्यकालिकरूपेण दुर्बलम् अस्ति शोधनिर्देशः : चीनदेशं प्रत्यागत्य सः दक्षिणचीनसागरस्य समुद्रविज्ञानसंस्थायां, चीनीविज्ञानस्य अकादमीयां सम्मिलितः, समुद्रे मध्यम-लघु-परिमाणे गतिशीलप्रक्रियासु अनुसन्धानं च कृतवान् तथा च समुद्रनिरीक्षणसाधनानाम् अनुसन्धानं विकासं च।
अस्मिन् समये सः ४३ वर्षीयः आसीत् ।
यदा जनाः मध्यमवयसि स्वव्यावसायिकदिशां परिवर्तयन्ति तदा ते आद्यतः आरभन्ते तेषां समक्षं कष्टानि, आव्हानानि च भवन्तः कल्पयितुं शक्नुवन्ति । परन्तु शाङ्ग क्षियाओडोङ्गः मन्यते यत् सः केवलं समुद्रस्य कृते एव जातः-समुद्रीप्रौद्योगिकीसंशोधनविकासयोः संलग्नतायै निरीक्षणार्थं समुद्रं गन्तुं आवश्यकं भवति, सः च अवाप्तवान् यत् सः कदापि समुद्ररोगी न भवति।
समुद्रीयवैज्ञानिकसंशोधनपोतं वा लघुसम्पनं वा, महत् युद्धपोतं वा आक्रमणनौका वा, सः प्रचण्डवायुभिः, विशालैः तरङ्गैः, रूक्षतरङ्गैः च दुर्गते अपि समुद्रे "विश्रामपूर्वकं गन्तुं" शक्नोति प्रत्युत दशकशः दिवसान् यावत् जहाजे स्थित्वा सः भूमिं प्रत्यागत्य अतीव असहजतां अनुभवति स्म यदा सः गच्छन् एकः पादः गभीरः अपरः अगाधः इति अनुभवति स्म, तस्य "चक्करः" इति भावः आसीत् । . समुद्रवायुना सह नृत्यस्य, तरङ्गविरुद्धस्य च एतत् अवस्थां सः यथार्थतया आनन्दितवान् । अतः शाङ्ग क्षियाओडोङ्गः प्रत्येकं वैज्ञानिक-अभियानार्थं बहिः गच्छन् उत्साहितः, आवेगपूर्णः च भवति ।
राष्ट्रिय "८६३" कार्यक्रमस्य समर्थनेन शाङ्ग क्षियाओडोङ्ग इत्यनेन दलस्य नेतृत्वं कृत्वा समस्यायाः निवारणार्थं अथकं सर्वाम् अपि रात्रौ कार्यं कृतम् द्रुततमप्रतिसादसमयेन सह संवेदकः समयः केवलं ७ मिलीसेकेण्ड् भवति, यत् सेकण्डस्य सप्तसहस्रभागः भवति । "समुद्रपरिचयतापसंवेदकः" चिप् इव अस्ति, यः अत्यन्तं मूलभूतः समुद्रनिरीक्षणसंवेदकः अस्ति अस्य आधारेण समुद्रपरिचयस्य अवलोकनस्य च उपकरणानां श्रृङ्खला विकसितुं शक्यते
ततः शाङ्ग क्षियाओडोङ्गस्य दलेन सर्वाणि बाधानि अतिक्रम्य समुद्रस्य तापप्रवाहमीटर्, महासागरस्य अशान्तिसूक्ष्मसंरचनाप्रोफाइलराः, तरङ्ग-सञ्चालिताः थर्मो-हैलिन-गहनता-प्रोफाइलराः, तापमान-अन्तर-प्रेरिताः थर्मो-हैलिन-गहनता-प्रोफाइल-बोय्स्, महासागरीय-तरङ्ग-विभेदक-गतिशील-ऊर्जा-उत्पादन-उपकरणाः, मम देशस्य प्रथमा "Ocean Acoustic Tomography Monitoring System" इत्यनेन अस्मिन् क्षेत्रे विदेशीयप्रौद्योगिकी एकाधिकारः पूर्णतया भग्नः अस्ति ।
तदनन्तरं तत्क्षणमेव शाङ्ग क्षियाओडोङ्गः "राष्ट्रीयशस्त्रस्य" - "समुद्रपक्षस्य" जलान्तरस्य ग्लाइडरस्य संवेदकानां विकासाय वैज्ञानिकसंशोधनदलस्य नेतृत्वं कृतवान्
एवं प्रकारेण मुख्यप्रभारीव्यक्तिषु अन्यतमः इति नाम्ना शाङ्ग क्षियाओडोङ्गः वैज्ञानिकसंशोधनदलस्य नेतृत्वं कृत्वा कठिनतया अध्ययनं कृत्वा अग्रे गन्तुम् अकरोत्, फलप्रदं च परिणामं प्राप्तवान्: ते चीनीयविज्ञान-अकादमीयाः (अधुना) दक्षिण-चीन-सागर-समुद्रविज्ञानस्य शीशा-संस्थायाः स्थापनां कृतवन्तः राष्ट्रीयमुख्यक्षेत्रस्थानकेषु समाविष्टम्), नान्शामहासागरनिरीक्षणं अनुसन्धानस्थानकं च, मम देशस्य प्रथमा गहनसमुद्रबहुविषयकनिरीक्षणप्रणालीं निर्मितवती - Xisha अवलोकनसंजालम्।
सः ३० तः अधिकानां राष्ट्रिय-प्रान्तीय-मुख्य-परियोजनानां अध्यक्षतां अपि कृतवान्, महत्त्वपूर्ण-अन्तर्राष्ट्रीय-पत्रिकासु ८० तः अधिकानि शैक्षणिक-पत्राणि प्रकाशितवान्, ३० तः अधिकानि राष्ट्रिय-पेटन्ट्-पत्राणि ३ सॉफ्टवेयर-प्रतिलिपि-अधिकारं च प्राप्तवान्, मौलिक-वैज्ञानिक-संशोधन-कार्यस्य श्रृङ्खलायां च सफलता-परिणामान् प्राप्तवान्
यथा, "अशान्तिपूर्णमिश्रणदीर्घता" सिद्धान्तस्य आधारेण प्रस्तावितः उष्णता-सञ्चालित-बृहत्-परिमाण-सञ्चार-नियमः प्रयोगात्मकरूपेण सिद्धः अभवत्, येन ४० वर्षाणाम् अधिकस्य शैक्षणिक-विमर्शस्य स्पष्टीकरणं कृतम् पैरामीटरीकरणस्य कारणेन तस्य महत्त्वपूर्णा अक्षांशे उपहारमोनिक-अस्थिरतायाः (PSI तन्त्रस्य) कारणेन उत्पन्नस्य महासागरस्य मिश्रण-तन्त्रस्य प्रथमवारं मेसोस्केल-एडी-ऊर्जायाः अपव्यय-दरस्य अनुमानं कृतम् दक्षिणचीनसागरस्य वायव्यमहासागरस्य च प्रतिरूपस्य स्थापना अभवत् पृथिवीव्यवस्थायाः "तापहानिः" तथा "कार्बनसिंक" इत्यादीनां प्रमुखानां वैज्ञानिकविषयाणां समाधानार्थम् ।
त्रयः
वैज्ञानिकसंशोधनमार्गः यः सुचारु नौकायानम् इव आसीत् सः शाङ्ग क्षियाओडोङ्गस्य कृते सुलभः नासीत् ।
२०११ तमे वर्षे शाङ्ग क्षियाओडोङ्ग् इत्यनेन वैज्ञानिकसंशोधनदलस्य नेतृत्वं कृत्वा वैश्विकमहासागरे मेसोस्केल एडी ऊर्जायाः परिवहनस्य आयतनं, उत्पादनस्य दरं, अपव्ययस्य दरं च प्रथमवारं अनुमानितम्
शोधं दर्शयति यत् समुद्रस्य मेसोस्केल-भ्रमणेषु समुद्रे ९०% ऊर्जा भवति । परन्तु एषा ऊर्जा कथं स्थानान्तरिता, परिवहनं, उत्पद्यते, विसर्जितं च भवति ? अस्याः समस्यायाः प्रतिक्रियारूपेण शाङ्ग क्षियाओडोङ्गः तस्य सङ्गणकस्य सहचराः च एकं सैद्धान्तिकं प्रतिरूपं स्थापितवन्तः, यत्र विगत १२ वर्षेषु वैश्विकमहासागरे मेसोस्केल-शीत-उष्ण-भ्रमणानां भेदं कर्तुं समुद्र-उपग्रह-उच्चतामापक-दत्तांशस्य उपयोगेन, ततः तेषां परिवर्तनशील-प्रतिमानानाम् अध्ययनं कृतम्
परन्तु यदा ते स्वस्य वैज्ञानिकसंशोधनपरिणामान् एकस्मिन् पत्रे लिखित्वा अमेरिकादेशस्य शीर्षस्थे अन्तर्राष्ट्रीयपत्रिकायां "Journal of Geophysical Research" इति पत्रिकायां प्रस्तौति स्म तदा तेषां प्रत्यक्षतया नेशनल् एकेडमी आफ् साइंसेजस्य एकेन शिक्षाविदः अङ्गीकृताः
शाङ्ग क्षियाओडोङ्गः तस्य सङ्गणकस्य सहचराः च किमर्थमिति न जानन्ति स्म, परन्तु किञ्चित् चर्चां कृत्वा तेषां निर्णयः अभवत् यत् शोधपरिणामेषु कोऽपि समस्या नास्ति, तथा च अवसरस्य ग्रहणार्थं तत्क्षणमेव यूरोपे अन्यस्मिन् अल्पप्रसिद्धव्यावसायिकपत्रिकायां परिवर्तनं कर्तुं निश्चयं कृतवन्तः
लेखस्य प्रकाशनानन्तरं शाङ्ग क्षियाओडोङ्ग इत्यादयः ज्ञातवन्तः यत् राष्ट्रियविज्ञान-अकादमीयाः शिक्षाविदस्य दलम् अपि अस्मिन् क्षेत्रे शोधं कुर्वन् अस्ति शिक्षाविदः केवलं चीनीयं (विदेशीय) न इच्छति इति कारणेन "वास्तविक-नाम-वीटो" कृतवान् ) वैज्ञानिकाः स्वदले भवितुं पूर्वं प्रकाशितनिष्कर्षाः। शाङ्ग क्षियाओडोङ्गस्य दलस्य लेखस्य प्रथमं प्रकाशनानन्तरं शिक्षाविदः स्वस्य अनन्तरं पत्रे तेषां लेखस्य उद्धरणं दातव्यः आसीत् ।
पश्चात् यथा यथा शोधकार्यं गभीरं भवति स्म तथा तथा शाङ्ग क्षियाओडोङ्गस्य दलस्य अद्यतनसंशोधनपरिणामाः अमेरिकनभूभौतिकशास्त्रीयव्यावसायिकपत्रिकायां "भूभौतिकसंशोधनपत्राणि" प्रकाशिताः, सम्पादकेन "वर्तमानमुद्देः मुख्यविषयाणि" तथा "वर्तमानप्रकरणस्य मुख्यविषयाणि" इति अनुशंसितानि वर्षम्". उद्योगे अत्यन्तं दुर्लभम्।
अन्यदा शाङ्ग क्षियाओडोङ्ग् विदेशे शैक्षणिकसम्मेलने भागं ग्रहीतुं आमन्त्रितः, परन्तु वीजा-अधिकारिणा सः अङ्गीकृतः । शाङ्ग क्षियाओडोङ्गः तत्रैव पृष्टवान् यत् - "भवतः आमन्त्रणपत्रं मम अस्ति, भवतः आवश्यकतानुसारं विमानटिकटं होटलं च बुकं कृतवान्। भवान् किमर्थं वीजां नकारयति?" वीजा-अधिकारी दीर्घकालं यावत् स्तब्धः आसीत्, भवतु नाम सः भ्रष्टः इति अनुभवति स्म, अन्ततः वीजा परिवर्त्य सहमतिम् अददात् ।
वयं सर्वदा चिन्तयामः यत् शाङ्ग् क्षियाओडोङ्गः आङ्ग्लभाषायां कुशलः इति कारणात् एव सः तर्कैः सह विवादं कर्तुं शक्नोति, परन्तु शाङ्ग् क्षियाओडोङ्गः पश्चात् अस्मान् अवदत् यत् "न, अहं तदा चीनीभाषायां वदन् आसीत्। अस्माकं देशे, यदा सेवां कुर्वतीयां संस्थायां कार्यं कुर्वन् आसीत् अस्मान्, सः चीनीभाषां अवश्यं अवगन्तुं शक्नोति।”
अधुना शाङ्ग क्षियाओडोङ्गः विदेशीयपत्रिकासु लेखान् दुर्लभतया एव योगदानं ददाति सः अवदत् यत् चीनीयवैज्ञानिकसंशोधनस्य वैज्ञानिकसंशोधनपरिणामाः "देशस्य महत्त्वपूर्णं शस्त्रम्" अस्ति, अस्माकं वैज्ञानिकानां स्तरस्य अभ्यासद्वारा परीक्षणं कर्तव्यम्।
२०२३ तमे वर्षे शाङ्ग क्षियाओडोङ्गः २०२४ तमे वर्षे देशस्य "सर्वतोऽपि सुन्दरः दिग्गजः" इति पुरस्कारं प्राप्तवान्, चीनीयविज्ञानस्य अकादमीद्वारा "केयुआन् प्रसिद्धः शिल्पी" इति नामाङ्कितः; सः अद्यापि वैज्ञानिकसंशोधनमार्गे अथकं कार्यं करोति ।
प्रतिवेदन/प्रतिक्रिया